अथाग्निः ॥ ११.१ ॥
षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् ॥ ११.२ ॥
ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थपत्राणि करयोर्दद्यात् ॥ ११.३ ॥
तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् ॥ ११.४ ॥
ततस्तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं समं न्यसेत् ॥ ११.५ ॥
तमादाय नातिद्रुतं नातिविलम्बितं मण्डलेषु पादन्यासं कुर्वन् व्रजेत् ॥ ११.६ ॥
ततः सप्तमं मण्डलमतीत्य भूमौ लोहपिण्डं जह्यात् ॥ ११.७ ॥
यो हस्तयोः क्वचिद्दग्धस्तमशुद्धं विनिर्दिषेत् ।
न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः ॥ ११.८ ॥
भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते ।
पुनस्तं हारयेल्लोहं समयस्याविशोधनात् ॥ ११.९ ॥
करौ विमृदितव्रीहेस्तस्यादावेव लक्षयेत् ।
अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् ॥ ११.१० ॥
त्वमग्ने सर्वभूतानामन्तश्चरसि साक्षिवत् ।
त्वमेवाग्ने विजानीषे न विदुर्यानि मानवाः ॥ ११.११ ॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ११.१२ ॥