अथ न कंचनावमन्येत ॥ ७१.१ ॥
न च हीनाधिकाङ्गान्मूर्खान् धनहीनानवहसेत् ॥ ७१.२ ॥
न हीनान् सेवेत ॥ ७१.३ ॥
स्वाध्यायविरोधि कर्म नाचरेत् ॥ ७१.४ ॥
वयोऽनुरूपं वेषं कुर्यात् ॥ ७१.५ ॥
श्रुतस्याभिजनस्य धनस्य देशस्य च ॥ ७१.६ ॥
नोद्धतः ॥ ७१.७ ॥
नित्यं शास्त्राद्यवेक्षी स्यात् ॥ ७१.८ ॥
सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ ७१.९ ॥
न नास्तीत्यभिभाषेत ॥ ७१.१० ॥
न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् ॥ ७१.११ ॥
बिभृयाज्जलजं रक्तमपि ॥ ७१.१२ ॥
यष्टिं च वैणवीम् ॥ ७१.१३ ॥
कमण्डलुं च सोदकम् ॥ ७१.१४ ॥
कार्पासमुपवीतम् ॥ ७१.१५ ॥
रौक्मे च कुण्डले ॥ ७१.१६ ॥
नादित्यमुद्यन्तमीक्षेत ॥ ७१.१७ ॥
नास्तं यान्तम् ॥ ७१.१८ ॥
न वाससा तिरोहितम् ॥ ७१.१९ ॥
न चादर्शजलमध्यस्थम् ॥ ७१.२० ॥
न मध्याह्ने ॥ ७१.२१ ॥
न क्रुद्धस्य गुरोर्मुखम् ॥ ७१.२२ ॥
न तैलोदकयोः स्वां छायाम् ॥ ७१.२३ ॥
न मलवत्यादर्शे ॥ ७१.२४ ॥
न पत्नीं भोजनसमये ॥ ७१.२५ ॥
न स्त्रियं नग्नाम् ॥ ७१.२६ ॥
न कंचन मेहमानम् ॥ ७१.२७ ॥
न चालानभ्रष्टं कुञ्जरम् ॥ ७१.२८ ॥
न च विषमस्थो वृषादियुद्धम् ॥ ७१.२९ ॥
नोन्मत्तम् ॥ ७१.३० ॥
न मत्तम् ॥ ७१.३१ ॥
नामेध्यमग्नौ प्रक्षिपेत् ॥ ७१.३२ ॥
नासृक् ॥ ७१.३३ ॥
न विषम् ॥ ७१.३४ ॥
अम्भस्यापि ॥ ७१.३५ ॥
नाग्निं लङ्घयेत् ॥ ७१.३६ ॥
न पादौ प्रतापयेत् ॥ ७१.३७ ॥
न कुशेषु परिमृज्यात् ॥ ७१.३८ ॥
न कांस्यभाजने धावयेत् ॥ ७१.३९ ॥
न पादं पादेन ॥ ७१.४० ॥
न भुवमालिखेत् ॥ ७१.४१ ॥
न लोष्टमर्दी स्यात् ॥ ७१.४२ ॥
न तृणच्छेदी स्यात् ॥ ७१.४३ ॥
न दन्तैर्नखलोमानि छिन्द्यात् ॥ ७१.४४ ॥
द्यूतं च वर्जयेत् ॥ ७१.४५ ॥
बालातपसेवां व ॥ ७१.४६ ॥
वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् ॥ ७१.४७ ॥
न शूद्राय मतिं दद्यात् ॥ ७१.४८ ॥
नोच्छिष्टहविषी ॥ ७१.४९ ॥
न तिलान् ॥ ७१.५० ॥
न चास्योपदिशेद्धर्मम् ॥ ७१.५१ ॥
न व्रतम् ॥ ७१.५२ ॥
न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ॥ ७१.५३ ॥
न दधिसुमनसी प्रत्याचक्षीत ॥ ७१.५४ ॥
नात्मनः स्रजमपकर्षेत् ॥ ७१.५५ ॥
सुप्तं न प्रबोधयेत् ॥ ७१.५६ ॥
न रक्तं विरागयेत् ॥ ७१.५७ ॥
नोदक्यामभिभाषेत ॥ ७१.५८ ॥
न म्लेच्छान्त्यजान् ॥ ७१.५९ ॥
अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिमुद्धरेत् ॥ ७१.६० ॥
न परक्षेत्रे चरन्तीं गामाचक्षीत ॥ ७१.६१ ॥
न पिबन्तं वत्सकम् ॥ ७१.६२ ॥
नोद्धतान् प्रहर्षयेत् ॥ ७१.६३ ॥
न शूद्रराज्ये निवसेत् ॥ ७१.६४ ॥
नाधार्मिकजनाकीर्णे ॥ ७१.६५ ॥
न संवसेद्वैद्यहीने ॥ ७१.६६ ॥
नोपसृष्टे ॥ ७१.६७ ॥
न चिरं पर्वते ॥ ७१.६८ ॥
न वृथाचेष्टां कुर्यात् ॥ ७१.६९ ॥
न नृत्यगीते ॥ ७१.७० ॥
नास्फोटनम् ॥ ७१.७१ ॥
नाश्लीलं कीर्तयेत् ॥ ७१.७२ ॥
नानृतम् ॥ ७१.७३ ॥
नाप्रियम् ॥ ७१.७४ ॥
न कंचिन्मर्मणि स्पृशेत् ॥ ७१.७५ ॥
नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः ॥ ७१.७६ ॥
चिरं संध्योपासनं कुर्यात् ॥ ७१.७७ ॥
न सर्पशस्त्रैः कृईडेत् ॥ ७१.७८ ॥
अनिमित्ततः खानि न स्पृशेत् ॥ ७१.७९ ॥
परस्य दण्डं नोद्यच्छेत् ॥ ७१.८० ॥
शास्यं शासनार्थं ताडयेत् ॥ ७१.८१ ॥
तं वेणुदलेन रज्ज्वा वा पृष्ठे ॥ ७१.८२ ॥
देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् ॥ ७१.८३ ॥
धर्मविरुद्धौ चार्थकामौ ॥ ७१.८४ ॥
लोकविद्विष्टं च धर्ममपि ॥ ७१.८५ ॥
पर्वसु च शान्तिहोमान् कुर्यात् ॥ ७१.८६ ॥
न तृणमपि छिन्द्यात् ॥ ७१.८७ ॥
अलंकृतश्च तिष्ठेत् ॥ ७१.८८ ॥
एवमाचारसेवी स्यात् ॥ ७१.८९ ॥
श्रुतिस्मृत्युदितं धर्म्यं साधुभिश्च निषेवितम् ।
तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ ७१.९० ॥
आचाराल्लभते चायुराचारादीप्सितां गतिम् ।
आचाराद्धनमक्षय्यमाचाराद्धन्त्यलक्षणम् ॥ ७१.९१ ॥
सर्वलक्षनहीनोऽपि यः सदाचारवान्नरः ।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ७१.९३ ॥