अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यामिष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् ॥ ९६.१ ॥
आत्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् ॥ ९६.२ ॥
सप्तागारिकं भैक्षमाचरेत् ॥ ९६.३ ॥
अलाभे न व्यथेत ॥ ९६.४ ॥
न भिक्षुकं भिक्षेत ॥ ९६.५ ॥
भुक्तवति जने अतीते पात्रसंपाते भैक्षमादद्यात् ॥ ९६.६ ॥
मृन्मये दारुपात्रेऽलाबुपात्रे वा ॥ ९६.७ ॥
तेषां च तस्याद्भिः शुद्धिः स्यात् ॥ ९६.८ ॥
अभिपूजितलाभादुद्विजेत ॥ ९६.९ ॥
शून्यागारनिकेतनः स्यात् ॥ ९६.१० ॥
वृक्षमूलनिकेतनो वा ॥ ९६.११ ॥
न ग्रामे द्वितीयां रात्रिमावसेत् ॥ ९६.१२ ॥
कौपीनाच्छादनमात्रमेव वसनमादद्यात् ॥ ९६.१३ ॥
दृष्टिपूतं न्यसेत्पादम् ॥ ९६.१४ ॥
वस्त्रपूतं जलमादद्यात् ॥ ९६.१५ ॥
सत्यपूतं वदेत् ॥ ९६.१६ ॥
मनःपूतमाचरेत् ॥ ९६.१७ ॥
मरणं नाभिकामयेत जीवितं च ॥ ९६.१८ ॥
अतिवादांस्तितिक्षेत ॥ ९६.१९ ॥
न कंचनावमन्येत ॥ ९६.२० ॥
निराशीः स्यात् ॥ ९६.२१ ॥
निर्नमस्कारः ॥ ९६.२२ ॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं तयोरपि च चिन्तयेत् ॥ ९६.२३ ॥
प्राणायामधारणाध्याननित्यः स्यात् ॥ ९६.२४ ॥
संसारस्यानित्यतां पश्येत् ॥ ९६.२५ ॥
शरीरस्याशुचिभावम् ॥ ९६.२६ ॥
जरया रूपविपर्ययम् ॥ ९६.२७ ॥
शारीरमानसागन्तुकव्याधिभिश्चोपतापम् ॥ ९६.२८ ॥
सहजैश्च ॥ ९६.२९ ॥
नित्यान्धकारे गर्भे वसतिम् ॥ ९६.३० ॥
मूत्रपुरीषमध्ये च ॥ ९६.३१ ॥
तत्र च शीतोष्णदुःखानुभवनम् ॥ ९६.३२ ॥
जन्मसमये योनिसंकटनिर्गमनात्महद्दुःखानुभवनम् ॥ ९६.३३ ॥
बाल्ये मोहं गुरुपरवश्यताम् ॥ ९६.३४ ॥
अध्ययनादनेकक्लेशम् ॥ ९६.३५ ॥
यौवने च विषयाप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनम् ॥ ९६.३६ ॥
अप्रियैर्वसतिं प्रियैश्च विप्रयोगम् ॥ ९६.३७ ॥
नरके च सुमहद्दुःखम् ॥ ९६.३८ ॥
संसारसंसृतौ तिर्यग्योनिषु च ॥ ९६.३९ ॥
एवमस्मिन् सततयायिनि संसारे न किंचित्सुखम् ॥ ९६.४० ॥
यदपि किंचित्दुःखाभावापेक्षया सुखसंज्ञं तदप्यनित्यम् ॥ ९६.४१ ॥
तत्सेवाशक्तावलाभे वा महद्दुःखम् ॥ ९६.४२ ॥
शरीरं चेदं सप्तधातुकं पश्येत् ॥ ९६.४३ ॥
वसारुधिरमांसमेदोऽस्थिमज्जाशुक्रात्मकम् ॥ ९६.४४ ॥
चर्मावनद्धम् ॥ ९६.४५ ॥
दुर्गन्धि च ॥ ९६.४६ ॥
मलायतनम् ॥ ९६.४७ ॥
सुखशतैरपि वृतं विकारि ॥ ९६.४८ ॥
प्रयत्नाद्धृतमपि विनाशि ॥ ९६.४९ ॥
कामक्रोधलोभमोहमदमात्सर्यस्थानम् ॥ ९६.५० ॥
पृथिव्यप्तेजोवाय्वाकाशात्मकम् ॥ ९६.५१ ॥
अस्थिसिराधमनीस्नायुयुतम् ॥ ९६.५२ ॥
रजस्वलम् ॥ ९६.५३ ॥
षट्त्वचम् ॥ ९६.५४ ॥
अस्थ्नां त्रिभिः शतैः षष्त्यधिकैर्धार्यमाणम् ॥ ९६.५५ ॥
तेषां विभागः ॥ ९६.५६ ॥
सूक्ष्मैः सह चतुःषष्टिर्दशनाः ॥ ९६.५७ ॥
विंशतिर्नखाः ॥ ९६.५८ ॥
पाणिपादशलाकाश्च ॥ ९६.५९ ॥
षष्टिरङ्गुलीनां पर्वाणि ॥ ९६.६० ॥
द्वे पार्ष्ण्योः ॥ ९६.६१ ॥
चतुष्टयं गुल्फेषु ॥ ९६.६२ ॥
चत्वार्यरत्न्योः ॥ ९६.६३ ॥
चत्वारि जङ्घयोः ॥ ९६.६४ ॥
द्वे द्वे जानुकपोलयोः ॥ ९६.६५ ॥
ऊर्वंसयोह् ॥ ९६.६६ ॥
अक्षतालूषकश्रोणिफलकेषु ॥ ९६.६७ ॥
भगास्थ्येकम् ॥ ९६.६८ ॥
पृष्ठास्थि पञ्चचत्वारिंशद्भागम् ॥ ९६.६९ ॥
पञ्चदशास्थीनि ग्रीवा ॥ ९६.७० ॥
जत्र्वेकम् ॥ ९६.७१ ॥
तथा हनुः ॥ ९६.७२ ॥
तन्मूले च द्वे ॥ ९६.७३ ॥
द्वे ललाटाक्षिगण्डे ॥ ९६.७४ ॥
नासा घनास्थिका ॥ ९६.७५ ॥
अर्बुदैः स्थालकैश्च सार्धं द्वासप्ततिः पार्श्वकाः ॥ ९६.७६ ॥
उरः सप्तदश ॥ ९६.७७ ॥
द्वौ शङ्खकौ ॥ ९६.७८ ॥
चत्वारि कपालानि शिरसश्चेति ॥ ९६.७९ ॥
शरीरेऽस्मिन् सप्त सिराशतानि ॥ ९६.८० ॥
नव स्नायुशतानि ॥ ९६.८१ ॥
धमनीशते द्वे ॥ ९६.८२ ॥
पञ्च पेशीशतानि ॥ ९६.८३ ॥
क्षुद्रधमनीनामेकोनत्रिंशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः ॥ ९६.८४ ॥
लक्षत्रयं श्मश्रुकेशकूपानाम् ॥ ९६.८५ ॥
सप्तोत्तरं मर्मशतम् ॥ ९६.८६ ॥
संधिशते द्वे ॥ ९६.८७ ॥
चतुष्पञ्चाशद्रोमकोट्यः सप्तषष्टिश्च लक्षाणि ॥ ९६.८८ ॥
नाभिराजो गुदं शुक्रं शोणितं शङ्खकौ मूर्धा कण्ठो हृदयं चेति प्राणायतनाणि ॥ ९६.८९ ॥
बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति षडङ्गानि ॥ ९६.९० ॥
वसा वपा अवहननं नाभिः क्लोमा यकृत्प्लीहा क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानमामाशयः हृदयं स्थूलान्त्रं गुदमुदरं गुदकोष्ठम् ॥ ९६.९१ ॥
कनीनिके अक्षिकूटे शष्कुली कर्णौ कर्णपत्रकौ गण्डौ भ्रुवौ शङ्खौ दन्तवेष्टौ ओष्ठौ ककुन्दरे वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ उपजिह्वा स्फिचौ बाहू जङ्घे ऊरू पिण्डिके तालूदरं बस्तिशीर्षौ चिबुकं गलशुण्डिके अवटुश्चेत्यस्मिन् शरीरे स्थानानि ॥ ९६.९२ ॥
शब्दस्पर्शरूपरसगन्धाश्च विषयाः ॥ ९६.९३ ॥
नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धीन्द्रियाणि ॥ ९६.९४ ॥
हस्तौ पादौ पायूपस्थं जिह्वेति कर्मेन्द्रियाणि ॥ ९६.९५ ॥
मनो बुद्धिरात्मा चाव्यक्तमितीन्द्रियातीताः ॥ ९६.९६ ॥
इदं शरीरं वसुधे क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥ ९६.९७ ॥
क्षेत्रज्ञमपि मां विद्धि सर्वक्षेत्रेषु भाविनि ।
क्षेत्रक्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ॥ ९६.९८ ॥