नार्द्रपादः सुप्यात् ॥ ७०.१ ॥
नोत्तरापरशिराः ॥ ७०.२ ॥
न नग्नः ॥ ७०.३ ॥
नानुवंशम् ॥ ७०.४ ॥
नाकाशे ॥ ७०.५ ॥
न पालाशे शयने ॥ ७०.६ ॥
न पञ्चदारुकृते ॥ ७०.७ ॥
न गजभग्नकृते ॥ ७०.८ ॥
न विद्युद्दग्धकृते ॥ ७०.९ ॥
न भिन्ने ॥ ७०.१० ॥
नाग्निपृष्ठे ॥ ७०.११ ॥
न घटासिक्तद्रुमजे ॥ ७०.१२ ॥
न श्मशानशून्यालयदेवतायतनेषु ॥ ७०.१३ ॥
न चपलमध्ये ॥ ७०.१४ ॥
न नारीमध्ये ॥ ७०.१५ ॥
न धान्यगोगुरुहुताशनसुराणामुपरि ॥ ७०.१६ ॥
नोच्छिष्टो न दिवा सुप्यात्संध्ययोर्न च भस्मनि ।
देशे न च अशुचौ नार्द्रे न च पर्वतमस्तके ॥ ७०.१७ ॥