०६०

ब्राह्मे मुहूर्ते उत्थाय मूत्रपुरीषोत्सर्गं कुर्यात् ॥ ६०.१ ॥

दक्षिणाभिमुखो रात्रौ दिवा चोदङ्मुखः संध्ययोश्च ॥ ६०.२ ॥

नाप्रच्छादितायां भूमौ ॥ ६०.३ ॥

न फालकृष्टायाम् ॥ ६०.४ ॥

न छायायाम् ॥ ६०.५ ॥

न चोषरे ॥ ६०.६ ॥

न शाद्वले ॥ ६०.७ ॥

न ससत्त्वे ॥ ६०.८ ॥

न गर्ते ॥ ६०.९ ॥

न वल्मीके ॥ ६०.१० ॥

न पथि ॥ ६०.११ ॥

न रथ्यायाम् ॥ ६०.१२ ॥

न पराशुचौ ॥ ६०.१३ ॥

नोद्याने ॥ ६०.१४ ॥

नोद्यानोद्कसमीपयोः ॥ ६०.१५ ॥

न भस्मनि ॥ ६०.१६ ॥

नाङ्गारे ॥ ६०.१७ ॥

न गोमये ॥ ६०.१८ ॥

न गोव्रजे ॥ ६०.१९ ॥

नाकाशे ॥ ६०.२० ॥

नोदके ॥ ६०.२१ ॥

न प्रत्यनिलानलेन्द्वर्कस्त्रीगुरुब्राह्मणानाम् ॥ ६०.२२ ॥

नैवानवगुण्ठितशिराः ॥ ६०.२३ ॥

लोष्टेष्टकापरिमृष्टगुदो गृहीतशिश्नश्चोत्थायाद्भिर्मृद्भिश्चोद्धृताभिर्गन्धलेपक्षयकरं शौचं कुर्यात् ॥ ६०.२४ ॥

एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ॥ ६०.२५ ॥

एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥ ६०.२६ ॥