अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः ॥ ५.१ ॥
न शारीरो ब्राह्मणस्य दण्डः ॥ ५.२ ॥
स्वदेशात्ब्राह्मणं कृताङ्कं विवासयेत् ॥ ५.३ ॥
तस्य च ब्रह्महत्यायामशिरस्कं पुरुषं ललाटे कुर्यात् ॥ ५.४ ॥
सुराध्वजं सुरापाने ॥ ५.५ ॥
श्वपदं स्तेये ॥ ५.६ ॥
भगं गुरुतल्पगमने ॥ ५.७ ॥
अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् ॥ ५.८ ॥
कूटशासनकर्तॄंश्च राजा हन्यात् ॥ ५.९ ॥
कूटलेख्यकारांश्च ॥ ५.१० ॥
गरदाग्निदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश्च ॥ ५.११ ॥
ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः ॥ ५.१२ ॥
धरिममेयानां शतादभ्यधिकम् ॥ ५.१३ ॥
ये चाकुलीना राज्यमभिकामयेयुः ॥ ५.१४ ॥
सेतुभेदकांश्च ॥ ५.१५ ॥
प्रसह्य तस्कराणां चावकाशभक्तप्रदांश्च ॥ ५.१६ ॥
अन्यत्र राजाशक्तेः ॥ ५.१७ ॥
स्त्रियमशक्तभर्तृकां तदतिक्रमणीं च ॥ ५.१८ ॥
हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् ॥ ५.१९ ॥
एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः ॥ ५.२० ॥
निष्ठीव्यौष्ठद्वयविहीनः कार्यः ॥ ५.२१ ॥
अवशर्धयिता च गुदहीनः ॥ ५.२२ ॥
आक्रोशयिता च विजिह्वः ॥ ५.२३ ॥
दर्पेण धर्मोपदेशकारिणां राजा तप्तमासेचयेत्तैलमास्ये ॥ ५.२४ ॥
द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निखेयः ॥ ५.२५ ॥
श्रुतदेशजातिकर्मणामन्यथावादी कार्शापणशतद्वयं दण्ड्यः ॥ ५.२६ ॥
काणखञ्जादीनां तथ्यवाद्यपि कार्शापणद्वयम् ॥ ५.२७ ॥
गुरूनाक्षिपन् कार्शापणशतद्वयम् ॥ ५.२८ ॥
परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम् ॥ ५.२९ ॥
उपपातकयुक्ते मध्यमम् ॥ ५.३० ॥
त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च ॥ ५.३१ ॥
ग्रामदेशयोश्च प्रथमसाहसम् ॥ ५.३२ ॥
न्यङ्गतायुक्ते क्षेपे कार्शापणशतम् ॥ ५.३३ ॥
मातृयुक्ते तूत्तमम् ॥ ५.३४ ॥
समवर्णाक्रोशने द्वादश पणान् दण्ड्यः ॥ ५.३५ ॥
हीनवर्णाकृओशने षट् ॥ ५.३६ ॥
यथाकालमुत्तमवर्णाक्षेपे तत्प्रमाणो दण्डः ॥ ५.३७ ॥
त्रयो वा कार्षापणाः ॥ ५.३८ ॥
शुक्तवाक्याभिधाने त्वेवमेव ॥ ५.३९ ॥
पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः ॥ ५.४० ॥
हीनवर्णागमने मध्यमम् ॥ ५.४१ ॥
गोगमने च ॥ ५.४२ ॥
अन्त्यागमने वध्यः ॥ ५.४३ ॥
पशुगमने कार्षापणशतं दण्ड्यः ॥ ५.४४ ॥
दोषमनाख्याय कन्यां प्रयच्छंश्च ॥ ५.४५ ॥
तां च बिभृयात् ॥ ५.४६ ॥
अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् ॥ ५.४७ ॥
गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः ॥ ५.४८ ॥
विमांसविक्रयी च ॥ ५.४९ ॥
ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः ॥ ५.५० ॥
पशुस्वामिने तन्मूल्यं दद्यात् ॥ ५.५१ ॥
आरण्यपशुघाती पञ्चाशतं कार्षापणान् ॥ ५.५२ ॥
पक्षिघाती मत्स्यघाती च दश कार्षापणान् ॥ ५.५३ ॥
कीटोपघाती च कार्षापणम् ॥ ५.५४ ॥
फलोपगमद्रुमच्छेदी तूत्तमसाहसम् ॥ ५.५५ ॥
पुष्पोपगमद्रुमच्छेदी मध्यमम् ॥ ५.५६ ॥
वल्लीगुल्मलताच्छेदी कार्षापणशतम् ॥ ५.५७ ॥
तृणच्छेद्येकम् ॥ ५.५८ ॥
सर्वे च तत्स्वामिनां तदुत्पत्तिम् ॥ ५.५९ ॥
हस्तेनोद्गूरयिता दशकार्षापणम् ॥ ५.६० ॥
पादेन विंशतिम् ॥ ५.६१ ॥
काष्ठेन प्रथमसाहसम् ॥ ५.६२ ॥
पाषाणेन मध्यमम् ॥ ५.६३ ॥
शस्त्रेणोत्तमम् ॥ ५.६४ ॥
पादकेशांशुककरलुञ्चने दश पणान् ॥ ५.६५ ॥
शोणितेन विना दुःखमुत्पादयिता द्वात्रिंशत्पणान् ॥ ५.६६ ॥
सह शोणितेन चतुःषष्टिम् ॥ ५.६७ ॥
करपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमम् ॥ ५.६८ ॥
चेष्टाभोजनवाग्रोधे प्रहारदाने च ॥ ५.६९ ॥
नेत्रकंधराबाहुसक्थ्यंसभङ्गे चोत्तमम् ॥ ५.७० ॥
उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न मुञ्चेत् ॥ ५.७१ ॥
तादृशमेव वा कुर्यात् ॥ ५.७२ ॥
एकं बहूनां निघ्नतां प्रत्येकमुक्ताद्दण्डाद्द्विगुणः ॥ ५.७३ ॥
उत्क्रोशन्तमनभिधावतां तत्समीपवर्तिनां संसरतां च ॥ ५.७४ ॥
सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः ॥ ५.७५ ॥
ग्राम्यपशुपीडाकराश्च ॥ ५.७६ ॥
गोऽश्वोष्ट्रगजापहार्येककरपादः कार्यः ॥ ५.७७ ॥
अजाव्यपहार्येककरश्च ॥ ५.७८ ॥
धान्यापहार्येकादशगुणं दण्ड्यः ॥ ५.७९ ॥
सस्यापहारी च ॥ ५.८० ॥
सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकमपहरन् विकरः ॥ ५.८१ ॥
तदूनमेकादशगुणं दण्ड्यः ॥ ५.८२ ॥
सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोहभाण्डानामपहर्ता मूल्यात्त्रिगुणं दण्ड्यः ॥ ५.८३ ॥
पक्वान्नानां च ॥ ५.८४ ॥
पुष्पहरितगुल्मवल्लीलतापर्णानामपहरणे पञ्चकृष्णलम् ॥ ५.८५ ॥
शाकमूलफलानां च ॥ ५.८६ ॥
रत्नापहार्युत्तमसाहसम् ॥ ५.८७ ॥
अनुक्तद्रव्याणामपहर्ता मूल्यसमम् ॥ ५.८८ ॥
स्तेनाः सर्वमपहृतं धनिकस्य दाप्याः ॥ ५.८९ ॥
ततस्तेषामभिहितदण्डप्रयोगः ॥ ५.९० ॥
येषां देयः पन्थास्तेषामपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः ॥ ५.९१ ॥
आसनार्हस्यासनमददच्च ॥ ५.९२ ॥
पूजार्हमपूजयंश्च ॥ ५.९३ ॥
प्रातिवेश्यब्राह्मणनिमन्त्रणातिक्रमणे च ॥ ५.९४ ॥ निमन्त्रयित्वा भोजनादायिनश्च ॥ ५.९५ ॥
निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकम् ॥ ५.९६ ॥
निकेतयितुश्च द्विगुणमन्नम् ॥ ५.९७ ॥
अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् ॥ ५.९८ ॥
जात्यपहारिणा शतम् ॥ ५.९९ ॥
सुरया वध्यः ॥ ५.१०० ॥
क्षत्रियं दूषयितुस्तदर्धम् ॥ ५.१०१ ॥
वैश्यं दूषयितुस्तदर्धमपि ॥ ५.१०२ ॥
शूद्रं दूषयितुः प्रथमसाहसम् ॥ ५.१०३ ॥
अस्पृश्यः कामकारेण स्पृशन् स्पृश्यं त्रैवर्णिकं वध्यः ॥ ५.१०४ ॥
रजस्वलां शिफाभिस्ताडयेत् ॥ ५.१०५ ॥
पथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् ॥ ५.१०६ ॥
तच्चापास्यात् ॥ ५.१०७ ॥
गृहभूकुड्याद्युपभेत्ता मध्यमसाहसम् ॥ ५.१०८ ॥
तच्च योजयेत् ॥ ५.१०९ ॥
गृहे पीडाकरं द्रव्यं प्रक्षिपन् पणशतम् ॥ ५.११० ॥
साधारणापलापी च ॥ ५.१११ ॥
प्रेषितस्याप्रदाता च ॥ ५.११२ ॥
पितृपुत्राचार्ययाज्यर्त्विजामन्योन्यापतितत्यागी च ॥ ५.११३ ॥
न च तान् जह्यात् ॥ ५.११४ ॥
शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकाश्च ॥ ५.११५ ॥
अयोग्यकर्मकारी च ॥ ५.११६ ॥
समुद्रगृहभेदकश्च ॥ ५.११७ ॥
अनियुक्तः शपथकारी ॥ ५.११८ ॥
पशूनां पुंस्त्वोपघातकारी ॥ ५.११९ ॥
पितापुत्रविरोधे साक्षिणां दशपणो दण्डः ॥ ५.१२० ॥
यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसः ॥ ५.१२१ ॥
तुलामानकूटकर्तुश्च ॥ ५.१२२ ॥
तदकूटे कूटवादिनश्च ॥ ५.१२३ ॥
द्रव्याणां प्रतिरूपविक्रयिकस्य च ॥ ५.१२४ ॥
संभूय वणिजां पण्यमनर्घेणावरुन्धताम् ॥ ५.१२५ ॥
प्रत्येकं विक्रीणतां च ॥ ५.१२६ ॥
गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्, तस्यासौ सोदयं दाप्यः ॥ ५.१२७ ॥
राज्ञा च पणशतं दण्ड्यः ॥ ५.१२८ ॥
क्रीतमक्रीणतो या हानिः सा क्रेतुरेव स्यात् ॥ ५.१२९ ॥
राजनिषिद्धं विक्रीणतस्तदपहारः ॥ ५.१३० ॥
तरिकः स्थलजं शुल्कं गृह्णन् दशपणान् दण्ड्यः ॥ ५.१३१ ॥
ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कमाददानश्च ॥ ५.१३२ ॥
तच्च तेषां दद्यात् ॥ ५.१३३ ॥
द्यूते कूटाक्षदेविनां करच्छेदः ॥ ५.१३४ ॥
उपधिदेविनां संदंशच्छेदः ॥ ५.१३५ ॥
ग्रन्थिभेदकानां च ॥ ५.१३६ ॥
उत्क्षेपकानां च करच्छेदः ॥ ५.१३७ ॥
दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः ॥ ५.१३८ ॥
विनष्टपशुमूल्यं च स्वामिने दद्यात् ॥ ५.१३९ ॥
अननुज्ञातां दुहन् पञ्चविंशतिं कार्षापणान् ॥ ५.१४० ॥
महिषी चेत्सस्यनाशं कुर्यात्, तत्पालस्त्वष्टौ माषान् दण्ड्यः ॥ ५.१४१ ॥
अपालायाः स्वामी ॥ ५.१४२ ॥
अश्वस्तूष्ट्रो गर्दभो वा ॥ ५.१४३ ॥
गौश्चेत्तदर्धम् ॥ ५.१४४ ॥
तदर्धमजाविकम् ॥ ५.१४५ ॥
भक्षयित्वोपविष्टेषु द्विगुणम् ॥ ५.१४६ ॥
सर्वत्र स्वामिने विनष्टसस्यमूल्यं च ॥ ५.१४७ ॥
पथि ग्रामे विवीतान्ते न दोषः ॥ ५.१४८ ॥
अनावृते च ॥ ५.१४९ ॥
अल्पकालम् ॥ ५.१५० ॥
उत्सृष्टवृषभसूतिकानां च ॥ ५.१५१ ॥
यस्तूत्तमवर्णान् दास्ये नियोजयेत्तस्योत्तमसाहसो दण्डः ॥ ५.१५२ ॥
त्यक्तप्रव्रज्यो राज्ञो दास्यं कुर्यात् ॥ ५.१५३ ॥
भृतकश्चापूर्णे काले भृतिं त्यजन् सकलमेव मूल्यं दद्यात् ॥ ५.१५४ ॥
जाज्ञे च पणशतं दद्यात् ॥ ५.१५५ ॥
तद्दोषेण यद्विनश्येत्तत्स्वामिने ॥ ५.१५६ ॥
अन्यत्र दैवोपघातात् ॥ ५.१५७ ॥
स्वामी चेत्भृतकमपूर्णे काले जह्यात्, तस्य सर्वमेव मूल्यं दद्यात् ॥ ५.१५८ ॥
पणशतं च राजनि ॥ ५.१५९ ॥
अन्यत्र भृतकदोशात् ॥ ५.१६० ॥
यः कन्यां पूर्वदत्तामन्यस्मै दद्यात्, स चौरवच्छास्यः ॥ ५.१६१ ॥
वरदोषं विना ॥ ५.१६२ ॥
निर्दोषां परित्यजन् ॥ ५.१६३ ॥
पत्नीं च ॥ ५.१६४ ॥
अजानानः प्रकाशं यः परद्रव्यं क्रीणीयात्, तत्र तस्य न दोषः ॥ ५.१६५ ॥
स्वामी द्रव्यमाप्नुयात् ॥ ५.१६६ ॥
यद्यप्रकाशं हीनमूल्यं च क्रीणीयात्, तदा क्रेता विक्रेता च चौरवच्छास्यौ ॥ ५.१६७ ॥
गणद्रव्यापहर्ता विवास्यः ॥ ५.१६८ ॥
तत्संविदं यश्च लङ्घयेत् ॥ ५.१६९ ॥
निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः ॥ ५.१७० ॥
राज्ञा चौरवच्छास्यः ॥ ५.१७१ ॥
यश्चानिक्षिप्तं निक्षिप्तमिति ब्रूयात् ॥ ५.१७२ ॥
सीमाभेत्तारमुत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत् ॥ ५.१७३ ॥
जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः ॥ ५.१७४ ॥
अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः ॥ ५.१७५ ॥
भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु ॥ ५.१७६ ॥
मध्यमेषु मध्यमम् ॥ ५.१७७ ॥
तिर्यक्षु प्रथमम् ॥ ५.१७८ ॥
प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः ॥ ५.१७९ ॥
कूटसाक्षिणां सर्वस्वापहारः कार्यः ॥ ५.१८० ॥
उत्कोचोपजीविनां सभ्यानां च ॥ ५.१८१ ॥
गोचर्ममात्राधिकां भुवमन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः ॥ ५.१८२ ॥
ऊनां चेत्षोडश सुवर्णान् दण्ड्यः ॥ ५.१८३ ॥
एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् ।
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु ॥ ५.१८४ ॥
ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता ॥ ५.१८५ ॥
सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत् ।
आहर्ता लभते तत्र नापहार्यं तु तत्क्वचित् ॥ ५.१८६ ॥
पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन् प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ॥ ५.१८७ ॥
त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि ।
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ॥ ५.१८८ ॥
नखिनां शृङ्गिणां चैव दंष्ट्रिणामाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ॥ ५.१८९ ॥
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥ ५.१९० ॥
नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥ ५.१९१ ॥
उद्यतासिविषाग्निं च शापोद्यतकरं तथा ।
आथर्वणेन हन्तारं पिशुनं चैव राजसु ॥ ५.१९२ ॥
भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः ।
यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् ॥ ५.१९३ ॥
उद्देशतस्ते कथितो धरे दण्डविधिर्मया ।
सर्वेषामपराधानां विस्तरादतिविस्तरः ॥ ५.१९४ ॥
अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः ।
दण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह ॥ ५.१९५ ॥
दण्ड्यं प्रमोचयन् दण्ड्याद्द्विगुणं दण्डमावहेत् ।
नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः ॥ ५.१९६ ॥
यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ॥ ५.१९७ ॥