अथातः सुस्नातः सुप्रक्षालितपाणिपादः स्वाचान्तो देवतार्चायां स्थले वा भगवन्तमनादिनिधनं वासुदेवमभ्यर्चयेत् ॥ ६५.१ ॥
अश्विनोः प्राणस्तौ त इति जीवादानं दत्त्वा युञ्जते मन इत्यनुवाकेनावाहनं कृत्वा जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ॥ ६५.२ ॥
आपो हि ष्ठेति तिसृभिरर्घ्यं निवेदयेत् ॥ ६५.३ ॥
हिरण्यवर्णा इति चतसृभिः पाद्यम् ॥ ६५.४ ॥
शं न आपो धन्वन्या इत्याचमनीयम् ॥ ६५.५ ॥
इदमापः प्रवहतेति स्नानीयम् ॥ ६५.६ ॥
रथे अक्षेषु व्र्षभस्य वाजे इत्यनुलेपनालंकारौ ॥ ६५.७ ॥
युवा सुवासा इति वासः ॥ ६५.८ ॥
पुष्पावतीरिति पुष्पम् ॥ ६५.९ ॥
धूरसि धूर्वेति धूपम् ॥ ६५.१० ॥
तेजोऽसि शुक्रमिति दीपम् ॥ ६५.११ ॥
दधिक्राव्ण इति मधुपर्कम् ॥ ६५.१२ ॥
हिरण्यगर्भ इत्यष्टाभिर्नैवेद्यम् ॥ ६५.१३ ॥
चामरं व्यजनं मात्रां छत्रं यानासने तथा ।
सावित्रेणैव तत्सर्वं देवाय विनिवेदयेत् ॥ ६५.१४ ॥
एवमभ्यर्च्य तु जपेत्सूक्तं वै पौरुषं ततः ।
तेनैव चाज्यं जुहुयाद्यदीच्छेच्छाश्वतं पदम् ॥ ६५.१५ ॥