यः पापात्मा येन सह संयुज्यते स तस्यैव प्रायश्चित्तं कुर्यात् ॥ ५४.१ ॥
मृतपञ्चनखात्कूपादत्यन्तोपहताच्चोदकं पीत्वा ब्राहमणस्त्रिरात्रमुपवसेत् ॥ ५४.२ ॥
द्व्यहं राजन्यः ॥ ५४.३ ॥
एकाहं वैश्यः ॥ ५४.४ ॥
शूद्रो नक्तम् ॥ ५४.५ ॥
सर्वे चान्ते व्रतस्य पञ्चगव्यं पिबेयुः ॥ ५४.६ ॥
पञ्चगव्यं पिबेच्छूद्रो ब्राह्मणस्तु सुरां पिबेत् ।
उभौ तौ नरकं यातो महारौरवसंज्ञितम् ॥ ५४.७ ॥
पर्वानारोग्यवर्जमृताववगच्छन् पत्नीं त्रिरात्रमुपवसेत् ॥ ५४.८ ॥
कूटसाक्षी ब्रह्महत्याव्रतं चरेत् ॥ ५४.९ ॥
अनुदकमूत्रपुरीषकरणे सचैलं स्नानं महाव्याहृतिहोमश्च ॥ ५४.१० ॥
सूर्याभ्युदितनिर्मुक्तः सचैलस्नातः सावित्र्यष्टशतमावर्तयेत् ॥ ५४.११ ॥
श्वसृगालविड्वराहखरवानरवायसपुंश्चलीभिर्दष्टः स्रवन्तीमासाद्य षोडश प्राणायामान् कुर्यात् ॥ ५४.१२ ॥
वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं सकृद्भैक्ष्येण वर्तेत ॥ ५४.१३ ॥
समुत्कर्षानृते गुरोश्चालीकनिर्बन्धे तदाक्षेपणे च मासं पयसा वर्तेत ॥ ५४.१४ ॥
नास्तिको नास्तिकवृत्तिः कृतघ्नः कूटव्यवहारी ब्राह्मणवृत्तिघ्नश्चैते संवत्सरं भैक्ष्येण वर्तेरन् ॥ ५४.१५ ॥
परिवित्तिः परिवेत्ता च यया च परिविद्यते दाता याजकश्च चान्द्रायणं कुर्यात् ॥ ५४.१६ ॥
प्राणिभूपुण्यसोमविक्रयी तप्तकृच्छ्रम् ॥ ५४.१७ ॥
आर्द्रौषधिगन्धपुष्पफलमूलचर्मवेत्रविदलतुषकपालकेशभस्मास्थिगोरसपिण्याकतिलतैलविक्रयी प्राजापत्यम् ॥ ५४.१८ ॥
श्लैष्मजतुमधूच्छिष्टशङ्खशुक्तित्रपुसीसकृष्णलोहौदुम्बरखड्गपात्रविक्रयी चान्द्रायणं कुर्यात् ॥ ५४.१९ ॥
रक्तवस्त्ररङ्गरत्नगन्धगुडमधुरसोर्णाविक्रयी त्रिरात्रमुपवसेत् ॥ ५४.२० ॥
मांसलवणलाक्षाक्षीरविक्रयी चान्द्रायणं कुर्यात् ॥ ५४.२१ ॥
तं च भूयश्चोपनयेत् ॥ ५४.२२ ॥
उष्ट्रेण खरेण वा गत्वा नग्नः स्नात्वा सुप्त्वा भुक्त्वा प्राणायामत्रयं कुर्यात् ॥ ५४.२३ ॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ ५४.२४ ॥
अयाज्ययाजनं कृत्वा परेषामन्त्यकर्म च ।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ ५४.२५ ॥
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्युपनाययेत् ॥ ५४.२६ ॥
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ब्राह्मण्याच्च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ५४.२७ ॥
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसा तथा ॥ ५४.२८ ॥
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ५४.२९ ॥
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ।
*कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् [कुच्छ्र] ॥ ५४.३० ॥
एनस्विभिर्निर्णिक्तैर्नार्थं किंचित्समाचरेत् ।
कृतनिर्णेजनांश्चैतान्न जुगुप्सेत धर्मवित् ॥ ५४.३१ ॥
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ५४.३२ ॥
अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥ ५४.३३ ॥
अनुक्तनिष्कृतीनां तु पापानामपनुत्तये ।
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्प्येत् ॥ ५४.३४ ॥