अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् ॥ ६.१ ॥
द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासम् ॥ ६.२ ॥
सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः ॥ ६.३ ॥
अकृतामपि वत्सरातिक्रमेण यथाविहितम् ॥ ६.४ ॥
आध्युपभोगे वृद्ध्यभावः ॥ ६.५ ॥
दैवराजोपघातादृते विनष्टमाधिमुत्तमर्णो दद्यात् ॥ ६.६ ॥
अन्तवृद्धौ प्रविष्टायामपि ॥ ६.७ ॥
न स्थावरमाधिमृते वचनात् ॥ ६.८ ॥
गृहीतधनप्रवेशार्थमेव यत्स्थावरं दत्तं तत्गृहीतधनप्रवेशे दद्यात् ॥ ६.९ ॥
दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्धते ॥ ६.१० ॥
हिरण्यस्य परा वृद्धिर्द्विगुणा ॥ ६.११ ॥
धान्यस्य त्रिगुणा ॥ ६.१२ ॥
वस्त्रस्य चतुर्गुणा ॥ ६.१३ ॥
रसस्याष्टगुणा ॥ ६.१४ ॥
संततिः स्त्रीपशूनाम् ॥ ६.१५ ॥
किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गराणामक्षया ॥ ६.१६ ॥
अनुक्तानां द्विगुणा ॥ ६.१७ ॥
प्रयुक्तमर्थं यथा कथंचित्साधयन्न राज्ञो वाच्यः स्यात् ॥ ६.१८ ॥
साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः ॥ ६.१९ ॥
उत्तमर्णश्चेद्राजानमियात्, तद्विभावितोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् ॥ ६.२० ॥
प्राप्तार्थश्चोत्तमर्णो विंशतितममंशम् ॥ ६.२१ ॥
सर्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात् ॥ ६.२२ ॥
तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च ॥ ६.२३ ॥
ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात् ॥ ६.२४ ॥
लिख्तार्थे प्रविष्टे लिखितं पाटयेत् ॥ ६.२५ ॥
असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् ॥ ६.२६ ॥
धनग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयम् ॥ ६.२७ ॥
नातः परमनिच्छुभिः ॥ ६.२८ ॥
सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् ॥ ६.२९ ॥
निर्धनस्य स्त्रीग्राही ॥ ६.३० ॥
न स्त्री पतिपुत्रकृतम् ॥ ६.३१ ॥
न स्त्रीकृतं पतिपुत्रौ ॥ ६.३२ ॥
न पिता पुत्रकृतम् ॥ ६.३३ ॥
अविभक्तैः कृतमृणं यस्तिष्ठेत्स दद्यात् ॥ ६.३४ ॥
पैतृकमृणमविभक्तानां भ्रातॄणां च ॥ ६.३५ ॥
विभक्ताश्च दायानुरूपमंशम् ॥ ६.३६ ॥
गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात् ॥ ६.३७ ॥
वाक्प्रतिपन्नं नादेयं कस्यचित् ॥ ६.३८ ॥
कुटुम्बार्थे कृतं च ॥ ६.३९ ॥
यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम् ।
न दद्याल्लोभतः पश्चात्तथा वृद्धिमवाप्नुयात् ॥ ६.४० ॥
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ ६ ४१ ॥
बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ॥ ६ ४२ ॥
यमर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं दातुमर्हति ॥ ६ ४३ ॥