अथासाक्षिणः ॥ ८.१ ॥
न राजश्रोत्रियप्रव्रजितकितवतस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मताभिशस्तपतितक्षुत्तृष्णार्तव्यसनिरागान्धाः ॥ ८.२ ॥
रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च ॥ ८.३ ॥
अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् ॥ ८.४ ॥
एकश्चासाक्षी ॥ ८.५ ॥
स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो न परीक्ष्याः ॥ ८.६ ॥
अथ साक्षिणः ॥ ८.७ ॥
कुलजा वृत्तवित्तसंपन्ना यज्वानस्तपस्विनः पुत्रिणो धर्मज्ञा अधीयानाः सत्यवन्तस्त्रैविद्यवृद्धाश्च ॥ ८.८ ॥
अभिहितगुणसंपन्न उभयानुमत एकोऽपि ॥ ८.९ ॥
द्वयोर्विवदमानयोर्यस्य पूर्ववादस्तस्य साक्षिणः प्रष्टव्याः ॥ ८.१० ॥
आधर्यं कार्यवशाद्यत्र पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि ॥ ८.११ ॥
उद्दिष्टसाक्षिणि मृते देशान्तरगते च तदभिहितश्रोतारः प्रमाणम् ॥ ८.१२ ॥
समक्षदर्शनात्साक्षी श्रवणाद्वा ॥ ८.१३ ॥
साक्षिणश्च सत्येन पूयन्ते ॥ ८.१४ ॥
वर्णिनां यत्र वधस्तत्रानृतेन ॥ ८.१५ ॥
तत्पावनाय कूश्माण्डीभिर्द्विजोऽग्निं घृतेन जुहुयात् ॥ ८.१६ ॥
शूद्र एकाहिकं गोदशकस्य ग्रासं दद्यात् ॥ ८.१७ ॥
स्वभावविकृतौ मुखवर्णविनाशेऽसंबद्धप्रलापे च कूटसाक्षिणं विद्यात् ॥ ८.१८ ॥
साक्षिणश्चाहूय आदित्योदये कृतशपथान् पृच्छेत् ॥ ८.१९ ॥
ब्रूहीति ब्राह्मणं पृच्छेत् ॥ ८.२० ॥
सत्यं ब्रूहीति राजन्यम् ॥ ८.२१ ॥
गोबीजकाञ्चनैर्वैश्यम् ॥ ८.२२ ॥
सर्वमहापातकैस्तु शूद्रम् ॥ ८.२३ ॥
साक्षिणश्च श्रावयेत् ॥ ८.२४ ॥
ये महापातकिनां लोका ये चोपपातकिनां ते कूटसाक्षिणामपि ॥ ८.२५ ॥
जननमरणान्तरे कृतसुकृतहानिश्च ॥ ८.२६ ॥
सत्येनादित्यस्तपति ॥ ८.२७ ॥
सत्येन भाति चन्द्रमाः ॥ ८.२८ ॥
सत्येन वाति पवनः ॥ ८.२९ ॥
सत्येन भूर्धारयति ॥ ८.३० ॥
सत्येनापस्तिष्ठन्ति ॥ ८.३१ ॥
सत्येनाग्निः ॥ ८.३२ ॥
खं च सत्येन ॥ ८.३३ ॥
सत्येन देवाः ॥ ८.३४ ॥
सत्येन यज्ञाः ॥ ८.३५ ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ८.३६ ॥
जानन्तोऽपि हि ये साक्ष्ये तूष्णींभूता उदासते ।
ते कूटसाक्षिणां पापैस्तुल्या दण्डेन चाप्यथ ॥ ८.३७ ॥
एवं हि साक्षिणः पृच्छेद्वर्णानुक्रमतो नृपः ॥ ८.३८ ॥
यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ८.३९ ॥
बहुत्वं प्रतिगृह्णीयात्साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ८.४० ॥
यस्मिन् यस्मिन् विवादे तु कूटसाक्ष्यनृतं वदेत् ।
तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.४१ ॥