०८५

अथ पुष्करेष्वक्षयं श्राद्धम् ॥ ८५.१ ॥

जप्यहोमतपांसि च ॥ ८५.२ ॥

पुष्करे स्नानमात्रात्सर्वपापेभ्यः पूतो भवति ॥ ८५.३ ॥

एवमेव गयाशीर्षे ॥ ८५.४ ॥

वटे ॥ ८५.५ ॥

अमरकण्टकपर्वते ॥ ८५.६ ॥

वराहपर्वते ॥ ८५.७ ॥

यत्र क्वचन नर्मदातीरे ॥ ८५.८ ॥

यमुनातीरे ॥ ८५.९ ॥

गङ्गायां विशेषतः ॥ ८५.१० ॥

कुशावर्ते ॥ ८५.११ ॥

बिन्दुके ॥ ८५.१२ ॥

नीलपर्वते ॥ ८५.१३ ॥

कनखले ॥ ८५.१४ ॥

कुब्जाम्रे ॥ ८५.१५ ॥

भृगुतुङ्गे ॥ ८५.१६ ॥

केदारे ॥ ८५.१७ ॥

महालये ॥ ८५.१८ ॥

नडन्तिकायाम् ॥ ८५.१९ ॥

सुगन्धायाम् ॥ ८५.२० ॥

शाकंभर्याम् ॥ ८५.२१ ॥

फल्गुतीर्थे ॥ ८५.२२ ॥

महागङ्गायाम् ॥ ८५.२३ ॥ त्रिहलिकाग्रामे ॥ ८५.२४ ॥

कुमारधारायाम् ॥ ८५.२५ ॥

प्रभासे ॥ ८५.२६ ॥

यत्र क्वचन सरस्वत्यां विशेषतः ॥ ८५.२७ ॥

गङ्गाद्वारे ॥ ८५.२८ ॥

प्रयागे च ॥ ८५.२९ ॥

गङ्गासागरसंगमे ॥ ८५.३० ॥

सततं नैमिषारण्ये ॥ ८५.३१ ॥

वाराणस्यां विशेषतः ॥ ८५.३२ ॥

अगस्त्याश्रमे ॥ ८५.३३ ॥

कण्Vआश्रमे ॥ ८५.३४ ॥

कौशिक्याम् ॥ ८५.३५ ॥

सरयूतीरे ॥ ८५.३६ ॥

शोणस्य ज्योतिषायाश्च संगमे ॥ ८५.३७ ॥

श्रीपर्वते ॥ ८५.३८ ॥

कालोदके ॥ ८५.३९ ॥

उत्तरमानसे ॥ ८५.४० ॥

बडबायाम् ॥ ८५.४१ ॥

मतङ्गवाप्याम् ॥ ८५.४२ ॥

सप्तार्षे ॥ ८५.४३ ॥

विष्णुपदे ॥ ८५.४४ ॥

स्वर्गमार्गपदे ॥ ८५.४५ ॥

गोदावर्याम् ॥ ८५.४६ ॥

गोमत्याम् ॥ ८५.४७ ॥

वेत्रवत्याम् ॥ ८५.४८ ॥

विपाशायाम् ॥ ८५.४९ ॥

वितस्तायाम् ॥ ८५.५० ॥

शतद्रूतीरे ॥ ८५.५१ ॥

चन्द्रभागायाम् ॥ ८५.५२ ॥

इरावत्याम् ॥ ८५.५३ ॥

सिन्धोस्तीरे ॥ ८५.५४ ॥

दक्षिणे पञ्चनदे ॥ ८५.५५ ॥

औसजे ॥ ८५.५६ ॥

एवमादिष्वथान्येषु तीर्थेषु ॥ ८५.५७ ॥

सरिद्वरासु ॥ ८५.५८ ॥

सर्वेष्वपि स्वभावेषु ॥ ८५.५९ ॥

पुलिनेषु ॥ ८५.६० ॥

प्रस्रवणेषु ॥ ८५.६१ ॥

पर्वतेषु ॥ ८५.६२ ॥

निकुञ्जेषु ॥ ८५.६३ ॥

वनेषु ॥ ८५.६४ ॥

उपवनेषु ॥ ८५.६५ ॥

गोमयेनोपलिप्तेषु गृहेषु ॥ ८५.६६ ॥

मनोज्ञेषु ॥ ८५.६७ ॥

अत्र च पितृगीता गाथा भवन्ति ॥ ८५.६८ ॥

कुलेऽस्माकं स जन्तुः स्याद्यो नो दद्याज्जलाञ्जलीन् ।
नदीषु बहुतोयासु शीतलासु विशेषतः ॥ ८५.६९ ॥

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
गयाशीर्षे वटे श्राद्धं यो नः कुर्यात्समाहितः ॥ ८५.७० ॥

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ८५.७१ ॥