०४४

अथ पापात्मनां नरकेष्वनुभूतदुःखानां तिर्यग्योनयो भवन्ति ॥ ४४.१ ॥

अतिपातकिनां पर्यायेण सर्वाः स्थावरयोनयः ॥ ४४.२ ॥

महापातकिनां च क्रिमियोनयः ॥ ४४.३ ॥

अनुपातकिनां पक्षियोनयः ॥ ४४.४ ॥

उपपातकिनां जलजयोनयः ॥ ४४.५ ॥

कृतजातिभ्रंशकराणां जलचरयोनयः ॥ ४४.६ ॥

कृतसंकरीकरणकर्मणां मृगयोनयः ॥ ४४.७ ॥

कृतापात्रीकरणकर्मणां पशुयोनयः ॥ ४४.८ ॥

कृतमलिनीकरणकर्मणां मनुष्येष्वस्पृश्ययोनयः ॥ ४४.९ ॥

प्रकीर्णकेषु प्रकीर्णा हिंस्राः क्रव्यादा भवन्ति ॥ ४४.१० ॥

अभोज्यान्नाभक्ष्याशी क्रिमिः ॥ ४४.११ ॥

स्तेनः श्येनः ॥ ४४.१२ ॥

प्रकृष्टवर्त्मापहारी बिलेशयः ॥ ४४.१३ ॥

आखुर्धान्यहारी ॥ ४४.१४ ॥

हंसः कांस्यापहारी ॥ ४४.१५ ॥

जलहृज्जलाभिप्लवः ॥ ४४.१६ ॥

मधु दंशः ॥ ४४.१७ ॥

पयः काकः ॥ ४४.१८ ॥

रसं श्वा ॥ ४४.१९ ॥

घृतं नकुलः ॥ ४४.२० ॥

मांसं गृध्रः ॥ ४४.२१ ॥

वसां मद्गुः ॥ ४४.२२ ॥

तैलं तैलपायिकः ॥ ४४.२३ ॥

लवणं चीविवाक् ॥ ४४.२४ ॥

दधि बलाका ॥ ४४.२५ ॥

कौशेयं हृत्वा भवति तित्तिरिः ॥ ४४.२६ ॥

क्षौमं दर्दुरः ॥ ४४.२७ ॥

कार्पासतान्तवं क्रौञ्चः ॥ ४४.२८ ॥

गोधा गाम् ॥ ४४.२९ ॥

वाल्गुदो गुडम् ॥ ४४.३० ॥

छुछुन्दरिर्गन्धान् ॥ ४४.३१ ॥

पत्रशाकं बर्ही ॥ ४४.३२ ॥

कृतान्नं सेधा ॥ ४४.३३ ॥

अकृतान्नं शल्यकः ॥ ४४.३४ ॥

अग्निं बकः ॥ ४४.३५ ॥

गृहकार्युपस्करम् ॥ ४४.३६ ॥

रक्तवासांसि जीवजीवकः ॥ ४४.३७ ॥

गजं कूर्मः ॥ ४४.३८ ॥

अश्वं व्याघ्रः ॥ ४४.३९ ॥

फलं पुष्पं वा मर्कटः ॥ ४४.४० ॥

ऋक्षः स्त्रियम् ॥ ४४.४१ ॥

यानमुष्ट्रः ॥ ४४.४२ ॥

पशून् गृध्रः ॥ ४४.४३ ॥

यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ ४४.४४ ॥

स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः ।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ ४४.४५ ॥