पक्षिणां जलचराणां जलजानां च घातनम् ॥ ४१.१ ॥ क्रिमिकीटानां च ॥ ४१.२ ॥ मध्यानुगतभोजनम् ॥ ४१.३ ॥ इति मलावहानि ॥ ४१.४ ॥ मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् । कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विशोधनम् ॥ ४१.५ ॥