अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति ॥ ४४.१ ॥
अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः ॥ ४४.२ ॥
महापातकिनां च क्रिमियोनयः ॥ ४४.३ ॥
अनुपातकिनां पक्षियोनयः ॥ ४४.४ ॥
उपपातकिनां जलजयोनयः ॥ ४४.५ ॥
कृतजातिभ्रंशकराणां जलचरयोनयः ॥ ४४.६ ॥
कृतसंकरीकरणकर्मणां मृगयोनयः ॥ ४४.७ ॥
कृतापात्रीकरणकर्मणां पशुयोनयः ॥ ४४.८ ॥
कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः ॥ ४४.९ ॥
प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति ॥ ४४.१० ॥
अभोज्यान्नाभक्ष्याशी क्रिमिः ॥ ४४.११ ॥
स्तेनः श्येनः ॥ ४४.१२ ॥
प्रकृष्टवर्त्मापहारी बिलेशयः ॥ ४४.१३ ॥
आखुर्धान्यहारी ॥ ४४.१४ ॥
हंसः कांस्यापहारी ॥ ४४.१५ ॥
जलहृज्जलाभिप्लवः ॥ ४४.१६ ॥
मधु दंशः ॥ ४४.१७ ॥
पयः काकः ॥ ४४.१८ ॥
रसं श्वा ॥ ४४.१९ ॥
घृतं नकुलः ॥ ४४.२० ॥
मांसं गृध्रः ॥ ४४.२१ ॥
वसां मद्गुः ॥ ४४.२२ ॥
तैलं तैलपायिकः ॥ ४४.२३ ॥
लवणं चीविवाक् ॥ ४४.२४ ॥
दधि बलाका ॥ ४४.२५ ॥
कौशेयं हृत्वा भवति तित्तिरिः ॥ ४४.२६ ॥
क्षौमं दर्दुरः ॥ ४४.२७ ॥
कार्पासतान्तवं क्रौञ्चः ॥ ४४.२८ ॥
गोधा गाम् ॥ ४४.२९ ॥
वाल्गुदो गुडम् ॥ ४४.३० ॥
छुछुन्दरिर्गन्धान् ॥ ४४.३१ ॥
पत्रशाकं बर्ही ॥ ४४.३२ ॥
कृतान्नं सेधा ॥ ४४.३३ ॥
अकृतान्नं शल्यकः ॥ ४४.३४ ॥
अग्निं बकः ॥ ४४.३५ ॥
गृहकार्युपस्करम् ॥ ४४.३६ ॥
रक्तवासांसि जीवजीवकः ॥ ४४.३७ ॥
गजं कूर्मः ॥ ४४.३८ ॥
अश्वं व्याघ्रः ॥ ४४.३९ ॥
फलं पुष्पं वा मर्कटः ॥ ४४.४० ॥
ऋक्षः स्त्रियम् ॥ ४४.४१ ॥
यानमुष्ट्रः ॥ ४४.४२ ॥
पशून् गृध्रः ॥ ४४.४३ ॥
यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ४४.४४ ॥
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः ।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ ४४.४५ ॥