विस्तारः (द्रष्टुं नोद्यम्)
अघोर सदन इति ग्रन्थः।
Bhattacharya, Amarnath. Aghor Sadan privately published by Mrs. Manju Chakraborty. 1998, Kolkata. PG: 283-284.
वाङ्गपाठः
द्वारपूजा
गणेशाय़ नमः
पूर्ब्बद्धार दक्षिणे पश्चिमे उत्तरे
ॐ ह्री बां बटुकाय़ नमः ।
ॐ ह्री क्षां क्षेत्रपालाय़ नमः ।
ॐ ह्री यां योगिनीभ्यो नमः।
नैर्झत्-ए ॐ ब्रह्मणे नमः।
ॐ बास्तुपुरुषाय़ नमः।
पीठपूजा
अतःपर पीठपूजा करिबेन।
यथा पीठमध्ये—ओँ श्मशानाय़ नमः।
ॐ कल्पबृक्षाय़ नमः।
तन्मले—ओँ मणिपीठाय़ नमः । ॐ नानालङ्कारेभ्यः नमः। ॐ मुनिभ्यः नमः। ॐ देबेभ्यः नमः। ॐ बहुमांसास्थिमोदमानशिबाभ्यः नमः। ॐ शबमुण्डेभ्यः नमः। ॐ चिभाङ्गारास्थिभ्यः नमः।
अग्निकोण हइते पूर्ब्ब पर्य्यन्त अष्टदले—
ओँ लक्ष्म्य नमः। ॐ सरस्बत्यै नमः। ॐ रत्यै नमः। ॐ प्रीत्यै नमः। ॐ कीर्त्तै नमः। ॐ शास्त्यै नमः। ॐ पुष्ट्ये नमः। ॐ तुष्ट्ये नमः।
मध्ये— हेसीः सदाशिब महाप्रेत-पद्मासनाय़ नमः।
ग्रन्थिबन्धनम्, भूतापसारण, दिग्बन्धनम्
ॐ मणिधरिबञ्जिनि महाप्रतिसरे रक्ष रक्ष इ् फट् स्बाहा-
मन्त्रे बस्त्राञ्चले ग्रन्थि दिबेन।
भूतापसारण ओ दशदिक बन्धन करिबेन।
“आं ह् फट् स्बाहा”— मन्त्रे ब्यापकन्यास करिय़ा
काय़बाक्चित्त शोधन
काय़बाक्चित्त शोधन करिबेन।
अतःपर, अनुलोम बिलोमकृत-सबिन्दु-मातृका-बर्ण-पुटित-बीजमन्त्र जप करिय़ा
अथबा अष्टबर्गेर आदिबर्ण यथा—अं बं चं टं तं पं यं शं—द्बारा पुटित बीजमन्त्र जप करिय़ा
मन्त्रशुद्धि करिबेन।
मूलास्ते फट्—मन्त्रे समस्त पूजाद्रब्य प्रोक्षण करिय़ा
धेनुमुद्रा प्रदर्शन करिबेन।
भूतशुद्धि
अतःपर भूतशुद्धि करिबेन।
तारार भूतशुद्धि बिशेष भाबे लक्षणीय़।
तारा-साधनाय़ इहार प्रय़ोजन अत्याधिक।
प्रत्येक साधकेर खुब दृढ़तार सहित इहा सम्पादन करार प्रय़ोजन।
नीलतन्त्र, श्रुति, फेंकारिणी प्रभृति तन्त्रे
एइ भूतशुद्धि सम्बन्धे येरूप लिखित आछे
ताहा लिखित हइल।
साधक स्बीय़ गुरुर निकट प्राप्त हइबेन।
ध्यान करिबार रीति अनुसारे सोजा हइय़ा बसिय़ा डान हातेर उपर
बाम हात निजक्रोड़े नाभिसमीपे राखिय़ा
कुल-कुण्डलिनीके “यं रं हुँ”-मन्त्रे जागरित करिय़ा
हंसः मन्त्रे कुण्डलिनी,
जीबात्मा ओ चतुर्बिंशतितत्त्ब (मतान्तरे पञ्चबिंशति), सुषुम्ना पथे सहस्रारे परमशिबेर सहित युक्त करिबेन।
विस्तारः (द्रष्टुं नोद्यम्)
(२५टि तत्त्ब, यथाः भूततत्त्ब ५टि (१) क्षिति, (२) अप्, (३) तेज, (४) मरुत् बा बाय़ु, (५) ब्योम बा आकाश।
तन्मात्रतत्त्ब ५टि – (१) शब्द तन्मात्र, (२) स्पर्श तन्मात्र, (३) रूप तन्मात्र, (४) रस तन्मात्र, (५) गन्ध तन्मात्र।
शब्दादि गुणेर अनुस्बरूप कारणेर नाम तन्मात्र।
इन्द्रिय़ तत्त्ब—११टि = ५टि ज्ञानेन्द्रिय़, ५टि कर्म्मोन्द्रिय़ ओ मन।
ज्ञानेन्द्रिय़—कर्ण, त्बक, चक्षु, जिह्बा, नासिका
कर्म्मेन्द्रिय़—बाक् पाणि, पाद, पाय़ु, उपस्थ।
इहादेर सहित पञ्चप्राण धरिते हइबे।
प्राण-सकल सर्ब्बकरणे साधारण बलिय़ा पृथक गणित हय़ ना।
पञ्चप्राण = प्राण, अपान, समान, उदान, ब्यान।
२२। अहङ्कार (अहस्ता अहंभाब ओ ममता)
२३। बुद्धितत्त्ब बा महत्तत्त्ब।
२४। प्रधान बा प्रकृति बा त्रिगुण (सत्त्ब, रजः, तमः)
२५। पुरुष =स्रष्टा बा निर्बिकार ज्ञाता बा चैतन्यस्बरूप।
पञ्चबिंशतितत्त्बज्ञः यत्रतत्राश्रमे बसें।
जटी, मुण्डी, शिखी बापि मुच्यते नात्र संशय़ः ॥
अर्थात्, मानब ये कोन आश्रमेइ बास करुक ना केन,
तिनि सन्न्यासी हउन, जटाइ हउन (बानप्रस्थ) बा गृहीइ हउन,
पञ्चबिंशति तत्त्ब सम्यक अबगत हइले बा उपलब्धि करिते पारिले मुक्त हइबेन, ए बिषय़े सन्देह नाइ। एइ पँचिशटि तत्त्ब जानिले मुमुक्षु मानब मोक्षेर दिके अग्रसर हय़ एबं क्रमशः धारणा, ध्यान ओ समाधि द्बारा तत्त्ब-साक्षात्कार करतः अबशेषे सर्ब्ब दुःखेर हात एड़ाइय़ा मुक्त हय़।
[[२८३]]
परे नाभिते “स्त्री” ध्यान करिय़ा
सेइ ह्री द्बारा १६ बार जप करिय़ा
चिन्ता करिबेन येन ‘ह्री’ हइते उत्थित अग्निद्बारा
निजेर एइ लिङ्ग शरीर भस्मीभूत हइल।
परे हृदय़े पीतबर्ण “स्त्री” मन्त्र चिन्ता करिय़ा
कुम्भक अबस्थाय़ ६४ बार जप करिय़ा
भाबना करिबेन येन ऐ “स्त्री” हइते उद्भुत बाय़ुद्बारा
ऐ लिङ्गशरीरेर भस्म उड़िय़ा गेल।
पुनराय़ मस्तके श्बेतबर्ण “हु”-कार ध्यान करिय़ा
३२ बार जपद्बारा रेचके चिन्ता करिबेन
येन ऐ “ह्-कार हइते उत्थित अमृतद्बारा शरीरेर अस्थिसमूह प्लाबित हइल।
एइ समय़े कल्पना करिबेन येन—
आमार देहइ एइ निखिल बिश्ब;
एइ देहेर समस्त ज्बरा, ब्याधि, दुःख, दुर्दशा, क्षुधा, तृष्णा, काम, क्रोध प्रभृति समुदाय़
ऐ अमृत प्लाबने दूरे भासिय़ा गेल,
एइ देह बा एइ बिश्ब निर्मल हइय़ा गेल;
आत्मा ओ इष्ट अभेद हइय़ा गेल।
अनन्तर सेइ बिश्बब्याप्त जले “आः” बर्णरूप रक्तकमल,
तदुपरि “टां” मन्त्रबर्णरूप श्बेतकमल,
तदुपरि “्” मन्त्र बर्णरूप नीलकमल,
ताहार उपर “ॣ”-कार बीजभूषित कर्तृका,
तदुपरि तारिणीरूप ध्यान करिबेन
तारिणी-देबीर आकार एइरूप—
देबी प्रत्यालीढ़-पदा, भय़ङ्कराकृति, खर्ब्बा, लम्बोदरी,
ताँहार गलदेशे नरमुण्डमाला, कटिदेश ब्याघ्रचर्म्माबृत।
इनि उद्भिन्न यौबना, पञ्चमुद्रा द्बारा अलङ्कृता,
चतुर्भूजा, लोलजिह्बा-धारिणी, महाभय़ङ्कर-रूपा ओ बर-प्रदान-रता।
देबीर दक्षिण हस्त-द्बय़े खड़ग ओ कत्तरिका,
बाम-हस्त-द्बय़े नरमुण्ड ओ नील उत्पल रहिय़ाछे।
इनि शिरदेशे पिङ्गलबर्ण जटा धारण करिय़ाछेन,
मस्तके स्त्रीनागरूपी अक्षोभ्य ऋषि रहिय़ाछेन।
नबोदित चन्द्रमण्डलेर न्याय़ इँहार देहप्रभा,
तिनटि चक्षु, प्रज्बलित चिता-मध्ये बिराजमाना,
दन्तपंक्ति अति भय़ङ्कर।
देबी स्बीय़ आबेशे हास्य-बदना,
स्त्रीगणोचित बिबिध अलङ्कारे बिभूषिता
एबं बिश्बब्यापक जलमध्यगत श्बेतपद्मोपरि अबस्थिता आछेन।
एइ प्रकार ध्यान करिय़ा
“सोहहं” मन्त्रे जीबात्माके हृदय़े आनय़न करिय़ा
कुण्डलिनी, पृथिबी, जल, तेज, बाय़ु, आकाश इहादेर यथायथ स्थाने पुनराय़ स्थापित करिबेन।
देवताप्राणप्रतिष्ठा
अतःपर, “आं ह्री क्रों स्बाहा” मन्त्रे निज मस्तके ११ बार जप करिय़ा
स्बहादय़े प्राण प्रतिष्ठा करिबेन।
यथा— स्बहृदय़े हस्त प्रदान करिय़ा
सोहहं (इष्टदेबी ओ निजेके एकइ) चिन्ता पूर्ब्बक
लेलिहान मुद्राय़ हृदय़ स्पर्श करिय़ा
पाठ करिबेन— आं ह्रीं क्रों यं रं लं बं शं बं शं हौ हंसः
अमुक देबताय़ाः प्राणा इह प्राणाः।
आं ह्रीं …. छौ हंसः अमुक देबताय़ाः जीब इहस्थितः।
[[२८४]]
आं ह्र होँ हंसः होँ हंसः अमुक देबताय़ाः सर्ब्बेन्द्रिय़ानि।
आं ह्र अमुक देबताय़ाः बामनश् चक्षुः श्रोत्रघ्राण प्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्बाहा।
एक्षणे निजेके देबतामय़ भाबना करिते हइबे।
निजेके तारिणीमय़ भाबना करिय़ा
कुर्म्ममुद्राय़ गन्धपुष्प लइय़ा ध्यान करिबेन।
यथा—
प्रत्यालीढ़पदां घोरां मुण्डमालाबिभूषिताम्।
खर्ब्बां लम्बोदरीं भीमां ब्याघ्र-चर्माबृतां कटो৷৷
नबयौबनसम्पन्नां पञ्चमुद्रा बिभूषिताम्।
चतुर्भुजां लल्लजिह्बां महाभीमां बरप्रदाम्॥
खड़गकर्तृसमायुक्त-सब्येतरभूक्तद्बय़ाम्।
कपालोत्पल संयुक्त-सब्यपाणि युगान्बिताम्৷৷
पिङ्गोग्रैकजटां ध्याय़ेन् मौलाबक्षोभ्यभूषिताम्।
बालार्क-मण्डलाकार लोचनत्रय़भूषिताम्।
ज्बलच्चितामध्यगतां घोरदंष्टां करालिनीम्।
संस्कृतपाठो यान्त्रिकः
पश्चात् नाभ्यां “हृ” इति ध्यात्वा
तेन हीना १६ वारं जपं कृत्वा
एतत् लिङ्गशरीरं ‘स्त्री’तः उदयमानेन अग्निना भक्षितमिव चिन्तयतु। पश्चात् हृदि पीतं “स्त्री” मन्त्रं जप्य कुम्भकस्थितौ ६४ वारं जप्य तस्मात् “स्त्री” निर्गतवायुना लिङ्गशरीरस्य भस्म उड्डीयते इति चिन्तयतु ।
पुनः शिरसि श्वेतम् “हुन्”-कारं ध्यात्वा ३२ वारं जपं कृत्वा
वमनं ध्यायन्तु यथा तस्मात् “हुन्-कारात्” उत्पद्यमानेन अमृतेन शरीरस्य अस्थिः प्लाविताः भवन्ति । अस्मिन् समये
कल्पयतु यथा मम शरीरं सर्वं जगत् अस्य शरीरस्य सर्वाणि ज्वर रोग-शोक-दुःख-
क्षुधा तृष्णा काम-क्रोध- आदीनि तस्मिन् अमृत प्लवने प्रक्षालितानि, एतत् शरीरं वा अयं संसारः शुद्धः अभवत्; आत्मा इच्छा च अभेद्यौ बभूव । अथ तस्मिन् जगति व्याप्ते जले “आह” रूपेण रक्तकमलम् अपि च ‘ताङ’ मन्त्ररूपं श्वेतम् पद्मम्, अपि च “मन्त्रकर्ण” रूपं नीलं कमलम्, "" इत्यस्य बीजम् उपरि it, moreover the form of Tarini will be meditated upon लम्बोदरी, कण्ठे नर्मुण्डमाला, व्याघ्रचर्मेण आवृतं कटिम् । उन्नि यौवनः पञ्चमुद्राभूषितः चतुर्जिह्नः रसादः जिह्वा महावयंकरूपः वरप्रदः । खड्गः कार्तरीका च देवीयाः दक्षिणहस्ते, नर्मुण्डः नील उत्पलः च वामहस्ते धारिताः सन्ति । शिरसि पिङ्गलवर्णवर्णी धारयति, शिरसि नारीरूपाक्षोव्यऋषिः। अमावास्या इव विराजते शरीरं त्रिनेत्रं ज्वलन्तं चितायां उपविष्टं दन्ताः घोराः । या देवी रागेण स्मितं करोति, नारीनाभरणभूषिता, लोकजले प्लवमानस्य श्वेतपद्मस्य उपविष्टा अस्ति। एवं ध्यानं कृत्वा “सोहहङ्ग” इति मन्त्रेण आत्मानं हृदयं प्रति आनय कुण्डलिनीं पृथिवीं, जलं, प्रकाश, वायु, आकाशं च स्वस्थाने पुनः स्थापयतु । अथ “अ ह्री क्रॉंग स्वाहा शिरसि 11 वारं मन्त्रस्य जपं कृत्वा हृदये जीवनं स्थापयतु। अर्थात् - हृदये हस्तं स्थापयित्वा सोहहोङ्ग (देवी च स्वयं च समानाः) लेलिहान मुद्रायाः हृदयं स्पृशितुं पूर्वं चिन्तयन्तु तथा च पठन्तु - अङ्ग हङ्ग क्रोंग जंग रङ्ग दीर्घ बोङ्ग शाङ्ग शांग शांग ही हंस: अमुक देवताय: प्राण एह प्राण अड् हुड……ही हमसाः तादृशं च देवता: जीव इहस्थिताः । अड् ह्रीं . खण्डः अघोर सदन CamScanner द्वारा स्कैन् कृतम् हो हंसः एतादृशः देवताया: सरबेन्द्रियाणि । अङ् ह्री हो हंसः फलं तथा तथा देवता: बमंश्क्षुः स्रोत्रघ्रन् प्राण इहगत्य सुखां चिरङ्ग तिस्थानतु स्वाहा। सद्यः भवता स्वं देवत्वेन चिन्तनीयम् । सुन्दरं मन्यमानं लघुपुष्पेण ध्यानं कुरु | अर्थात् प्रत्यलीपदङ घोरांग मुण्डमालाविभूषितम् । खरबंग लम्बोदरिंग भीमंग बाघ चर्म ह्रस्व । नवजोवनन्तङ्ग पञ्चमुद्रा विभूषितम् । चतुर्भुजंग लालजिहबंग महाभिमंग बरप्रदम्.. सर्वोत्तरभुजद्वायं खड्गेन सह | कपालोतपाल ने सब्यापानी युग जोड़ा। पिङ्गोग्रैकजतङ्ग ध्यानसौलबक्षोव्यभूषितम्। बालारक- मण्डलकर लोचन्त्रभूषितम् । ज्वाच्चितामध्यगताङ्ग घोरदङ्गताङ्ग करलिनीं ।