०७०

नार्द्रपादः सुप्यात् ॥ ७०.१ ॥

नोत्तरापरशिराः ॥ ७०.२ ॥

न नग्नः ॥ ७०.३ ॥

नानुवंशम् ॥ ७०.४ ॥

नाकाशे ॥ ७०.५ ॥

न पालाशे शयने ॥ ७०.६ ॥

न पञ्चदारुकृते ॥ ७०.७ ॥

न गजभग्नकृते ॥ ७०.८ ॥

न विद्युद्दग्धकृते ॥ ७०.९ ॥

न भिन्ने ॥ ७०.१० ॥

नाग्निपृष्ठे ॥ ७०.११ ॥

न घटासिक्तद्रुमजे ॥ ७०.१२ ॥

न श्मशानशून्यालयदेवतायतनेषु ॥ ७०.१३ ॥

न चपलमध्ये ॥ ७०.१४ ॥

न नारीमध्ये ॥ ७०.१५ ॥

न धान्यगोगुरुहुताशनसुराणामुपरि ॥ ७०.१६ ॥

नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि ।
देशे न च अशुचौ नार्द्रे न च पर्वतमस्तके ॥ ७०.१७ ॥