०३९

ग्राम्यारण्यानां पशूनां हिंसा संकरीकरणम् ॥ ३९.१ ॥

संकरीकरणं कृत्वा मासमश्नीत यावकम् ।
कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं तु कारयेत् ॥ ३९.२ ॥