ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् ॥ ६०.१ ॥
दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च ॥ ६०.२ ॥
नाप्रच्छादितायां भूमौ ॥ ६०.३ ॥
न फालकृष्टायाम् ॥ ६०.४ ॥
न छायायाम् ॥ ६०.५ ॥
न चोषरे ॥ ६०.६ ॥
न शाद्वले ॥ ६०.७ ॥
न ससत्त्वे ॥ ६०.८ ॥
न गर्ते ॥ ६०.९ ॥
न वल्मीके ॥ ६०.१० ॥
न पथि ॥ ६०.११ ॥
न रथ्यायाम् ॥ ६०.१२ ॥
न पराशुचौ ॥ ६०.१३ ॥
नोद्याने ॥ ६०.१४ ॥
नोद्यानोद्कसमीपयोः ॥ ६०.१५ ॥
न भस्मनि ॥ ६०.१६ ॥
नाङ्गारे ॥ ६०.१७ ॥
न गोमये ॥ ६०.१८ ॥
न गोव्रजे ॥ ६०.१९ ॥
नाकाशे ॥ ६०.२० ॥
नोदके ॥ ६०.२१ ॥
न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानाम् ॥ ६०.२२ ॥
नैवानवगुण्ठितशिराः ॥ ६०.२३ ॥
लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् ॥ ६०.२४ ॥
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥ ६०.२५ ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥ ६०.२६ ॥