अथ पुष्करेष्वक्षयं श्राद्धम् ॥ ८५.१ ॥
जप्यहोमतपांसि च ॥ ८५.२ ॥
पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति ॥ ८५.३ ॥
एवमेव गयाशीर्षे ॥ ८५.४ ॥
वटे ॥ ८५.५ ॥
अमरकण्टकपर्वते ॥ ८५.६ ॥
वराहपर्वते ॥ ८५.७ ॥
यत्र क्वचन नर्मदातीरे ॥ ८५.८ ॥
यमुनातीरे ॥ ८५.९ ॥
गङ्गायां विशेषतः ॥ ८५.१० ॥
कुशावर्ते ॥ ८५.११ ॥
बिन्दुके ॥ ८५.१२ ॥
नीलपर्वते ॥ ८५.१३ ॥
कनखले ॥ ८५.१४ ॥
कुब्जाम्रे ॥ ८५.१५ ॥
भृगुतुङ्गे ॥ ८५.१६ ॥
केदारे ॥ ८५.१७ ॥
महालये ॥ ८५.१८ ॥
नडन्तिकायाम् ॥ ८५.१९ ॥
सुगन्धायाम् ॥ ८५.२० ॥
शाकंभर्याम् ॥ ८५.२१ ॥
फल्गुतीर्थे ॥ ८५.२२ ॥
महागङ्गायाम् ॥ ८५.२३ ॥ त्रिहलिकाग्रामे ॥ ८५.२४ ॥
कुमारधारायाम् ॥ ८५.२५ ॥
प्रभासे ॥ ८५.२६ ॥
यत्र क्वचन सरस्वत्यां विशेषतः ॥ ८५.२७ ॥
गङ्गाद्वारे ॥ ८५.२८ ॥
प्रयागे च ॥ ८५.२९ ॥
गङ्गासागरसंगमे ॥ ८५.३० ॥
सततं नैमिषारण्ये ॥ ८५.३१ ॥
वाराणस्यां विशेषतः ॥ ८५.३२ ॥
अगस्त्याश्रमे ॥ ८५.३३ ॥
कण्Vआश्रमे ॥ ८५.३४ ॥
कौशिक्याम् ॥ ८५.३५ ॥
सरयूतीरे ॥ ८५.३६ ॥
शोणस्य ज्योतिषायाश्च संगमे ॥ ८५.३७ ॥
श्रीपर्वते ॥ ८५.३८ ॥
कालोदके ॥ ८५.३९ ॥
उत्तरमानसे ॥ ८५.४० ॥
बडबायाम् ॥ ८५.४१ ॥
मतङ्गवाप्याम् ॥ ८५.४२ ॥
सप्तार्षे ॥ ८५.४३ ॥
विष्णुपदे ॥ ८५.४४ ॥
स्वर्गमार्गपदे ॥ ८५.४५ ॥
गोदावर्याम् ॥ ८५.४६ ॥
गोमत्याम् ॥ ८५.४७ ॥
वेत्रवत्याम् ॥ ८५.४८ ॥
विपाशायाम् ॥ ८५.४९ ॥
वितस्तायाम् ॥ ८५.५० ॥
शतद्रूतीरे ॥ ८५.५१ ॥
चन्द्रभागायाम् ॥ ८५.५२ ॥
इरावत्याम् ॥ ८५.५३ ॥
सिन्धोस्तीरे ॥ ८५.५४ ॥
दक्षिणे पञ्चनदे ॥ ८५.५५ ॥
औसजे ॥ ८५.५६ ॥
एवमादिष्वथान्येषु तीर्थेषु ॥ ८५.५७ ॥
सरिद्वरासु ॥ ८५.५८ ॥
सर्वेष्वपि स्वभावेषु ॥ ८५.५९ ॥
पुलिनेषु ॥ ८५.६० ॥
प्रस्रवणेषु ॥ ८५.६१ ॥
पर्वतेषु ॥ ८५.६२ ॥
निकुञ्जेषु ॥ ८५.६३ ॥
वनेषु ॥ ८५.६४ ॥
उपवनेषु ॥ ८५.६५ ॥
गोमयेनोपलिप्तेषु गृहेषु ॥ ८५.६६ ॥
मनोज्ञेषु ॥ ८५.६७ ॥
अत्र च पितृगीता गाथा भवन्ति ॥ ८५.६८ ॥
कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलासु विशेषतः ॥ ८५.६९ ॥
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ॥ ८५.७० ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ८५.७१ ॥