००६

अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् ॥ ६.१ ॥

द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासम् ॥ ६.२ ॥

सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः ॥ ६.३ ॥

अकृतामपि वत्सरातिक्रमेण यथाविहितम् ॥ ६.४ ॥

आध्युपभोगे वृद्ध्यभावः ॥ ६.५ ॥

दैवराजोपघातादृते विनष्टमाधिमुत्तमर्णो दद्यात् ॥ ६.६ ॥

अन्तवृद्धौ प्रविष्टायामपि ॥ ६.७ ॥

न स्थावरमाधिमृते वचनात् ॥ ६.८ ॥

गृहीतधनप्रवेशार्थमेव यत्स्थावरं दत्तं तत्गृहीतधनप्रवेशे दद्यात् ॥ ६.९ ॥

दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्धते ॥ ६.१० ॥

हिरण्यस्य परा वृद्धिर्द्विगुणा ॥ ६.११ ॥

धान्यस्य त्रिगुणा ॥ ६.१२ ॥

वस्त्रस्य चतुर्गुणा ॥ ६.१३ ॥

रसस्याष्टगुणा ॥ ६.१४ ॥

संततिः स्त्रीपशूनाम् ॥ ६.१५ ॥

किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गराणामक्षया ॥ ६.१६ ॥

अनुक्तानां द्विगुणा ॥ ६.१७ ॥

प्रयुक्तमर्थं यथा कथंचित्साधयन्न राज्ञो वाच्यः स्यात् ॥ ६.१८ ॥

साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः ॥ ६.१९ ॥

उत्तमर्णश्चेद्राजानमियात्, तद्विभावितोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् ॥ ६.२० ॥

प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम् ॥ ६.२१ ॥

सर्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात् ॥ ६.२२ ॥

तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च ॥ ६.२३ ॥

ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् ॥ ६.२४ ॥

लिख्तार्थे प्रविष्टे लिखितं पाटयेत् ॥ ६.२५ ॥

असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् ॥ ६.२६ ॥

धनग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयम् ॥ ६.२७ ॥

नातः परमनिच्छुभिः ॥ ६.२८ ॥

सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् ॥ ६.२९ ॥

निर्धनस्य स्त्रीग्राही ॥ ६.३० ॥

न स्त्री पतिपुत्रकृतम् ॥ ६.३१ ॥

न स्त्रीकृतं पतिपुत्रौ ॥ ६.३२ ॥

न पिता पुत्रकृतम् ॥ ६.३३ ॥

अविभक्तैः कृतमृणं यस्तिष्ठेत्स दद्यात् ॥ ६.३४ ॥

पैतृकमृणमविभक्तानां भ्रातॄणां च ॥ ६.३५ ॥

विभक्ताश्च दायानुरूपमंशम् ॥ ६.३६ ॥

गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात् ॥ ६.३७ ॥

वाक्प्रतिपन्नं नादेयं कस्यचित् ॥ ६.३८ ॥

कुटुम्बार्थे कृतं च ॥ ६.३९ ॥

यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम् ।
न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात् ॥ ६.४० ॥

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ६ ४१ ॥

बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ॥ ६ ४२ ॥

यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥ ६ ४३ ॥