०९६

अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यामिष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् ॥ ९६.१ ॥

आत्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् ॥ ९६.२ ॥

सप्तागारिकं भैक्षमाचरेत् ॥ ९६.३ ॥

अलाभे न व्यथेत ॥ ९६.४ ॥

न भिक्षुकं भिक्षेत ॥ ९६.५ ॥

भुक्तवति जने अतीते पात्रसंपाते भैक्षमादद्यात् ॥ ९६.६ ॥

मृन्मये दारुपात्रेऽलाबुपात्रे वा ॥ ९६.७ ॥

तेषां च तस्याद्भिः शुद्धिः स्यात् ॥ ९६.८ ॥

अभिपूजितलाभादुद्विजेत ॥ ९६.९ ॥

शून्यागारनिकेतनः स्यात् ॥ ९६.१० ॥

वृक्षमूलनिकेतनो वा ॥ ९६.११ ॥

न ग्रामे द्वितीयां रात्रिमावसेत् ॥ ९६.१२ ॥

कौपीनाच्छादनमात्रमेव वसनमादद्यात् ॥ ९६.१३ ॥

दृष्टिपूतं न्यसेत्पादम् ॥ ९६.१४ ॥

वस्त्रपूतं जलमादद्यात् ॥ ९६.१५ ॥

सत्यपूतं वदेत् ॥ ९६.१६ ॥

मनःपूतमाचरेत् ॥ ९६.१७ ॥

मरणं नाभिकामयेत जीवितं च ॥ ९६.१८ ॥

अतिवादांस्तितिक्षेत ॥ ९६.१९ ॥

न कंचनावमन्येत ॥ ९६.२० ॥

निराशीः स्यात् ॥ ९६.२१ ॥

निर्नमस्कारः ॥ ९६.२२ ॥

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् ॥ ९६.२३ ॥

प्राणायामधारणाध्याननित्यः स्यात् ॥ ९६.२४ ॥

संसारस्यानित्यतां पश्येत् ॥ ९६.२५ ॥

शरीरस्याशुचिभावम् ॥ ९६.२६ ॥

जरया रूपविपर्ययम् ॥ ९६.२७ ॥

शारीरमानसागन्तुकव्याधिभिश्चोपतापम् ॥ ९६.२८ ॥

सहजैश्च ॥ ९६.२९ ॥

नित्यान्धकारे गर्भे वसतिम् ॥ ९६.३० ॥

मूत्रपुरीषमध्ये च ॥ ९६.३१ ॥

तत्र च शीतोष्णदुःखानुभवनम् ॥ ९६.३२ ॥

जन्मसमये योनिसंकटनिर्गमनात्महद्दुःखानुभवनम् ॥ ९६.३३ ॥

बाल्ये मोहं गुरुपरवश्यताम् ॥ ९६.३४ ॥

अध्ययनादनेकक्लेशम् ॥ ९६.३५ ॥

यौवने च विषयाप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनम् ॥ ९६.३६ ॥

अप्रियैर्वसतिं प्रियैश्च विप्रयोगम् ॥ ९६.३७ ॥

नरके च सुमहद्दुःखम् ॥ ९६.३८ ॥

संसारसंसृतौ तिर्यग्योनिषु च ॥ ९६.३९ ॥

एवमस्मिन् सततयायिनि संसारे न किंचित्सुखम् ॥ ९६.४० ॥

यदपि किंचित्दुःखाभावापेक्षया सुखसंज्ञं तदप्यनित्यम् ॥ ९६.४१ ॥

तत्सेवाशक्तावलाभे वा महद्दुःखम् ॥ ९६.४२ ॥

शरीरं चेदं सप्तधातुकं पश्येत् ॥ ९६.४३ ॥

वसारुधिरमांसमेदोऽस्थिमज्जाशुक्रात्मकम् ॥ ९६.४४ ॥

चर्मावनद्धम् ॥ ९६.४५ ॥

दुर्गन्धि च ॥ ९६.४६ ॥

मलायतनम् ॥ ९६.४७ ॥

सुखशतैरपि वृतं विकारि ॥ ९६.४८ ॥

प्रयत्नाद्धृतमपि विनाशि ॥ ९६.४९ ॥

कामक्रोधलोभमोहमदमात्सर्यस्थानम् ॥ ९६.५० ॥

पृथिव्यप्तेजोवाय्वाकाशात्मकम् ॥ ९६.५१ ॥

अस्थिसिराधमनीस्नायुयुतम् ॥ ९६.५२ ॥

रजस्वलम् ॥ ९६.५३ ॥

षट्त्वचम् ॥ ९६.५४ ॥

अस्थ्नां त्रिभिः शतैः षष्त्यधिकैर्धार्यमाणम् ॥ ९६.५५ ॥

तेषां विभागः ॥ ९६.५६ ॥

सूक्ष्मैः सह चतुःषष्टिर्दशनाः ॥ ९६.५७ ॥

विंशतिर्नखाः ॥ ९६.५८ ॥

पाणिपादशलाकाश्च ॥ ९६.५९ ॥

षष्टिरङ्गुलीनां पर्वाणि ॥ ९६.६० ॥

द्वे पार्ष्ण्योः ॥ ९६.६१ ॥

चतुष्टयं गुल्फेषु ॥ ९६.६२ ॥

चत्वार्यरत्न्योः ॥ ९६.६३ ॥

चत्वारि जङ्घयोः ॥ ९६.६४ ॥

द्वे द्वे जानुकपोलयोः ॥ ९६.६५ ॥

ऊर्वंसयोह् ॥ ९६.६६ ॥

अक्षतालूषकश्रोणिफलकेषु ॥ ९६.६७ ॥

भगास्थ्येकम् ॥ ९६.६८ ॥

पृष्ठास्थि पञ्चचत्वारिंशद्भागम् ॥ ९६.६९ ॥

पञ्चदशास्थीनि ग्रीवा ॥ ९६.७० ॥

जत्र्वेकम् ॥ ९६.७१ ॥

तथा हनुः ॥ ९६.७२ ॥

तन्मूले च द्वे ॥ ९६.७३ ॥

द्वे ललाटाक्षिगण्डे ॥ ९६.७४ ॥

नासा घनास्थिका ॥ ९६.७५ ॥

अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः ॥ ९६.७६ ॥

उरः सप्तदश ॥ ९६.७७ ॥

द्वौ शङ्खकौ ॥ ९६.७८ ॥

चत्वारि कपालानि शिरसश्चेति ॥ ९६.७९ ॥

शरीरेऽस्मिन् सप्त सिराशतानि ॥ ९६.८० ॥

नव स्नायुशतानि ॥ ९६.८१ ॥

धमनीशते द्वे ॥ ९६.८२ ॥

पञ्च पेशीशतानि ॥ ९६.८३ ॥

क्षुद्रधमनीनामेकोनत्रिंशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः ॥ ९६.८४ ॥

लक्षत्रयं श्मश्रुकेशकूपानाम् ॥ ९६.८५ ॥

सप्तोत्तरं मर्मशतम् ॥ ९६.८६ ॥

संधिशते द्वे ॥ ९६.८७ ॥

चतुष्पञ्चाशद्रोमकोट्यः सप्तषष्टिश्च लक्षाणि ॥ ९६.८८ ॥

नाभिराजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं चेति प्राणायतनाणि ॥ ९६.८९ ॥

बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति षडङ्गानि ॥ ९६.९० ॥

वसा वपा अवहननं नाभिः क्लोमा यकृत्प्लीहा क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानमामाशयः हृदयं स्थूलान्त्रं गुदमुदरं गुदकोष्ठम् ॥ ९६.९१ ॥

कनीनिके अक्षिकूटे शष्कुली कर्णौ कर्णपत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्तवेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालूदरं बस्तिशीर्षौ चिबुकं गलशुण्डिके अवटुश्चेत्यस्मिन् शरीरे स्थानानि ॥ ९६.९२ ॥

शब्दस्पर्शरूपरसगन्धाश्च विषयाः ॥ ९६.९३ ॥

नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धीन्द्रियाणि ॥ ९६.९४ ॥

हस्तौ पादौ पायूपस्थं जिह्वेति कर्मेन्द्रियाणि ॥ ९६.९५ ॥

मनो बुद्धिरात्मा चाव्यक्तमितीन्द्रियातीताः ॥ ९६.९६ ॥

इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥ ९६.९७ ॥

क्षेत्रज्ञमपि मां विद्धि सर्वक्षेत्रेषु भाविनि ।
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥ ९६.९८ ॥