०४२

यदनुक्तं तत्प्रकीर्णकम् ॥ ४२.१ ॥

प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् ।
प्रायश्चित्तं बुधः कुर्याद्ब्राह्मणानुमतो यथा ॥ ४२.२ ॥