०७१

अथ न कंचनावमन्येत ॥ ७१.१ ॥

न च हीनाधिकाङ्गान्मूर्खान् धनहीनानवहसेत् ॥ ७१.२ ॥

न हीनान् सेवेत ॥ ७१.३ ॥

स्वाध्यायविरोधि कर्म नाचरेत् ॥ ७१.४ ॥

वयोऽनुरूपं वेषं कुर्यात् ॥ ७१.५ ॥

श्रुतस्याभिजनस्य धनस्य देशस्य च ॥ ७१.६ ॥

नोद्धतः ॥ ७१.७ ॥

नित्यं शास्त्राद्यवेक्षी स्यात् ॥ ७१.८ ॥

सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ ७१.९ ॥

न नास्तीत्यभिभाषेत ॥ ७१.१० ॥

न निर्गन्धोग्रगन्धि रक्तं च माल्यं बिभृयात् ॥ ७१.११ ॥

बिभृयाज्जलजं रक्तमपि ॥ ७१.१२ ॥

यष्टिं च वैणवीम् ॥ ७१.१३ ॥

कमण्डलुं च सोदकम् ॥ ७१.१४ ॥

कार्पासमुपवीतम् ॥ ७१.१५ ॥

रौक्मे च कुण्डले ॥ ७१.१६ ॥

नादित्यमुद्यन्तमीक्षेत ॥ ७१.१७ ॥

नास्तं यान्तम् ॥ ७१.१८ ॥

न वाससा तिरोहितम् ॥ ७१.१९ ॥

न चादर्शजलमध्यस्थम् ॥ ७१.२० ॥

न मध्याह्ने ॥ ७१.२१ ॥

न क्रुद्धस्य गुरोर्मुखम् ॥ ७१.२२ ॥

न तैलोदकयोः स्वां छायाम् ॥ ७१.२३ ॥

न मलवत्यादर्शे ॥ ७१.२४ ॥

न पत्नीं भोजनसमये ॥ ७१.२५ ॥

न स्त्रियं नग्नाम् ॥ ७१.२६ ॥

न कंचन मेहमानम् ॥ ७१.२७ ॥

न चालानभ्रष्टं कुञ्जरम् ॥ ७१.२८ ॥

न च विषमस्थो वृषादियुद्धम् ॥ ७१.२९ ॥

नोन्मत्तम् ॥ ७१.३० ॥

न मत्तम् ॥ ७१.३१ ॥

नामेध्यमग्नौ प्रक्षिपेत् ॥ ७१.३२ ॥

नासृक् ॥ ७१.३३ ॥

न विषम् ॥ ७१.३४ ॥

अम्भस्यापि ॥ ७१.३५ ॥

नाग्निं लङ्घयेत् ॥ ७१.३६ ॥

न पादौ प्रतापयेत् ॥ ७१.३७ ॥

न कुशेषु परिमृज्यात् ॥ ७१.३८ ॥

न कांस्यभाजने धावयेत् ॥ ७१.३९ ॥

न पादं पादेन ॥ ७१.४० ॥

न भुवमालिखेत् ॥ ७१.४१ ॥

न लोष्टमर्दी स्यात् ॥ ७१.४२ ॥

न तृणच्छेदी स्यात् ॥ ७१.४३ ॥

न दन्तैर्नखलोमानि छिन्द्यात् ॥ ७१.४४ ॥

द्यूतं च वर्जयेत् ॥ ७१.४५ ॥

बालातपसेवां व ॥ ७१.४६ ॥

वस्त्रोपानहमाल्योपवीतान्यन्यधृतानि न धारयेत् ॥ ७१.४७ ॥

न शूद्राय मतिं दद्यात् ॥ ७१.४८ ॥

नोच्छिष्टहविषी ॥ ७१.४९ ॥

न तिलान् ॥ ७१.५० ॥

न चास्योपदिशेद्धर्मम् ॥ ७१.५१ ॥

न व्रतम् ॥ ७१.५२ ॥

न संहताभ्यां पाणिभ्यां शिर उदरं च कण्डूयेत् ॥ ७१.५३ ॥

न दधिसुमनसी प्रत्याचक्षीत ॥ ७१.५४ ॥

नात्मनः स्रजमपकर्षेत् ॥ ७१.५५ ॥

सुप्तं न प्रबोधयेत् ॥ ७१.५६ ॥

न रक्तं विरागयेत् ॥ ७१.५७ ॥

नोदक्यामभिभाषेत ॥ ७१.५८ ॥

न म्लेच्छान्त्यजान् ॥ ७१.५९ ॥

अग्निदेवब्राह्मणसंनिधौ दक्षिणं पाणिमुद्धरेत् ॥ ७१.६० ॥

न परक्षेत्रे चरन्तीं गामाचक्षीत ॥ ७१.६१ ॥

न पिबन्तं वत्सकम् ॥ ७१.६२ ॥

नोद्धतान् प्रहर्षयेत् ॥ ७१.६३ ॥

न शूद्रराज्ये निवसेत् ॥ ७१.६४ ॥

नाधार्मिकजनाकीर्णे ॥ ७१.६५ ॥

न संवसेद्वैद्यहीने ॥ ७१.६६ ॥

नोपसृष्टे ॥ ७१.६७ ॥

न चिरं पर्वते ॥ ७१.६८ ॥

न वृथाचेष्टां कुर्यात् ॥ ७१.६९ ॥

न नृत्यगीते ॥ ७१.७० ॥

नास्फोटनम् ॥ ७१.७१ ॥

नाश्लीलं कीर्तयेत् ॥ ७१.७२ ॥

नानृतम् ॥ ७१.७३ ॥

नाप्रियम् ॥ ७१.७४ ॥

न कंचिन्मर्मणि स्पृशेत् ॥ ७१.७५ ॥

नात्मानमवजानीयाद्दीर्घमायुर्जिजीविषुः ॥ ७१.७६ ॥

चिरं संध्योपासनं कुर्यात् ॥ ७१.७७ ॥

न सर्पशस्त्रैः कृईडेत् ॥ ७१.७८ ॥

अनिमित्ततः खानि न स्पृशेत् ॥ ७१.७९ ॥

परस्य दण्डं नोद्यच्छेत् ॥ ७१.८० ॥

शास्यं शासनार्थं ताडयेत् ॥ ७१.८१ ॥

तं वेणुदलेन रज्ज्वा वा पृष्ठे ॥ ७१.८२ ॥

देवब्राह्मणशास्त्रमहात्मनां परिवादं परिहरेत् ॥ ७१.८३ ॥

धर्मविरुद्धौ चार्थकामौ ॥ ७१.८४ ॥

लोकविद्विष्टं च धर्ममपि ॥ ७१.८५ ॥

पर्वसु च शान्तिहोमान् कुर्यात् ॥ ७१.८६ ॥

न तृणमपि छिन्द्यात् ॥ ७१.८७ ॥

अलंकृतश्च तिष्ठेत् ॥ ७१.८८ ॥

एवमाचारसेवी स्यात् ॥ ७१.८९ ॥

श्रुतिस्मृत्युदितं धर्म्यं साधुभिश्च निषेवितम् ।
तमाचारं निषेवेत धर्मकामो जितेन्द्रियः ॥ ७१.९० ॥

आचाराल्लभते चायुराचारादीप्सितां गतिम् ।
आचाराद्धनमक्षय्यमाचाराद्धन्त्यलक्षणम् ॥ ७१.९१ ॥

सर्वलक्षनहीनोऽपि यः सदाचारवान्नरः ।
श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ ७१.९३ ॥