अथ सम्वर्त्तस्मृतिः
अथादौ ब्रह्मचर्यवर्णनम्
श्रीगणेशाय नमः
सम्वर्त्तमेकमासीनमात्मविद्यापरायणम्
ऋषयस्तु समागम्य पप्रच्छुर्धर्मकाङ्क्षिणः १
भगवन् श्रोतुमिच्छामः श्रेयस्कर्म द्विजोत्तम
यथावद्धर्ममाचक्ष्व शुभाशुभविवेचनम् २
वामदेवादयः सर्वे तमपृच्छन् महौजसम्
तानब्रवीन्मुनीन् सर्वान् प्रीतात्मा श्रूयतामिति ३
स्वभावाद्यत्र विचरेत् कृष्णसारः सदा मृगः
धर्म्यदेशः स विज्ञेयो द्विजानां धर्मसाधनम् ४
उपनीतः सदा विप्रो गुरोस्तु हितमाचरेत्
स्रग्गन्धमधुमांसानि ब्रह्मचारी विवर्जयेत् ५
सन्ध्यां प्रातः सनक्षत्रामुपासीत यथाविधि
सादित्यां पश्चिमां सन्ध्यामर्द्धास्तमितभास्करे ६
तिष्ठन् पूर्वां जपं कुर्य्याद्ब्रह्मचारी समाहितः
आसीनः पश्चिमां सन्ध्यां जपं कुर्य्यादतन्द्रितः ७
अग्निकार्य्यं ततः कुर्यान्मेधावी तदनन्तरम्
ततोऽधीयीत वेदन्तु वीक्षमाणो गुरोर्मुखम् ८
प्रणवं प्राक्प्रयुञ्जीत व्याहृतिस्तदनन्तरम्
गायत्रीञ्चानुपूर्वेण ततो वेदं समारभेत् ९
हस्तौ सुसंयतौ कार्य्यौ जानुभ्यामुपरिस्थितौ
गुरोरनुमतं कुर्य्यात् पठन्नान्यमतिर्भवेत् १०
सायं प्रातस्तु भिक्षेत ब्रह्मचारी सदा व्रती
निवेद्य गुरवेऽश्नीयात् प्राङ्मुखो वाग्यतः शुचि ११
सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम्
१६३
नान्तरा भोजनं कुर्य्यादग्निहोत्रसमो विधिः १२
आचम्यैव तु भुञ्जीत भुक्त्वा चोपस्पृशेद्द्विजः
अनाचान्तस्तु योऽश्नीयात्प्रायश्चित्तीयते तु सः १३
अनाचान्तः पिवेद्यस्तु योऽपि वा भक्षयेद्द्विजः
गायत्र्यष्टसहस्रन्तु जपं कृत्वा विशुध्यति १४
अकृत्वा पादशौचन्तु तिष्ठन् मुक्तशिखोऽपि वा
विना यज्ञोपवीतेन आचान्तोऽथ शुचिर्द्विजः १५
आचामेद् ब्राह्मतीर्थेन सोपवीती ह्युदङ्मुखः
उपवीती द्विजो नित्यं प्राङ्मुखो वाग्यतः शुचिः १६
जले जलस्थ आचामेत्स्थलाचान्तो बहिः शुचिः
बहिरन्तस्थ आचान्त एवं शुद्धिमवाप्नुयात् १७
आमणिबन्धनाद्धस्तौ पादावद्भिर्विशोधयेत्
अशब्दाभिरनुष्णाभिः स्ववर्णरसगन्धिभिः १८
हृद्गताभिरफेनाभिस्त्रिश्चतुर्वाद्भिराचमेत्
परिमृज्य द्विरास्यन्तु द्वादशाङ्गानि च स्पृशेत् १९
स्नात्वा पीत्वा तथा भुक्त्वा स्पृष्ट्वा चैव द्विजोत्तमाः
अनेन विधिना विप्र आचान्तः शुचितामियात् २०
शूद्रः शुद्ध्यति हस्तेन वैश्यो दन्तेषु वारिभिः
कण्ठागतैः क्षत्त्रियस्तु आचान्तः शुचिता मियात् २१
आसनारूढपादश्च कृतावशक्थिकस्तथा
आरूढपादको वापि न शुद्ध्यति कदाचन २२
उपासीत न चेत्सन्ध्यामग्निकार्य्यं न वा कृतम्
गायत्र्यष्टसहस्रन्तु जपेत्स्नात्वा समाहितः २३
सूतकान्नं नवश्राद्धं मासिकान्नं तथैव च
ब्रह्मचारी तु योऽश्नीयात्त्रिरात्रेणैव शुध्यति २४
ब्रह्मचारी तु यो गच्छेत् स्त्रियं कामप्रपीडितः
१६४
प्राजापत्यं चरेत् कृच्छ्रमथवैकं सुमन्त्रितः २५
ब्रह्मचारी तु योऽश्नीयान्मधुमांसं कथञ्चन
प्राजापत्यन्तु कृत्वासौ मौञ्जीहोमेन शुध्यति २६
निर्वपेच्च पूरोडाशं ब्रह्मचारी च पर्वणि
मन्त्रैः शाकलहोमान्सैरग्नावाज्यञ्च होमयेत् २७
ब्रह्मचारी तु यः स्कन्देत्कामतः शुक्रमात्मनः
अवकीर्णी व्रतं कुर्य्यात् स्नात्वा शुद्ध्येदकामतः २८
भिक्षाटनमतः कृत्वा स्वस्थो ह्येकात्मनः श्रुतिः
अस्नात्वा चैव यो भुङ्क्ते गायत्र्यष्टशतं जपेत् २९
शूद्रहस्तेन योऽश्नीयात् पानीयं वा पिवेत्क्वचित्
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ३०
शुष्कपर्य्युषितोच्छिष्टं भुक्त्वान्नं केशदूषितम्
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ३१
शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ३२
दिवा स्वपिति यः स्वस्थो ब्रह्मचारी कथञ्चन
स्नात्वा सूर्य्यं समभ्यर्च्च गायत्र्यष्टशतं जपेत् ३३
एष धर्मः समाख्यातः प्रथमाश्रमवासिनाम्
एवं संवर्त्तमानस्तु प्राप्नोति परमां गतिम् ३४
अथ द्विजोऽभ्यनुज्ञातः सवर्णां स्त्रियमुद्वहेत्
कुले महति सम्भूता लक्षणैश्च समन्विताम्
ब्राह्मेणैव विवाहेन शीलरूपगुणान्विताम् ३५
पञ्चयज्ञ विधानञ्च कुर्य्यादहरहर्द्विजः
न हापयेत्क्वचिद्विप्रः श्रेयस्कामः कदाचन ३६
हानिं तस्य तु कुर्व्वीत सदा मरणजन्मनोः ३७
विप्रो दशाहमासीत दानाध्ययनवर्जितः
१६५
क्षत्त्रियो द्वादशाहेन वैश्यः पञ्चदशैव तु
शूद्रः शुध्यति मासेन सम्वर्त्त वचनं यथा ३८
प्रेतस्य तु जलं देयं स्नात्वा च गोत्रजैर्बहिः
प्रथमेऽह्नि तृतीये च सप्तमे नवमे तथा ३९
चतुर्थे सञ्चयं कुर्य्यात् सर्वैस्तु गोत्रजैः सह
ततः सञ्चयनादूर्द्ध्वमङ्गस्पर्शो विधीयते ४०
चतुर्थेऽहनि विप्रस्य षष्ठे वै क्षत्त्रियस्य च
अष्टमे दशमे चैव स्पर्शः स्याद्वैश्यशूद्रयोः ४१
जातस्यापि विधिर्दृष्ट एष एव मनीषिभिः
दशरात्रेण शुध्यन्ति वैश्यदेवविवर्ज्जिताः ४२
पुत्रे जाते पितुः स्नानं सचैलन्तु विधीयते
माता शुध्येद्दशाहेन स्नातस्य स्पर्शनं पितुः ४३
होमस्तत्र तु कर्त्तव्यः शुष्कान्नेन फलेन च
पञ्चयज्ञविधानन्तु न कार्य्यं मृत्युजन्मनोः ४४
दशाहात्तु परं सम्यग्विप्रोऽधीयीत धर्मवित्
दानञ्च विधिना देयमशुभान्तकरं शुभम् ४५
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ४६
नानाविधानि द्रव्याणि धान्याति सुबहूनि च
समुद्रजानि रत्नानि नरो विगतकल्मषः
दत्त्वा विप्राय महते प्राप्नोति महतीं श्रियम् ४७
गन्धमाभरणं माल्यं यः प्रयच्छति धर्मवित्
स सुगन्धः सदा हृष्टो यत्र तत्रोपजायते ४८
श्रोत्रियाय कुलीनाय त्वर्थिने च विशेषतः
यद्दानं दीयते भक्त्या तद्भवेत्तु महत्फलम् ४९
आहूय शीलसम्पन्नं श्रुतेनाभिजनेन च
१६६
शुचिर्विप्रं महाप्राज्ञो हव्यकव्येषु पूजयेत् ५०
नानाविधानि द्रव्याणि रसवन्तीप्सितानि च
श्रेयस्कामेन देयानि स्वर्गमक्षयमिच्छता ५१
वस्त्रदाता सुवेशः स्याद्रौप्यदो रूपमेव हि
हिरण्यदो महच्चायुर्लभेत्तेजश्च मानवः ५२
भूताभयप्रदानेन सर्वकामानवाप्नुयात्
दीर्घमायुश्च लभते सुखी चैव तथा भवेत् ५३
धान्योदकप्रदायी च सर्पिर्दः सुखमश्नुते
अलङ्कृत्य त्वलङ्कारं दत्त्वा प्राप्नोति तत्फलम् ५४
फलमूलानि विप्राय शाकानि विविधानि च
सुरभीणि च पुष्पाणि दत्त्वा प्राज्ञश्च जायते ५५
ताम्बूलं चैव यो दद्याद्ब्राह्मणेभ्यो विचक्षणः
मेधावी सुभगः प्राज्ञो दर्शनीयश्च जायते ५६
पादुकोपानहौ च्छत्रं शयनान्यासनानि च
विविधानि च यानानि दत्त्वा दिव्यगतिर्भवेत् ५७
दद्याच्च शिशिरे त्वग्निं बहुकाष्ठं प्रयत्नतः
कायाग्निदीप्तिं प्राज्ञत्वं रूपसौभाग्यमाप्नुयात् ५८
औषधं स्नेहमाहारं रोगिणां रोगशान्तये
दत्त्वा स्याद्रोगरहितः सुखी दीर्घायुरेव च ५९
इन्धनानि च यो दद्याद्विप्रेभ्यः शिशिरागमे
नित्यं जयति संग्रामे श्रिया युक्तस्तु दीप्यते ६०
अलङ्कृत्य तु यः कन्यां वराय सदृशाय वै
ब्राह्मीयेण विवाहेन दद्यात्तान्तु सुपूजिताम् ६१
स कन्यायाः प्रदानेन श्रेयो विन्दति पुष्कलम्
साधुवादं लभेत् सद्भिः कीर्तिं प्राप्नोति पुष्कलाम् ६२
ज्योतिष्टोमादिसत्राणां शतं शतगुणीकृतम्
१६७
प्राप्नोति पुरुषो दत्त्वा होममन्त्रैस्तु संस्कृताम् ६३
अलङ्कृत्य पिता कन्यां भूषणाच्छादनासनैः
दत्त्वा स्वर्गमवाप्नोति पूजितस्तु सुरादिषु ६४
रोमदर्शनसंप्राप्ते सोमो भुङ्क्तेऽथ कन्यकाम्
रजोदृष्ट्वा तु गन्धर्वः कुचौ दृष्ट्वा तु पावकः ६५
अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी
दशवर्षा भवेत् कन्या अत ऊर्द्ध्वं रजस्वला ६६
माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ६७
तस्माद्विवाहयेत् कन्यां यावन्नर्त्तुमती भवेत्
विवाहोऽष्टमवर्षायाः कन्यास्तु प्रशस्यते ६८
तैलमास्तरणं प्राज्ञः पादाभ्यङ्गं ददाति यः
प्रहृष्टमानसो लोके सुखी चैव सदा भवेत् ६९
अनड्वाहौ च यो दद्यात्कीलसीरेण संयुतौ
अलङ्कृत्य यथाशक्त्या धूर्व्वहौ शुभलक्षणौ ७०
सर्वपापविशुद्धात्मा सर्वकामसमन्वितः
वर्षाणि वसति स्वर्गे रोमसंख्याप्रमाणतः ७१
धेनुश्च यो द्विजे दद्यादलङ्कृत्य पयस्विनीम्
कांस्यवस्त्रादिभिर्युक्तां स्वर्गलोके महीयते ७२
भूमिं शस्यवतीं श्रेष्ठां ब्राह्मणे वेदपारगे
गां दत्वार्द्धप्रसूताञ्च स्वर्गलोके महीयते ७३
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः
लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाञ्च महीञ्च दद्यात् ७४
यावन्ति शस्यमूल्यानि आरोप्याणि च सर्वशः
नरस्तावन्ति वर्षाणि स्वर्गलोके महीयते ७५
सर्वेषामेव दानानामेकजन्मानुगं फलम्
१६८
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ७६
यो ददाति स्वर्णरौप्यैर्हेमशृङ्गीमरोगिणीम्
सवत्सां वाससा वीतां सुशीलाङ्गां पयस्विनीम् ७७
तस्यां यावन्ति रोमाणि सवत्सायां दिवं गतः
तावद्वर्षसहस्राणि स नरो ब्रह्मणोऽन्तिके ७८
यो ददाति वलीवर्द्दमुक्तेन विधिना शुभम्
अव्यङ्गं गोप्रदानेन फलाद्दशगुणं फलम् ७९
जलदस्तृप्तिमतुलां वितृष्य सर्ववस्तुषु
अन्नदः सुखमाप्नोति सुतृप्तः सर्ववस्तुषु ८०
सर्वेषामेव दानानामन्नदानं परं स्मृतम्
सर्वेषामेव जन्तूनां यतस्तज्जीवितं फलम् ८१
यस्मादन्नात्प्रजाः सर्व्वाः कल्पे कल्पेऽसृजत्प्रभुः
तस्मादन्नात्परं दानं न भूतो न भविष्यति ८२
अन्नदानात्परं दानं विद्यते न हि किञ्चन
अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ८३
मृत्तिकां गोशकृद्दर्भानुपवीतं यथोत्तरम्
दत्त्वा गुणाग्य्रविप्राय कुले महति जायते ८४
मुखवासञ्च यो दद्याद्दन्तधावनमेव च
शुचिगन्धसमायुक्तो वाक्पटुः स सदा भवेत् ८५
पादशौचन्तु यो दद्यात्तथा च गुदलिङ्गयोः
यः प्रयच्छति विप्राय शुद्धबुद्धिः सदा भवेत् ८६
औषधं पथ्यमाहारं स्नेहाभ्यङ्गं प्रतिश्रयम्
यः प्रयच्छति रोगिभ्यः सर्वव्याधि विवर्ज्जितः ८७
गुडमिक्षुरसञ्चैव लवणं व्यञ्जनानि च
सुरभीणि च पानानि दत्त्वात्यन्तसुखी भवेत् ८८
दानैश्च विविधैः सम्यक् पुण्यमेतदुदाहृतम्
१६९
विद्यादानेन पुण्येन ब्रह्मलोके महीयते ८९
अन्योन्यान्नप्रदा विप्रा अन्योन्यप्रतिपूजकाः
अन्योन्यं प्रतिगृह्णन्ति तारयन्ति तरन्ति च ९०
दानान्येतानि देयानि ह्यन्यानि च विशेषतः
दीनान्धकृपणादिभ्यः श्रेयस्कामेन धीमता ९१
ब्रह्मचारियतिभ्यश्च वपनं यस्तु कारयेत्
नखकर्मादिकञ्चैव चक्षुष्मान् जायते नरः ९२
देवागारे द्विजातीनां दीपं दद्याच्चतुष्पथे
मेधाविज्ञानसम्पन्नश्चक्षुष्मान् जायते नरः ९३
नित्ये नैमित्तिके काम्ये तिलान् दत्वा तु शक्तितः
प्रजावान् पशुमांश्चैव धनवान् जायते नरः ९४
यो ददात्यर्थितोविप्रे यत्तत् संप्रतिपादिते
तृणकाष्ठादिकञ्चैव गोप्रदानसमं भवेत् ९५
कृत्वा गार्ह्याणि कर्माणि स्वभर्य्यापोषणे नरः
ऋतुकालाभिगामी स्यात्प्राप्नोति परमां गतिम् ९६
उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात्परम्
बलीपलितसंयुक्तस्तृतीयन्तु समाश्रयेत् ९७
गच्छेदेवं वनं प्राज्ञः स्वभार्य्यां सहचारिणीम्
गृहीत्वा चाग्निहोत्रञ्च होमं तत्र न हापयेत् ९८
कुर्य्याच्चैव पुरोडाशं वन्यैर्मेध्यैर्यथाविधि
भिक्षाञ्च भिक्षवे दद्याच्छाकमूलफलानि च ९९
कुर्य्यादध्ययनं नित्यमग्निहोत्र परायणः
इष्टिं पार्व्वायणीयाञ्च प्रकुर्य्यात्प्रतिपर्वसु १००
उषित्वैवं वने सम्यग्विधिज्ञः सर्ववस्तुषु
चतुर्थमाश्रमं गच्छेद्धुतहोमोजितेन्द्रियः १०१
अग्निमात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत्
१७०
वेदाभ्यासरतो नित्यमात्मविद्यापरायणः १०२
अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्च वा
अद्भिः प्रक्षाल्य तत्सर्व्वं भुञ्जीत च समाहितः १०३
अरण्ये निर्ज्जने विप्रः पुनरासीत भुक्तवान्
एकाकी चिन्तयेन्नित्यं मनोवाक्कायसंयतः १०४
मृत्युञ्च नाभिनन्देत जीवितं वा कथञ्चन
कालमेव प्रतीक्षेत यावद्वायुः समाप्यते १०५
संसेव्य चाश्रमान् विप्रो जितक्रोधोजितेन्द्रियः
ब्रह्मलोकमवाप्नोति वेदशास्त्रार्थविद्द्विजः १०६
आश्रमेषु च सर्वेषु ह्युक्तः प्रासङ्गिकोविधिः
अथाभिवक्ष्ये पापानां प्रायश्चित्तं यथाविधि १०७
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः
महापातकिनस्त्वेते तत्संयोगी च पञ्चमः १०८
ब्राह्मघ्नस्तु वनं गच्चेत् कल्कवासाजटी ध्वजी
वन्यान्येव फलान्यश्नन् सर्व्व कामविवर्जितः १०९
भिक्षार्थी च चरेद्ग्रामं वन्यैर्यदि न जीवति
चातुर्वर्ण्यं चरेद्भैक्षं खट्वाङ्गी संयतः पुमान् ११०
भैक्षञ्चैव समादाय वनं गच्छेत्ततः पुनः
वनवासी सपापश्च सदाकालमतन्द्रितः १११
ख्यापयन्नेव तत्पापं ब्रह्मघ्नः पापकृन्नरः
अनेन तु विधानेन द्वादशाब्दव्रतञ्चरेत् ११२
संनियम्येन्द्रियग्रामं सर्वभूतहिते रतः
ब्रह्महत्यापनोदाय ततो मुच्येत किल्विषात् ११३
अतः परं सुरापस्य प्रवक्ष्यामि विनिष्कृतिम्
श्रोतुमिच्छथ भो विप्रा वेदशास्त्रानुरूपिकाम् ११४
गौडी पैष्टी तथा साध्वी विज्ञेया त्रिविधा सुरा
१७१
यथैवैका तथा सर्वा न पातव्या द्विजैः सदा ११५
सुरापस्तु सुरां तप्तां पिबेत्तत्पापमोक्षकः
गोमूत्रमग्निवर्णञ्च गोमयं वा तथा विधम् ११६
घृतञ्चैव सुतातञ्च क्षीरं वापि तथाविधम्
वत्सरं वा कणानश्नन् सर्वकामविवर्जितः ११७
चान्द्रायणानि वा त्रीणि सुरापी व्रतमाचरेत्
मुच्यते तेन पापेन प्रायश्चित्ते कृते सति ११८
एवं शुद्धिः सुरापस्य भवेदिति न संशयः
मद्यभाण्डोदकं पीत्वा पुनः संस्कारमर्हति ११९
स्तेयं कृत्वा सुवर्णस्य राज्ञे शंसेत मानवः
ततो मुषलमादाय स्तेनं हन्यात्ततो नृपः १२०
यदि जीवति स स्तेनस्ततस्तेयात् प्रमुच्यते
अरण्ये चीरवासा वा चरेद्ब्रह्महणो व्रतम् १२१
समालिङ्गेत्स्त्रियं वापि दीप्तां कृत्वायसा कृताम्
एवं शुद्धिः कृता स्तेये साम्वर्त्तवचनं यथा १२२
गुरुतल्पे शयानस्तु तल्पे स्वप्यादयोमये
चान्द्रायणानि वा कुर्य्याच्चत्वारि त्रीणि वा द्विजः
ततो विमुच्यते पापात्प्रायश्चित्ते कृते सति १२३
एभिः सम्पर्कमायाति यः कश्चित्पापमोहितः
षण्मासादधिकं वापि पूर्वोक्तव्रतमाचरेत् १२४
महापातकिसंयोगे ब्रह्महत्यादिभिर्नरः
तत्पापस्य विशुद्ध्यर्थं तस्य तस्य व्रतञ्चरेत् १२५
क्षत्रियस्य बधं कृत्वा त्रिभिः कृच्छ्रैर्विशुध्यति
कुर्य्याच्चैवानुरूपेण त्रीणि कृच्छ्राणि संयतः १२६
वैश्यहत्यान्तु संप्राप्तः कथञ्चित्काममोहितः
कृच्छ्रातिकृच्छ्रं कुर्व्वीत स नरो वैश्यघातकः १२७
१७२
कुर्य्याच्छूद्रवधं प्राप्तस्तप्तकृच्छ्रं यथाविधि १२८
गोघ्नस्यातः प्रवक्ष्यामि निष्कृतिं तत्त्वतः पुमान्
गोघ्नः कुर्व्वीत संस्थानं गोष्ठे गोरूपसंस्थिते १२९
तत्रैव क्षितिशायी स्यान्मासार्द्धं संयतेन्द्रियः
शक्तुयावकपिण्याकपयोदधि सकृन्नरः १३०
एतानि क्रमतोऽश्नीयाद्द्विजस्तु पापमोक्षकः
शुद्ध्यते सार्द्धमासेन नखलोमविवर्ज्जितः १३१
स्नानं त्रिषवणं चास्य गवामनुगमस्तथा
एतत्समाहितः कुर्य्यान्नरोविगतमत्सरः १३२
सावित्रीञ्च जपेन्नित्यं पवित्राणि च शक्तितः
ततश्चीर्णव्रतः कुर्य्याद्विप्राणां भोजनं परम् १३३
भुक्तवत्सु च विप्रेषु गाञ्च दद्यात् सदक्षिणाम् १३४
व्यापादितेषु बहुषु बन्धने रोधनेऽपिवा
द्विगुणं गोव्रतं तस्य प्रायश्चित्तं विशुद्धये १३५
एका चेद्बहुभिः कैश्चिद्दैवाद्व्यापादिता क्वचित्
पादं पादन्तु हत्यायाश्चरेयुस्ते पृथक् पृथक् १३६
यन्त्रणे गोचिकित्सार्थे मूढगर्भविसोचने
यदि तत्र विपत्तिः स्यान्न स पापेन लिप्यते १३७
निशाबन्धनिरूप्येषु सर्पव्याघ्रहतेषु च
अग्निविघ्ननिपातेन प्रायश्चित्तं न विद्यते १३८
प्रायश्चित्तस्य पादन्तु रोधेषु व्रतमाचरेत्
द्वौ पादौ बन्धने चैव पादोनं कुट्टने तथा १३९
पाषाणैर्लगुडैर्दण्डैस्तथा शस्त्रादिभिर्नरः
निपातने चरेत्सर्वं प्रायश्चित्तं विशुद्धये १४०
गजञ्च तुरगं हत्वा महिषोष्ट्रकपिन्तथा
एषु कुर्व्वीत सर्वेषु सप्तरात्रमभोजनम् १४१
१७३
व्याघ्रं श्वानं तथा सिंहमृक्षं शूकरमेव च
एतान् हत्वा द्विजः कृच्छ्रं ब्राह्मणानाञ्च भोजनम् १४२
सर्वासामेव जातीनां मृगाणां वनचारिणाम्
त्रिरात्रोपोषितस्तिष्ठेज्जपन्वै जातवेदसम् १४३
हंसं काकं बलाकञ्च पारावतमथापि वा
सारसञ्चासभासञ्च हत्वा त्रिदिवसं क्षिपेत् १४४
चक्रवाकं तथा क्रौञ्चं सारिकाशुकतित्तिरिम्
श्येनगृध्राबुलूकञ्च कपोतकमथापि वा १४५
टिट्टिभं जालपादञ्च कोकिलं कुक्कुटं तथा
एवं पक्षिषु सर्वेषु दिनमेकमभोजनम् १४६
मण्डूकञ्चैव हत्वा च सर्पमार्ज्जारमूषिकम्
त्रिरात्रोपोषितस्तिष्ठेत्कुर्य्याद्ब्राह्मणभोजनम् १४७
अनस्थीन्ब्राह्मणो हत्वा प्राणायामेन शुध्यति
अस्थिमतो बधे विप्रः किञ्चिद्दद्याद्विचक्षणः १४८
चाण्डालीं यो द्विजो गच्छेत्कथञ्चित्काममोहितः
त्रिभिः कृच्छ्रैर्विशुद्ध्येत प्राजापत्यानुपूर्वकैः १४९
पुक्कसीगमनं कृत्वा कामतोऽकामतोऽपि वा
कृच्छ्रं चान्द्रायणं तस्य पावनं परमं स्मृतम् १५०
नटीं शैलूषिकीञ्चैव रजकीं वेणुजीविनीम्
गत्वा चान्द्रायणं कुर्य्यात्तथा चर्मोपजीविनीम् १५१
क्षत्रियामथ वैश्यां वा गच्छेद्यः काममोहितः
तस्य सान्तपनं कृच्छ्रं भवेत्पापापनोदकम् १५२
शूद्रीं तु ब्राह्मणो गत्वा मासं मासार्द्धमेव वा
गोमूत्रयावकाहारो मासार्द्धेन विशुध्यति १५३
विप्रस्तु ब्राह्मणीं गत्वा प्राजापत्यं समाचरेत्
क्षत्त्रियां क्षत्त्रियोगत्वा तदेव व्रतमाचरेत् १५४
१७४
नरोगो गमनं कृत्वा कुर्य्याच्चान्द्रायणं व्रतम् १५५
गुरोर्दुहितरं गत्वा स्वसारं पितुरेव च
तस्या दुहितरञ्चैव चरेच्चान्द्रायणं व्रतम् १५६
मातुलानीं सनाभिञ्च मातुलस्यात्मजां स्नुषाम्
एता गत्वा स्त्रियो मोहात्पराकेण विशुध्यति १५७
पितृव्यदारगमने भ्रातृभार्य्यागमे तथा
गुरुतल्पव्रतं कुर्य्यात्तस्यान्या निष्कृतिर्न च १५८
पितृदाराः समारुह्य मातृवर्जं नराधमः
भगिनीं मातुलसुतां स्वसारं चान्यमातृजाम्
एतास्तिस्रः स्त्रियो गत्वा तप्तकृच्छ्रं समाचरेत् १५९
मातरं योऽधिगच्छेच्च सुतां वा पुरुषाधमः
भगिनीञ्च निजां गत्वा निष्कृतिर्नो विधीयते १६०
कुमारीगमने चैव व्रतमेतत्समादिशेत्
पशुवेश्याभिगमने प्राजापत्यं विधीयते १६१
सखिभार्य्यां कुमारीञ्च श्वश्रूं वा श्यालिकां तथा
नियमस्थां व्रतस्थाञ्च योऽभिगच्छेत्स्त्रियं द्विजः
स कुर्य्यात्प्राकृतं कृच्छ्रं धेनुं दद्यात्पयस्विनीम् १६२
रजस्वलाञ्च योगच्छेद्गर्भिणीं पतितां तथा
तस्य पापविशुद्ध्यर्थमतिकृच्छ्रं विधीयते १६३
वेश्याञ्च ब्राह्मणो गत्वा कृच्छ्रमेकं समाचरेत्
एवं शुद्धिः समाख्याता सम्वर्त्तस्य वचो यथा १६४
ब्राह्मणो ब्राह्मणीं गत्वा कृच्छ्रेणैकेण शुध्यति १६५
कथञ्चिद्ब्राह्मणीं गत्वा क्षत्रियो वैश्य एव च
गोमूत्रयावकाहारी मासेनैकेन शुध्यति १६६
ब्राह्मणी शूद्रसम्पर्के कथञ्चित्समुपागते
कृच्छ्रं चान्द्रायणं कुर्य्यात्पावनं परमं स्मृतम् १६७
१७५
चाण्डालं पुक्कशञ्चैव श्वपाकं पतितं तथा
एतान् श्रेष्ठस्त्रियो गत्वा कुर्य्युश्चान्द्रायणत्रयम् १६८
अतःपरञ्च दुष्टानां निष्कृतिं श्रोतुमर्हथ
सन्न्यस्य दुर्म्मतिः कश्चिदपत्यार्थं स्त्रियं व्रजेत्
स कुर्य्यात्कृच्छ्रमश्रान्तः षण्मासन्तदनन्तरम् १६९
विषाग्निश्यामशवलास्तेषामेवं विनिर्द्दिशेत्
स्त्रीणाञ्च तथाचरणे गर्ह्याभिगमनेषु च
पतनेषु तथैतेषु प्रायश्चित्तविधिः स्मृतः १७०
नॄणां विप्रतिपत्तौ च पावनः प्रेतराडिह १७१
गोभिर्विप्रहते चैव तथाचैवात्मघातिनि
नाश्रुप्रपातनं कार्य्यं सद्भिः श्रेयोऽनुकाङ्क्षिभिः १७२
एषामन्यतमं प्रेतं यो वहेत्तदहेतवे
तथोदकक्रियां कृत्वा चरेच्चान्द्रायणव्रतम् १७३
तच्छवं केवलं स्पृष्ट्वा वस्त्रं वा केवलं यदि
पूर्वः कृच्छ्रापहारी स्यादेकाहक्षपणं तथा १७४
महापातकिनाञ्चैव तथा चैवात्मघातिनाम्
उदकं पिण्डदानञ्च श्राद्धं चैव तु यत्कृतम्
नोपतिष्ठति तत्सर्वं राक्षसैर्विप्रलुप्यते १७५
चाण्डालैस्तु हता ये च जलदंष्ट्रिसरीसृपैः
श्राद्धमेषां न कर्त्तव्यं ब्रह्मदण्डहताश्च ये १७६
कृत्वा मूत्रं पुरीषं वा भुक्तोच्छिष्टस्तथा द्विजः
श्वादि स्पृष्टो जपेद्देव्याः सहस्रं स्नानपूर्वकम् १७७
चाण्डालं पतितं स्पृष्ट्वा शवमन्त्यजमेव च
उदक्यां सूतिकां नारीं सवासाः स्नानमाचरेत् १७८
अस्पृश्यं संस्पृशेद्यस्तु स्नानं तेन विधीयते
ऊर्द्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा १७९
१७६
चाण्डालाद्यैस्तु संस्पृष्ट उच्छिष्टश्च द्विजोत्तमः
गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति १८०
शुना पुष्पवती स्पृष्टा पुष्पवत्यान्यया तथा
शेषान्यहन्युपवसेत्स्नाता शुध्येद्मृताशनात् १८१
चाण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम्
गोमूत्रयावकाहारस्त्रिरात्रेण विशुध्यति १८२
अन्त्यजैः स्वीकृते तीर्थे तडागेषु नदीषु च
शुध्यते पञ्चगव्येन पीत्वा तोयमकामतः १८३
सुराघटप्रपातोयं पीत्वाकाशजलं तथा
अहोरात्रोषितो भूत्वा पञ्चगव्यं पिबेद्द्विजः १८४
कूपे विण्मूत्रसंस्पृष्टे प्राश्य चापो द्विजातयः
त्रिरात्रेणैव शुध्यन्ति कुम्भे शान्तपनं स्मृतम् १८५
वापीकूपतडागानां दूषितानां विशोधनम्
अपां घटशतोद्धारः पञ्चगव्यञ्च निक्षिपेत् १८६
आविकैकशफोष्ट्रीणां क्षीरं प्राश्य द्विजोत्तमः
तस्य शुद्धिविधानाय त्रिरात्रं यावकं पिवेत् १८७
स्त्रीक्षीरमाजिकं पीत्वा सन्धिन्याश्चैव गोः पयः
तस्य शुद्धिस्त्रिरात्रेण विड्भक्ष्याणाञ्च भक्षणे १८८
विण्मूत्रभक्षणे चैव प्राजापत्यं समाचरेत्
श्वकाकोच्छिष्टगोच्छिष्टभक्षणे तु त्र्यहं द्विजः १८९
विडालमूषकोच्छिष्टे पञ्चगव्यं पिवेद्द्विजः
शूद्रोच्छिष्टं तथा भुक्त्वा त्रिरात्रेणैव शुध्यति १९०
पलाण्डुलशुनं जग्ध्वा तथैव ग्रामकुक्कुटम्
छत्राकं विड्वराहञ्च चरेच्चान्द्रायणं द्विजः १९१
मानवः श्वखरोष्ट्राणां कपेर्गोमायुकङ्कयोः
प्राश्य मूत्रं पुरीषं वा चरेच्चान्द्रायणव्रतम् १९२
१७७
अन्नं पर्य्युषितं भुक्त्वा केशकीटैरुपद्रुतम्
पतितैः प्रेक्षितं वापि पञ्चगव्यं पिवेद्द्विजः १९३
अन्त्यजाभाजने भुक्त्वा ह्युदक्याभाजनेऽपि वा
गोमूत्रयावकाहारी मासार्द्धेन विशुध्यति १९४
गोमांसं मानुषञ्चैव शुनोहस्तात् समाहितम्
अभक्ष्यमेतत् सर्वन्तु भुक्त्वा चान्द्रायणं चरेत् १९५
चाण्डालस्य करे विप्रः श्वपाके पक्वशेऽपि वा
गोमूत्रयावकाहारो मासार्द्धेन विशुध्यति १९६
पतितेन सुसम्पर्के मासं मासार्द्धमेव वा
गोमूत्रयावकाहारो मासार्द्धेन विशुध्यति १९७
यत्र यत्र च सङ्कीर्णमात्मानं मन्यते द्विजः
तत्र कार्य्यस्तिलैर्होमो गायत्र्यावर्त्तनं तथा १९८
एष एव मया प्रोक्तः प्रायश्चित्तविधिः शुभः
अनादिष्टेषु पापेषु प्रायश्चित्तं तथोच्यते १९९
दानैर्होमैर्जपैर्नित्यं प्राणायामैर्द्विजोत्तमः
पातकेभ्यः प्रमुच्येत वेदाभ्यासान्न संशयः २००
सुवर्णदानं गोदानं भूमिदानं तथैव च
नाशयन्त्याशु पापानि ह्यन्यजन्मकृतान्यपि २०१
तिलधेनुञ्च यो दद्यात्संयताय द्विजन्मने
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः २०२
माघमासे तु संप्राप्ते पौर्णमास्यामुपोषितः
ब्राह्मणेभ्यस्तिलान् दत्वा सर्वपापैः प्रमुच्यते २०३
उपवासी नरो भूत्वा पौर्णमास्याञ्च कार्त्तिके
हिरण्यं वस्त्रमन्नं वा दत्वा मुच्येत दुष्कृतैः २०४
अमावास्या द्वादशी च संक्रान्तिश्च विशेषतः
एताः प्रशस्तास्तिथयो भानुवारस्तथैव च २०५
१७८
अत्र स्नानं जपो होमो ब्राह्मणानाञ्च भोजनम्
उपवासस्तथा दानमेकैकं पावयेन्नरम् २०६
स्नातः शुचिर्धौतवासाः शुद्धात्मा विजितेन्द्रियः
सात्विकं भावमाश्रित्य दानं दद्याद्विचक्षणः २०७
सप्तव्याहृतिभिर्होमो द्विजैः कार्य्यो हितात्मभिः
उपपातकसिद्ध्यर्थं सहस्रपरिसंख्यया २०८
महापातकसंयुक्तो लक्षहोमं सदा द्विजः
मुच्यते सर्वपापेभ्यो गायत्र्याश्चैव जापनात् २०९
अभ्यसेच्च महापुण्यां गायत्रीं वेदमातरम्
गत्वारण्ये नदीतीरे सर्वपापविशुद्धये २१०
स्नात्वा च विधिवत्तत्र प्राणानायम्य वाग्यतः
प्राणायामैस्त्रिभिः पूतो गायत्रीन्तु जपेद्द्विजः २११
अक्लिन्नवासाः स्थलगः शुचौ देशे समाहितः
पवित्रपाणिराचान्तो गायत्र्या जपमारभेत् २१२
ऐहिकामुष्मिकं लोके पापं सर्वं विशेषतः
पञ्चरात्रेण गायत्रीं जपमानो व्यपोहति २१३
गायत्र्यास्तु परं नास्ति शोधनं पापकर्मणाम् २१४
महाव्याहृतिसंयुक्तां प्राणायामेन संयुताम्
गायत्रीं प्रजपन् विप्रः सर्वपापैः प्रमुच्यते २१५
ब्रह्मचारी मिताहारः सर्वभूतहिते रतः
गायत्र्या लक्षजप्येन सर्वपापैः प्रमुच्यते २१६
अयाज्ययाजनं कृत्वा भुक्त्वा चान्नं विगर्हितम्
गायत्र्यष्टसहस्रन्तु जप्यं कृत्वा विमुच्यते २१७
अहन्यहनि योऽधीते गायत्रीं वै द्विजोत्तमः
मासेन मुच्यते पापादुरगः कञ्चुकाद्यथा २१८
गायत्रीं यः सदा विप्रो जपते नियतः शुचिः
१७९
स याति परमं स्थानं वायुभूतः खमूर्त्तिमान् २१९
प्रणवेन तु संयुक्ता व्याहृतिः सप्त नित्यशः
गायत्रीं शिरसा सार्द्धं मनसा त्रिः पठेद्द्विजः २२०
निगृह्य चात्मनः प्राणान् प्राणायामो विधीयते
प्राणायामत्रयं कुर्य्यान्नित्यमेव समाहितः २२१
मानसं वाचिकं पापं कायेनैव तु यत्कृतम्
तत्सर्वं नश्यते तूर्णं प्राणायामत्रये कृते २२२
ऋग्वेदमभ्यसेद्यस्तु यजुःशाखामथापि वा
सामानि सरहस्यानि सर्वपापैः प्रमुच्यते २२३
पावमानीं तथा कौत्सं पौरुषं सूक्तमेव च
जप्त्वा पापैः प्रमुच्येत पित्र्यञ्च मधुच्छन्दसाम् २२४
मण्डलं ब्राह्मणं रुद्रसूक्तोक्ताश्च बृहत्कथाः
वामदेव्यं बृहत्साम जप्त्वा पापैः प्रमुच्यते २२५
चान्द्रायणन्तु सर्वेषां पापानां पावनं परम्
कृत्वा शुद्धिमवाप्नोति परमं स्थानमेव च २२६
धर्मशास्त्रमिदं पुण्यं सम्वर्त्तेन तु भाषितम्
अधीत्य ब्राह्मणो गच्छेद्ब्रह्मणः सद्म शाश्वतम् २२७
इति श्रीसम्वर्त्तेनोक्तं धर्मशास्त्रं समाप्तम्
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
ण वेलभ ीण्ज्ञेलहख्ि न्अगण १९८१। पभ ५४७भ
१८०