०३१

त्रयः पुरुषस्यातिगुरवो भवन्ति ॥ ३१.१ ॥

माता पिता आचार्यश्च ॥ ३१.२ ॥

तेषां नित्यमेव शुश्रूषुणा भवितव्यम् ॥ ३१.३ ॥

यत्ते ब्रूयुस्तत्कुर्यात् ॥ ३१.४ ॥

तेषां प्रियहितमाचरेत् ॥ ३१.५ ॥

न तैरननुज्ञातः किंचिदपि कुर्यात् ॥ ३१.६ ॥

एत एव त्रयो वेदा एत एव त्रयः सुराः ।
एत एव त्रयो लोका एत एव त्रयोऽग्नयः ॥ ३१.७ ॥

पिता गार्हप्त्योऽग्निः दक्षिनाग्निर्माता गुरुराहवनीयः ॥ ३१.८ ॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृत्यास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ ३१.९ ॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समाश्नुते ॥ ३१.१० ॥