०९

001 पुरुषस्य स्त्रियाश् ...{Loading}...

पुरुषस्य स्त्रियाश् चैव
धर्मे वर्त्मनि तिष्ठतोः [मेधातिथिपाठः - धर्म्ये] ।
संयोगे विप्रयोगे च
धर्मान् वक्ष्यामि शाश्वतान् ॥ ९.१ ॥

002 अस्वतन्त्राः स्त्रियः ...{Loading}...

अस्वतन्त्राः स्त्रियः कार्याः
पुरुषैः स्वैर् दिवा-निशम् ।
विषयेषु च सज्जन्त्यः
संस्थाप्या आत्मनो वशे ॥ ९.२ ॥

003 पिता रक्षति ...{Loading}...

पिता रक्षति कौमारे
भर्ता रक्षति यौवने ।
रक्षन्ति स्थविरे पुत्रा
न स्त्री स्वातन्त्र्यम् अर्हति ॥ ९.३ ॥

004 काले ऽदाता ...{Loading}...

काले ऽदाता पिता वाच्यो
वाच्यश् चाऽनुपयन् पतिः ।
मृते भर्तरि पुत्रस् तु
वाच्यो मातुर् अरक्षिता ॥ ९.४ ॥

005 सूक्ष्मेभ्यो ऽपि ...{Loading}...

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः
स्त्रियो रक्ष्या विशेषतः [मेधातिथिपाठः - स्त्रिया] ।
द्वयोर् हि कुलयोः शोकम्
आवहेयुर् अरक्षिताः ॥ ९.५ ॥

006 इमं हि ...{Loading}...

इमं हि सर्ववर्णानां
पश्यन्तो धर्मम् उत्तमम् ।
यतन्ते रक्षितुं भार्यां
भर्तारो दुर्बला अपि ॥ ९.६ ॥

007 स्वाम् प्रसूतिम् ...{Loading}...

स्वां प्रसूतिं चरित्रं च
कुलम् आत्मानम् एव च ।
स्वं च धर्मं प्रयत्नेन
जायां रक्षन् हि रक्षति ॥ ९.७ ॥

008 पतिर् भार्याम् ...{Loading}...

पतिर् भार्यां संप्रविश्य
गर्भो भूत्वेह जायते ।
जायायास् तद् +धि जायात्वं
यद् अस्यां जायते पुनः ॥ ९.८ ॥

009 यादृशम् भजते ...{Loading}...

यादृशं भजते हि स्त्री
सुतं सूते तथाविधम् ।
तस्मात् प्रजाविशुद्ध्य्-अर्थं
स्त्रियं रक्षेत् प्रयत्नतः ॥ ९.९ ॥

010 न कश् ...{Loading}...

न कश् चिद् योषितः शक्तः
प्रसह्य परिरक्षितुम् ।
एतैर् उपाययोगैस् तु
शक्यास् ताः परिरक्षितुम् ॥ ९.१० ॥

011 अर्थस्य सङ्ग्रहे ...{Loading}...

अर्थस्य संग्रहे चैनां
व्यये चैव नियोजयेत् ।
शौचे धर्मे ऽन्नपक्त्यां च
पारिणाह्यस्य वेक्षणे ॥ ९.११ ॥

012 अरक्षिता गृहे ...{Loading}...

अरक्षिता गृहे रुद्धाः
पुरुषैर् आप्तकारिभिः ।
आत्मानम् आत्मना यास् तु
रक्षेयुस् ताः सुरक्षिताः ॥ ९.१२ ॥

013 पानन् दुर्जनसंसर्गः ...{Loading}...

पानं दुर्जनसंसर्गः
पत्या च विरहो ऽटनम् ।
स्वप्नो ऽन्यगेहवासश् च
नारीसंदूषणानि षट् ॥ ९.१३ ॥

014 नैता रूपम् ...{Loading}...

नैता रूपं परीक्षन्ते
नासां वयसि संस्थितिः ।
सुरूपं वा विरूपं वा
पुमान् इत्य् एव भुञ्जते ॥ ९.१४ ॥

015 पौंश्चल्याच् चलचित्ताच् ...{Loading}...

पौंश्चल्याच् चलचित्ताच् च
नैस्नेह्याच् च स्वभावतः [मेधातिथिपाठः - नैःस्नेह्याच्] ।
रक्षिता यत्नतो ऽपीह
भर्तृष्व् एता विकुर्वते ॥ ९.१५ ॥

016 एवं स्वभावम् ...{Loading}...

एवं स्वभावं ज्ञात्वासां
प्रजापतिनिसर्गजम् ।
परमं यत्नम् आतिष्ठेत्
पुरुषो रक्षणं प्रति ॥ ९.१६ ॥

017 शय्यासनम् अलङ्कारम् ...{Loading}...

शय्यासनम् अलङ्कारं
कामं क्रोधम् अनार्जवम् म्:अनार्यताम्] ।
द्रोहभावं कुचर्यां च
स्त्रीभ्यो मनुर् अकल्पयत् [मेधातिथिपाठः - द्रोग्धृभावं] ॥ ९.१७ ॥

018 नाऽस्ति स्त्रीणाम् ...{Loading}...

नाऽस्ति स्त्रीणां क्रिया मन्त्रैर्
इति धर्मे व्यवस्थितिः ।
निर्-इन्द्रिया ह्य् अमन्त्राश् च
स्त्रीभ्यो ऽनृतम् इति स्थितिः [मेधातिथिपाठः - स्त्रियो] ॥ ९.१८ ॥

019 तथा च ...{Loading}...

तथा च श्रुतयो बह्व्यो
निगीता निगमेष्व् अपि ।
स्वालक्षण्यपरीक्षार्थं
तासां शृणुत निष्कृतीः ॥ ९.१९ ॥

020 यन् मे ...{Loading}...

यन् मे माता प्रलुलुभे
विचरन्त्य् अपतिव्रता ।
तन् मे रेतः पिता वृङ्क्ताम्
इत्य् अस्यैतन् निदर्शनम् ॥ ९.२० ॥

021 ध्यायत्य् अनिष्टम् ...{Loading}...

ध्यायत्य् अनिष्टं यत् किं चित्
पाणिग्राहस्य चेतसा ।
तस्यैष व्यभिचारस्य
निह्नवः सम्यग् उच्यते ॥ ९.२१ ॥

022 यादृग्-गुणेन भर्त्रा ...{Loading}...

यादृग्-गुणेन भर्त्रा स्त्री
संयुज्येत यथाविधि ।
तादृग्-गुणा सा भवति
समुद्रेणेव निम्नगा ॥ ९.२२ ॥

023 अक्षमाला वसिष्ठेन ...{Loading}...

अक्षमाला वसिष्ठेन
संयुक्ताधमयोनिजा ।
शारङ्गी मन्दपालेन
जगामाऽभ्यर्हणीयताम् ॥ ९.२३ ॥

024 एताश् चाऽन्याश् ...{Loading}...

एताश् चाऽन्याश् च लोके ऽस्मिन्न्
अपकृष्टप्रसूतयः [मेधातिथिपाठः - अवकृष्टप्रसूतयः] ।
उत्कर्षं योषितः प्राप्ताः
स्वैः स्वैर् भर्तृगुणैः शुभैः ॥ ९.२४ ॥

025 एषोदिता लोकयात्रा ...{Loading}...

एषोदिता लोकयात्रा
नित्यं स्त्री-पुंसयोः शुभा ।
प्रेत्येह च सुखोदर्कान्
प्रजाधर्मान् निबोधत ॥ ९.२५ ॥

026 प्रजनार्थम् महा-भागाः ...{Loading}...

प्रजनार्थं महा-भागाः
पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश् च गेहेषु
न विशेषो ऽस्ति कश् चन ॥ ९.२६ ॥

027 उत्पादनम् अपत्यस्य ...{Loading}...

उत्पादनम् अपत्यस्य
जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रायाः
प्रत्यक्षं स्त्री निबन्धनम् [मेधातिथिपाठः - प्रत्यर्थं] ॥ ९.२७ ॥

028 अपत्यन् धर्मकार्याणि ...{Loading}...

अपत्यं धर्मकार्याणि
शुश्रूषा रतिर् उत्तमा ।
दाराधीनस् तथा स्वर्गः
पितॄणाम् आत्मनश् च ह ॥ ९.२८ ॥

029 पतिं या ...{Loading}...

पतिं या नाऽभिचरति
मनो-वाग्-देहसंयता ।
सा भर्तृलोकान् आप्नोति
सद्भिः साध्वीति चोच्यते ॥ ९.२९ ॥

030 व्यभिचारात् तु ...{Loading}...

व्यभिचारात् तु भर्तुः स्त्री
लोके प्राप्नोति निन्द्यताम् ।
सृगालयोनिं चाप्नोति
पापरोगैश् च पीड्यते [मेधातिथिपाठः - शृगालयोनिं] ॥ ९.३० ॥

031 पुत्रम् प्रत्युदितम् ...{Loading}...

पुत्रं प्रत्युदितं सद्भिः
पूर्वजैश् च महर्षिभिः ।
विश्वजन्यम् इमं पुण्यम्
उपन्यासं निबोधत ॥ ९.३१ ॥

032 भर्तरि पुत्रम् ...{Loading}...

भर्तरि पुत्रं विजानन्ति
श्रुतिद्वैधं तु कर्तरि [मेधातिथिपाठः - भर्तुः] ।
आहुर् उत्पादकं के चिद्
अपरे क्षेत्रिणं विदुः ॥ ९.३२ ॥

033 क्षेत्रभूता स्मृता ...{Loading}...

क्षेत्रभूता स्मृता नारी
बीजभूतः स्मृतः पुमान् ।
क्षेत्र-बीजसमायोगात्
संभवः सर्वदेहिनाम् ॥ ९.३३ ॥

034 विशिष्टङ् कुत्र ...{Loading}...

विशिष्टं कुत्र चिद् बीजं
स्त्रीयोनिस् त्व् एव कुत्र चित् ।
उभयं तु समं यत्र
सा प्रसूतिः प्रशस्यते ॥ ९.३४ ॥

035 बीजस्य चैव ...{Loading}...

बीजस्य चैव योन्याश् च
बीजम् उत्कृष्टम् उच्यते ।
सर्वभूतप्रसूतिर् हि
बीजलक्षणलक्षिता ॥ ९.३५ ॥

036 यादृशन् तूप्यते ...{Loading}...

यादृशं तूप्यते बीजं
क्षेत्रे कालोपपादिते ।
तादृग् रोहति तत् तस्मिन्
बीजं स्वैर् व्यञ्जितं गुणैः ॥ ९.३६ ॥

037 इयम् भूमिर् ...{Loading}...

इयं भूमिर् हि भूतानां
शाश्वती योनिर् उच्यते ।
न च योनिगुणान् कांश् चिद्
बीजं पुष्यति पुष्टिषु ॥ ९.३७ ॥

038 भूमाव् अप्य् ...{Loading}...

भूमाव् अप्य् एककेदारे
कालोप्तानि कृषीवलैः ।
नानारूपाणि जायन्ते
बीजानीह स्वभावतः ॥ ९.३८ ॥

039 व्रीहयः शालयो ...{Loading}...

व्रीहयः शालयो मुद्गास्
तिला माषास् तथा यवाः ।
यथाबीजं प्ररोहन्ति
लशुनानीक्षवस् तथा ॥ ९.३९ ॥

040 अन्यद् उप्तम् ...{Loading}...

अन्यद् उप्तं जातम् अन्यद्
इत्य् एतन् नोपपद्यते ।
उप्यते यद् +धि यद् बीजं
तत् तद् एव प्ररोहति ॥ ९.४० ॥

041 तत् प्राज्ञेन ...{Loading}...

तत् प्राज्ञेन विनीतेन
ज्ञान-विज्ञानवेदिना ।
आयुष्कामेन वप्तव्यं
न जातु परयोषिति ॥ ९.४१ ॥

042 अत्र गाथा ...{Loading}...

अत्र गाथा वायुगीताः
कीर्तयन्ति पुराविदः ।
यथा बीजं न वप्तव्यं
पुंसा परपरिग्रहे ॥ ९.४२ ॥

043 नश्यतीषुर् यथा ...{Loading}...

नश्यतीषुर् यथा विद्धः
खे विद्धम् अनुविध्यतः ।
तथा नश्यति वै क्षिप्रं
बीजं परपरिग्रहे [मेधातिथिपाठः - क्षिप्तं] ॥ ९.४३ ॥

044 पृथोर् अपीमाम् ...{Loading}...

पृथोर् अपीमां पृथिवीं
भार्यां पूर्वविदो विदुः ।
स्थाणु-च्छेदस्य केदारम्
आहुः शाल्यवतो मृगम् ॥ ९.४४ ॥

045 एतावान् एव ...{Loading}...

एतावान् एव पुरुषो
यज् जायात्मा प्रजेति ह ।
विप्राः प्राहुस् तथा चैतद्
यो भर्ता सा स्मृताङ्गना ॥ ९.४५ ॥

046 न निष्क्रय-विसर्गाभ्याम् ...{Loading}...

न निष्क्रय-विसर्गाभ्यां
भर्तुर् भार्या विमुच्यते ।
एवं धर्मं विजानीमः
प्राक् प्रजापतिनिर्मितम् ॥ ९.४६ ॥

047 सकृद् अंशो ...{Loading}...

सकृद् अंशो निपतति
सकृत् कन्या प्रदीयते ।
सकृद् आह ददानीति त्रीण्य्
एतानि सतां सकृत् [मेधातिथिपाठः - ददामीति] ॥ ९.४७ ॥

048 यथा गो-ऽश्वोष्ट्र-दासीषु ...{Loading}...

यथा गो-ऽश्वोष्ट्र-दासीषु
महिष्य् अजाविकासु च ।
नोत्पादकः प्रजाभागी
तथैवाऽन्याङ्गनास्व् अपि ॥ ९.४८ ॥

049 ये ऽक्षेत्रिणो ...{Loading}...

ये ऽक्षेत्रिणो बीजवन्तः
परक्षेत्रप्रवापिणः ।
ते वै सस्यस्य जातस्य
न लभन्ते फलं क्व चित् ॥ ९.४९ ॥

050 यद् अन्यगोषु ...{Loading}...

यद् अन्यगोषु वृषभो
वत्सानां जनयेच् छतम् ।
गोमिनाम् एव ते वत्सा
मोघं स्कन्दितम् आर्षभम् ॥ ९.५० ॥

051 तथैवाऽक्षेत्रिणो बीजम् ...{Loading}...

तथैवाऽक्षेत्रिणो बीजं
परक्षेत्रप्रवापिणः ।
कुर्वन्ति क्षेत्रिणाम् अर्थं
न बीजी लभते फलम् ॥ ९.५१ ॥

052 फलन् त्व् ...{Loading}...

फलं त्व् अनभिसंधाय
क्षेत्रिणां बीजिनां तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो
बीजाद् योनिर् गलीयसी [मेधातिथिपाठः - बरीयसी] ॥ ९.५२ ॥

053 क्रियाभ्युपगमात् त्व् ...{Loading}...

क्रियाभ्युपगमात् त्व् एतद्
बीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ
बीजी क्षेत्रिक एव च ॥ ९.५३ ॥

054 ओघ-वाताहृतम् बीजम् ...{Loading}...

ओघ-वाताहृतं बीजं
यस्य क्षेत्रे प्ररोहति ।
क्षेत्रिकस्यैव तद् बीजं
न वप्ता लभते फलम् [मेधातिथिपाठः - न बीजी लभते फलम्] ॥ ९.५४ ॥

055 एष धर्मो ...{Loading}...

एष धर्मो गवाश्वस्य
दास्य्-उष्ट्राजाविकस्य च ।
विहंग-महिषीणां च
विज्ञेयः प्रसवं प्रति ॥ ९.५५ ॥

056 एतद् वः ...{Loading}...

एतद् वः सारफल्गुत्वं
बीज-योन्योः प्रकीर्तितम् ।
अतः परं प्रवक्ष्यामि
योषितां धर्मम् आपदि ॥ ९.५६ ॥

057 भ्रातुर् ज्येष्ठस्य ...{Loading}...

भ्रातुर् ज्येष्ठस्य भार्या या
गुरुपत्न्य् अनुजस्य सा ।
यवीयसस् तु या भार्या
स्नुषा ज्येष्ठस्य सा स्मृता ॥ ९.५७ ॥

058 ज्येष्ठो यवीयसो ...{Loading}...

ज्येष्ठो यवीयसो भार्यां
यवीयान् वाग्रजस्त्रियम् ।
पतितौ भवतो गत्वा
नियुक्ताव् अप्य् अनापदि ॥ ९.५८ ॥

059 देवराद् वा ...{Loading}...

देवराद् वा सपिण्डाद् वा
स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सिताआधिगन्तव्या
संतानस्य परिक्षये ॥ ९.५९ ॥

060 विधवायान् नियुक्तस् ...{Loading}...

विधवायां नियुक्तस् तु
घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं
न द्वितीयं कथं चन ॥ ९.६० ॥

061 द्वितीयम् एके ...{Loading}...

द्वितीयम् एके प्रजनं
मन्यन्ते स्त्रीषु तद्विदः ।
अनिर्वृतं नियोगार्थं
पश्यन्तो धर्मतस् तयोः [मेधातिथिपाठः - अ-निर्वृत्तं] ॥ ९.६१ ॥

062 विधवायान् नियोगार्थे ...{Loading}...

विधवायां नियोगार्थे
निर्वृत्ते तु यथाविधि [मेधातिथिपाठः - निवृत्ते] ।
गुरुवच् च स्नुषावच् च
वर्तेयातां परस्परम् ॥ ९.६२ ॥

063 नियुक्तौ यौ ...{Loading}...

नियुक्तौ यौ विधिं हित्वा
वर्तेयातां तु कामतः ।
ताव् उभौ पतितौ स्यातां
स्नुषाग-गुरुतल्पगौ ॥ ९.६३ ॥

064 नाऽन्यस्मिन् विधवा ...{Loading}...

नाऽन्यस्मिन् विधवा नारी
नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना
धर्मं हन्युः सनातनम् ॥ ९.६४ ॥

065 नोद्वाहिकेषु मन्त्रेषु ...{Loading}...

नोद्वाहिकेषु मन्त्रेषु
नियोगः कीर्त्यते क्व चित् ।
न विवाहविधाव् उक्तं
विधवावेदनं पुनः ॥ ९.६५ ॥

066 अयन् द्विजैर् ...{Loading}...

अयं द्विजैर् हि विद्वद्भिः
पशुधर्मो विगर्हितः ।
मनुष्याणाम् अपि प्रोक्तो
वेने राज्यं प्रशासति ॥ ९.६६ ॥

067 स महीम् ...{Loading}...

स महीम् अखिलां भुञ्जन्
राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे
कामोपहत-चेतनः ॥ ९.६७ ॥

068 ततः प्रभृति ...{Loading}...

ततः प्रभृति यो मोहात्
प्रमीत-पतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थं
तं विगर्हन्ति साधवः ॥ ९.६८ ॥

069 यस्या म्रियेत ...{Loading}...

यस्या म्रियेत कन्याया
वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन
निजो विन्देत देवरः ॥ ९.६९ ॥

070 यथाविध्य् अधिगम्यैनाम् ...{Loading}...

यथाविध्य् अधिगम्यैनां
शुक्ल-वस्त्रां शुचि-व्रताम् ।
मिथो भजेताऽऽप्रसवात्
सकृत्-सकृद् ऋताव्-ऋतौ ॥ ९.७० ॥

071 न दत्त्वा ...{Loading}...

न दत्त्वा कस्य चित् कन्यां
पुनर् दद्याद् विचक्षणः ।
दत्त्वा पुनः प्रयच्छन् हि
प्राप्नोति पुरुषानृतम् ॥ ९.७१ ॥

072 विधिवत् प्रतिगृह्याऽपि ...{Loading}...

विधिवत् प्रतिगृह्याऽपि
त्यजेत् कन्यां विगर्हिताम् ।
व्याधितां विप्रदुष्टां वा
छद्मना चोपपादिताम् ॥ ९.७२ ॥

073 यस् तु ...{Loading}...

यस् तु दोषवतीं कन्याम्
अनाख्यायोपपादयेत् ।
तस्य तद् वितथं कुर्यात्
कन्यादातुर् दुरात्मनः ॥ ९.७३ ॥

074 विधाय वृत्तिम् ...{Loading}...

विधाय वृत्तिं भार्यायाः
प्रवसेत् कार्यवान् नरः ।
अवृत्तिकर्शिता हि स्त्री
प्रदुष्येत् स्थितिमत्य् अपि ॥ ९.७४ ॥

075 विधाय प्रोषिते ...{Loading}...

विधाय प्रोषिते वृत्तिं
जीवेन् नियमम् आस्थिता ।
प्रोषिते त्व् अविधायैव
जीवेच् छिल्पैर् अगर्हितैः ॥ ९.७५ ॥

076 प्रोषितो धर्मकार्यार्थम् ...{Loading}...

प्रोषितो धर्मकार्यार्थं
प्रतीक्ष्यो ऽष्टौ नरः समाः ।
विद्यार्थं षड् यशो-ऽर्थं वा
कामार्थं त्रींस् तु वत्सरान् ॥ ९.७६ ॥

077 संवत्सरम् प्रतीक्षेत ...{Loading}...

संवत्सरं प्रतीक्षेत
द्विषन्तीं योषितं पतिः [मेधातिथिपाठः - द्विषाणां] ।
ऊर्ध्वं संवत्सरात् त्व् एनां
दायं हृत्वा न संवसेत् ॥ ९.७७ ॥

078 अतिक्रामेत् प्रमत्तम् ...{Loading}...

अतिक्रामेत् प्रमत्तं या
मत्तं रोगार्तम् एव वा ।
सा त्रीन् मासान् परित्याज्या
विभूषण-परिच्छदा ॥ ९.७८ ॥

079 उन्मत्तम् पतितम् ...{Loading}...

उन्मत्तं पतितं क्लीबम्
अबीजं पापरोगिणम् ।
न त्यागो ऽस्ति द्विषन्त्याश् च
न च दायापवर्तनम् ॥ ९.७९ ॥

080 मद्यपासाधुवृत्ता च ...{Loading}...

मद्यपासाधुवृत्ता च
प्रतिकूला च या भवेत् [मेधातिथिपाठः - मद्यपासत्यवृत्ता] ।
व्याधिता वाधिवेत्तव्या
हिंस्रार्थघ्नी च सर्वदा ॥ ९.८० ॥

081 वन्ध्याष्टमे ऽधिवेद्या-ऽअब्दे ...{Loading}...

वन्ध्याष्टमे ऽधिवेद्या-ऽअब्दे
दशमे तु मृत-प्रजा ।
एकादशे स्त्रीजननी
सद्यस् त्व् अप्रियवादिनी ॥ ९.८१ ॥

082 या रोगिणी ...{Loading}...

या रोगिणी स्यात् तु हिता
संपन्ना चैव शीलतः ।
सानुज्ञाप्याऽधिवेत्तव्या
नाऽवमान्या च कर्हि चित् ॥ ९.८२ ॥

083 अधिविन्ना तु ...{Loading}...

अधिविन्ना तु या नारी
निर्गच्छेद् रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या
त्याज्या वा कुलसंनिधौ ॥ ९.८३ ॥

084 प्रतिषिद्धापि चेद् ...{Loading}...

प्रतिषिद्धापि चेद् या तु
मद्यम् अभ्युदयेष्व् अपि [ मेधातिथिपाठः - प्रतिषेधे पिबेद् या तु] ।
प्रेक्षा-समाजं गच्छेद् वा
सा दण्ड्या कृष्णलानि षट् ॥ ९.८४ ॥

085 यदि स्वाश् ...{Loading}...

यदि स्वाश् चाऽपराश् चैव
विन्देरन् योषितो द्विजाः ।
तासां वर्णक्रमेण स्याज्
ज्येष्ठ्यं पूजा च वेश्म च ॥ ९.८५ ॥

086 भर्तुः शरीरशुश्रूषाम् ...{Loading}...

भर्तुः शरीरशुश्रूषां
धर्मकार्यं च नैत्यकम् ।
स्वा चैव कुर्यात् सर्वेषां
नाऽस्वजातिः कथं चन [मेधातिथिपाठः - स्वा स्वैव] ॥ ९.८६ ॥

087 यस् तु ...{Loading}...

यस् तु तत् कारयेन् मोहात्
स-जात्या स्थितयान्यया ।
यथा ब्राह्मणचाण्डालः
पूर्वदृष्टस् तथैव सः ॥ ९.८७ ॥

088 उत्कृष्टायाऽभिरूपाय वराय ...{Loading}...

उत्कृष्टायाऽभिरूपाय
वराय सदृशाय च ।
अप्राप्ताम् अपि तां तस्मै
कन्यां दद्याद् यथाविधि ॥ ९.८८ ॥

089 कामम् आ ...{Loading}...

कामम् आ मरणात् तिष्ठेद्
गृहे कन्या र्तुमत्य् अपि ।
न चैवैनां प्रयच्चेत् तु
गुण-हीनाय कर्हि चित् ॥ ९.८९ ॥

090 त्रीणि वर्षाण्य् ...{Loading}...

त्रीणि वर्षाण्य् उदीक्षेत
कुमार्य् ऋतुमती सती ।
ऊर्ध्वं तु कालाद् एतस्माद्
विन्देत सदृशं पतिम् ॥ ९.९० ॥

091 अदीयमाना भर्तारम् ...{Loading}...

अदीयमाना भर्तारम्
अधिगच्छेद् यदि स्वयम् ।
नैनः किं चिद् अवाप्नोति
न च यं साधिगच्छति ॥ ९.९१ ॥

092 अलङ्कारन् नाददीत ...{Loading}...

अलङ्कारं नाददीत
पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा
स्तेना स्याद् यदि तं हरेत् ॥ ९.९२ ॥

093 पित्रे न ...{Loading}...

पित्रे न दद्याच् छुल्कं तु
कन्याम् ऋतुमतीं हरन् ।
स च स्वाम्याद् अतिक्रामेद्
ऋतूनां प्रतिरोधनात् ॥ ९.९३ ॥

094 त्रिंशद्वर्षो वहेत् ...{Loading}...

त्रिंशद्वर्षो वहेत् कन्यां
हृद्यां द्वादशवार्षिकीम् ।
त्र्यष्टवर्षो ऽष्टवर्षां वा
धर्मे सीदति सत्वरः ॥ ९.९४ ॥

095 देवदत्ताम् पतिर् ...{Loading}...

देवदत्तां पतिर् भार्यां
विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान् नित्यं
देवानां प्रियम् आचरन् ॥ ९.९५ ॥

096 प्रजनार्थं स्त्रियः ...{Loading}...

प्रजनार्थं स्त्रियः सृष्टाः
संतानार्थं च मानवः ।
तस्मात् साधारणो धर्मः
श्रुतौ पत्न्या सहोदितः ॥ ९.९६ ॥

097 कन्यायान् दत्त-शुल्कायाम् ...{Loading}...

कन्यायां दत्त-शुल्कायां
म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या
यदि कन्यानुमन्यते ॥ ९.९७ ॥

098 आददीत न ...{Loading}...

आददीत न शूद्रो ऽपि
शुल्कं दुहितरं ददन् ।
शुल्कं हि गृह्णन् कुरुते
छन्नं दुहितृविक्रयम् ॥ ९.९८ ॥

099 एतत् तु ...{Loading}...

एतत् तु न परे चक्रुर्
नाऽपरे जातु साधवः ।
यद् अन्यस्य प्रतिज्ञाय
पुनर् अन्यस्य दीयते ॥ ९.९९ ॥

100 नाऽनुशुश्रुम जात्व् ...{Loading}...

नाऽनुशुश्रुम जात्व् एतत्
पूर्वेष्व् अपि हि जन्मसु ।
शुल्क-संज्ञेन मूल्येन
छन्नं दुहितृविक्रयम् ॥ ९.१०० ॥

101 अन्योन्यस्याऽव्यभिचारो भवेद् ...{Loading}...

अन्योन्यस्याऽव्यभिचारो
भवेद् आ-मरणान्तिकः ।
एष धर्मः समासेन
ज्ञेयः स्त्री-पुंसयोः परः ॥ ९.१०१ ॥

102 तथा नित्यम् ...{Loading}...

तथा नित्यं यतेयातां
स्त्री-पुंसौ तु कृत-क्रियौ ।
यथा नाभिचरेतां तौ
वियुक्ताव् इतरेतरम् [मेधातिथिपाठः - नाऽतिचरेतां] ॥ ९.१०२ ॥

103 एष स्त्री-पुंसयोर् ...{Loading}...

एष स्त्री-पुंसयोर् उक्तो
धर्मो वो रतिसंहितः ।
आपद्य् अपत्यप्राप्तिश् च
दायधर्मं निबोधत ॥ ९.१०३ ॥

104 ऊर्ध्वम् पितुश् ...{Loading}...

ऊर्ध्वं पितुश् च मातुश् च
समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं रिक्थम्
अनीशास् ते हि जीवतोः ॥ ९.१०४ ॥

105 ज्येष्ठ एव ...{Loading}...

ज्येष्ठ एव तु गृह्णीयात्
पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर्
यथैव पितरं तथा ॥ ९.१०५ ॥

106 ज्येष्ठेन जातमात्रेण ...{Loading}...

ज्येष्ठेन जातमात्रेण
पुत्री भवति मानवः ।
पितॄणाम् अनृणश् चैव
स तस्मात् सर्वम् अर्हति ॥ ९.१०६ ॥

107 यस्मिन्न् ऋणम् ...{Loading}...

यस्मिन्न् ऋणं संनयति
येन चाऽनन्त्यम् अश्नुते ।
स एव धर्मजः पुत्रः
कामजान् इतरान् विदुः ॥ ९.१०७ ॥

108 पितेव पालयेत् ...{Loading}...

पितेव पालयेत् पूत्रान्
ज्येष्ठो भ्रातॄण् यवीयसः ।
पुत्रवच् चाऽपि वर्तेरन्
ज्येष्ठे भ्रातरि धर्मतः ॥ ९.१०८ ॥

109 ज्येष्ठः कुलम् ...{Loading}...

ज्येष्ठः कुलं वर्धयति
विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके
ज्येष्ठः सद्भिर् अगर्हितः ॥ ९.१०९ ॥

110 यो ज्येष्ठो ...{Loading}...

यो ज्येष्ठो ज्येष्ठ-वृत्तिः स्यान्
मातेव स पितेव सः ।
अज्येष्ठवृत्तिर् यस् तु स्यात्
स संपूज्यस् तु बन्धुवत् ॥ ९.११० ॥

111 एवं सह ...{Loading}...

एवं सह वसेयुर् वा
पृथग् वा धर्मकाम्यया ।
पृथग् विवर्धते धर्मस्
तस्माद् धर्म्या पृथक्क्रिया ॥ ९.१११ ॥

112 ज्येष्ठस्य विंश ...{Loading}...

ज्येष्ठस्य विंश उद्धारः
सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य
स्यात् तुरीयं तु यवीयसः ॥ ९.११२ ॥

113 ज्येष्ठश् चैव ...{Loading}...

ज्येष्ठश् चैव कनिष्ठश् च
संहरेतां यथोदितम् ।
ये ऽन्ये ज्येष्ठ-कनिष्ठाभ्यां
तेषां स्यान् मध्यमं धनम् ॥ ९.११३ ॥

114 सर्वेषान् धनजातानाम् ...{Loading}...

सर्वेषां धनजातानाम्
आददीताऽग्र्यम् अग्रजः ।
यच् च सातिशयं किं चिद्
दशतश् चाप्नुयाद् वरम् ॥ ९.११४ ॥

115 उद्धारो न ...{Loading}...

उद्धारो न दशस्व् अस्ति
संपन्नानां स्वकर्मसु ।
यत् किं चिद् एव देयं तु
ज्यायसे मान-वर्धनम् ॥ ९.११५ ॥

116 एवं समुद्धृतोद्धारे ...{Loading}...

एवं समुद्धृतोद्धारे
समान् अंशान् प्रकल्पयेत् ।
उद्धारे ऽनुद्धृते त्व् एषाम्
इयं स्याद् अंशकल्पना ॥ ९.११६ ॥

117 एकाधिकं हरेज् ...{Loading}...

एकाधिकं हरेज् ज्येष्ठः
पुत्रो ऽध्यर्धं ततो ऽनुजः ।
अंशम् अंशं यवीयांस
इति धर्मो व्यवस्थितः ॥ ९.११७ ॥

118 स्वेभ्यो ऽंशेभ्यस् ...{Loading}...

स्वेभ्यो ऽंशेभ्यस् तु कन्याभ्यः
प्रदद्युर् भ्रातरः पृथक् [मेधातिथिपाठः - स्वाभ्यः स्वाभ्यस्
तु] ।
स्वात् स्वाद् अंशाच् चतुर्भागं
पतिताः स्युर् अदित्सवः ॥ ९.११८ ॥

119 अजाविकं सैकशफम् ...{Loading}...

अजाविकं सैकशफं
न जातु विषमं भजेत् [मेधातिथिपाठः - अजाविकं चैकशफं] ।
अजाविकं तु विषमं
ज्येष्ठस्यैव विधीयते ॥ ९.११९ ॥

120 यवीयाञ् ज्येष्ठभार्यायाम् ...{Loading}...

यवीयाञ् ज्येष्ठभार्यायां
पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद्
इति धर्मो व्यवस्थितः ॥ ९.१२० ॥

121 उपसर्जनम् प्रधानस्य ...{Loading}...

उपसर्जनं प्रधानस्य
धर्मतो नोपपद्यते ।
पिता प्रधानं प्रजने
तस्माद् धर्मेण तं भजेत् ॥ ९.१२१ ॥

122 पुत्रः कनिष्ठो ...{Loading}...

पुत्रः कनिष्ठो ज्येष्ठायां
कनिष्ठायां च पूर्वजः ।
कथं तत्र विभागः स्याद्
इति चेत् संशयो भवेत् ॥ ९.१२२ ॥

123 एकं वृषभम् ...{Loading}...

एकं वृषभम् उद्धारं
संहरेत स पूर्वजः ।
ततो ऽपरे ज्येष्ठवृषास्
तद्-ऊनानां स्वमातृतः ॥ ९.१२३ ॥

124 ज्येष्ठस् तु ...{Loading}...

ज्येष्ठस् तु जातो ज्येष्ठायां
हरेद् वृषभ-षोडशाः ।
ततः स्वमातृतः शेषा
भजेरन्न् इति धारणा ॥ ९.१२४ ॥

125 सदृशस्त्रीषु जातानाम् ...{Loading}...

सदृशस्त्रीषु जातानां
पुत्राणाम् अविशेषतः ।
न मातृतो ज्यैष्ठ्यम् अस्ति
जन्मतो ज्यैष्ठ्यम् उच्यते ॥ ९.१२५ ॥

126 जन्मज्येष्ठेन चाह्वानम् ...{Loading}...

जन्मज्येष्ठेन चाह्वानं
सुब्रह्मण्यास्व् अपि स्मृतम् ।
यमयोश् चैव गर्भेषु
जन्मतो ज्येष्ठता स्मृता ॥ ९.१२६ ॥

127 अपुत्रो ऽनेन ...{Loading}...

अपुत्रो ऽनेन विधिना
सुतां कुर्वीत पुत्रिकाम् ।
यद् अपत्यं भवेद् अस्यां
तन् मम स्यात् स्वधाकरम् ॥ ९.१२७ ॥

128 अनेन तु ...{Loading}...

अनेन तु विधानेन
पुरा चक्रे ऽथ पुत्रिकाः ।
विवृद्ध्यर्थं स्ववंशस्य
स्वयं दक्षः प्रजापतिः ॥ ९.१२८ ॥

129 ददौ स ...{Loading}...

ददौ स दश धर्माय
कश्यपाय त्रयोदश ।
सोमाय राज्ञे सत्कृत्य
प्रीतात्मा सप्तविंशतिम् ॥ ९.१२९ ॥

130 यथैवात्मा तथा ...{Loading}...

यथैवात्मा तथा पुत्रः
पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां
कथम् अन्यो धनं हरेत् ॥ ९.१३० ॥

131 मातुस् तु ...{Loading}...

मातुस् तु यौतकं यत् स्यात्
कुमारीभाग एव सः ।
दौहित्र एव च हरेद्
अपुत्रस्याऽखिलं धनम् ॥ ९.१३१ ॥

132 दौहित्रो ह्य् ...{Loading}...

दौहित्रो ह्य् अखिलं रिक्थम्
अपुत्रस्य पितुर् हरेत् ।
स एव दद्याद् द्वौ पिण्डौ
पित्रे मातामहाय च ॥ ९.१३२ ॥

133 पौत्र-दौहित्रयोर् लोके ...{Loading}...

पौत्र-दौहित्रयोर् लोके
न विशेषो ऽस्ति धर्मतः ।
तयोर् हि माता-पितरौ
संभूतौ तस्य देहतः ॥ ९.१३३ ॥

134 पुत्रिकायाङ् कृतायाम् ...{Loading}...

पुत्रिकायां कृतायां तु
यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज्
ज्येष्ठता नाऽस्ति हि स्त्रियाः ॥ ९.१३४ ॥

135 अपुत्रायाम् मृतायाम् ...{Loading}...

अपुत्रायां मृतायां तु
पुत्रिकायां कथं चन ।
धनं तत् पुत्रिकाभर्ता
हरेतैवाऽविचारयन् ॥ ९.१३५ ॥

136 अकृता वा ...{Loading}...

अकृता वा कृता वापि
यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन
दद्यात् पिण्डं हरेद् धनम् ॥ ९.१३६ ॥

137 पुत्रेण लोकाञ् ...{Loading}...

पुत्रेण लोकाञ् जयति
पौत्रेणानन्त्यम् अश्नुते ।
अथ पुत्रस्य पौत्रेण
ब्रध्नस्याप्नोति विष्टपम् ॥ ९.१३७ ॥

138 पुं-नाम्नो नरकाद् ...{Loading}...

पुं-नाम्नो नरकाद् यस्मात्
त्रायते पितरं सुतः ।
तस्मात् पुत्र इति प्रोक्तः
स्वयम् एव स्वयंभुवा ॥ ९.१३८ ॥

139 पौत्र-दौहित्रयोर् लोके ...{Loading}...

पौत्र-दौहित्रयोर् लोके
विशेषो नोपपद्यते ।
दौहित्रो ऽपि ह्य् अमुत्रैनं
संतारयति पौत्रवत् ॥ ९.१३९ ॥

140 मातुः प्रथमतः ...{Loading}...

मातुः प्रथमतः पिण्डं
निर्वपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास्
तृतीयं तत्पितुः पितुः ॥ ९.१४० ॥

141 उपपन्नो गुणैः ...{Loading}...

उपपन्नो गुणैः सर्वैः
पुत्रो यस्य तु दत्त्रिमः ।
स हरेतैव तद्रिक्थं
संप्राप्तो ऽप्य् अन्यगोत्रतः ॥ ९.१४१ ॥

142 गोत्र-रिक्थे जनयितुर् ...{Loading}...

गोत्र-रिक्थे जनयितुर्
न हरेद् दत्त्रिमः क्व चित् ।
गोत्र-रिक्थानुगः पिण्डो
व्यपैति ददतः स्वधा ॥ ९.१४२ ॥

143 अनियुक्तासुतश् चैव ...{Loading}...

अनियुक्तासुतश् चैव
पुत्रिण्याप्तश् च देवरात् ।
उभौ तौ नाऽर्हतो भागं
जारजातक-कामजौ ॥ ९.१४३ ॥

144 नियुक्तायाम् अपि ...{Loading}...

नियुक्तायाम् अपि पुमान्
नार्यां जातो ऽविधानतः ।
नैवाऽर्हः पैतृकं रिक्थं
पतितोत्पादितो हि सः ॥ ९.१४४ ॥

145 हरेत् तत्र ...{Loading}...

हरेत् तत्र नियुक्तायां
जातः पुत्रो यथाउरसः ।
क्षेत्रिकस्य तु तद् बीजं
धर्मतः प्रसवश् च सः ॥ ९.१४५ ॥

146 धनं यो ...{Loading}...

धनं यो बिभृयाद् भ्रातुर्
मृतस्य स्त्रियम् एव च ।
सो ऽपत्यं भ्रातुर् उत्पाद्य
दद्यात् तस्यैव तद्धनम् ॥ ९.१४६ ॥

147 या नियुक्तान्यतः ...{Loading}...

या नियुक्तान्यतः पुत्रं
देवराद् वाप्य् अवाप्नुयात् ।
तं कामजम् अरिक्थीयं
वृथोत्पन्नं प्रचक्षते [मेधातिथिपाठः - मिथ्योत्पन्नं] ॥ ९.१४७ ॥

148 एतद् विधानम् ...{Loading}...

एतद् विधानं विज्ञेयं
विभागस्यैकयोनिषु ।
बह्वीषु चैकजातानां
नानास्त्रीषु निबोधत ॥ ९.१४८ ॥

149 ब्राह्मणस्याऽनुपूर्व्येण चतस्रस् ...{Loading}...

ब्राह्मणस्याऽनुपूर्व्येण
चतस्रस् तु यदि स्त्रियः ।
तासां पुत्रेषु जातेषु
विभागे ऽयं विधिः स्मृतः ॥ ९.१४९ ॥

150 कीनाशो गोवृषो ...{Loading}...

कीनाशो गोवृषो यानम्
अलङ्कारश् च वेश्म च ।
विप्रस्याऽउद्धारिकं देयम्
एकांशश् च प्रधानतः ॥ ९.१५० ॥

151 त्र्यंशन् दायाद् ...{Loading}...

त्र्यंशं दायाद् धरेद् विप्रो
द्वाव् अंशौ क्षत्रियासुतः ।
वैश्याजः सार्धम् एवाऽंशम्
अंशं शूद्रासुतो हरेत् ॥ ९.१५१ ॥

152 सर्वं वा ...{Loading}...

सर्वं वा रिक्थजातं तद्
दशधा परिकल्प्य च ।
धर्म्यं विभागं कुर्वीत
विधिनानेन धर्मवित् ॥ ९.१५२ ॥

153 चतुरो ऽंशान् ...{Loading}...

चतुरो ऽंशान् हरेद् विप्रस्
त्रीन् अंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेद् द्व्यंशं
अंशं शूद्रासुतो हरेत् ॥ ९.१५३ ॥

154 यद्य् अपि ...{Loading}...

यद्य् अपि स्यात् तु सत्-पुत्रो ऽप्य्
असत्-पुत्रो ऽपि वा भवेत् [मेधातिथिपाठः - यद्य् अपि स्यात् तु सत्-पुत्रो
यद्य् अपुत्रो ऽपि वा भवेत्] ।
नाऽधिकं दशमाद् दद्याच्
छूद्रापुत्राय धर्मतः ॥ ९.१५४ ॥

155 ब्राह्मण-क्षत्रिय-विशां शूद्रापुत्रो ...{Loading}...

ब्राह्मण-क्षत्रिय-विशां
शूद्रापुत्रो न रिक्थभाक् ।
यद् एवाऽस्य पिता दद्यात्
तद् एवाऽस्य धनं भवेत् ॥ ९.१५५ ॥

156 सम-वर्णासु वा ...{Loading}...

सम-वर्णासु वा जाताः
सर्वे पुत्रा द्विजन्मनाम् ।
उद्धारं ज्यायसे दत्त्वा
भजेरन्न् इतरे समम् ॥ ९.१५६ ॥

157 शूद्रस्य तु ...{Loading}...

शूद्रस्य तु सवर्णैव
नाऽन्या भार्या विधीयते ।
तस्यां जाताः समांशाः स्युर्
यदि पुत्रशतं भवेत् ॥ ९.१५७ ॥

158 पुत्रान् द्वादश ...{Loading}...

पुत्रान् द्वादश यान् आह
नॄणां स्वायंभुवो मनुः ।
तेषां षड् बन्धु-दायादाः
षड् अदायाद-बान्धवाः ॥ ९.१५८ ॥

159 औरसः क्षेत्रजश् ...{Loading}...

औरसः क्षेत्रजश् चैव
दत्तः कृत्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च
दायादा बान्धवाश् च षट् ॥ ९.१५९ ॥

160 कानीनश् च ...{Loading}...

कानीनश् च सहोढश् च
क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च
षड् अदायाद-बान्धवाः ॥ ९.१६० ॥

161 यादृशम् फलम् ...{Loading}...

यादृशं फलम् आप्नोति
कुप्लवैः संतरञ् जलम् ।
तादृशं फलम् आप्नोति
कुपुत्रैः संतरंस् तमः ॥ ९.१६१ ॥

162 यद्य् एकरिक्थिनौ ...{Loading}...

यद्य् एकरिक्थिनौ स्याताम्
औरस-क्षेत्रजौ सुतौ ।
यस्य यत् पैतृकं रिक्थं
स तद् गृह्णीत नेतरः ॥ ९.१६२ ॥

163 एक एवाऽउरसः ...{Loading}...

एक एवाऽउरसः पुत्रः
पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं
प्रदद्यात् तु प्रजीवनम् ॥ ९.१६३ ॥

164 षष्ठन् तु ...{Loading}...

षष्ठं तु क्षेत्रजस्याऽंशं
प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं
पित्र्यं पञ्चमम् एव वा ॥ ९.१६४ ॥

165 औरस-क्षेत्रजौ पुत्रौ ...{Loading}...

औरस-क्षेत्रजौ पुत्रौ
पितृ-रिक्थस्य भागिनौ ।
दशाऽपरे तु क्रमशो
गोत्र-रिक्थांशभागिनः ॥ ९.१६५ ॥

166 स्वक्षेत्रे संस्कृतायाम् ...{Loading}...

स्वक्षेत्रे संस्कृतायां तु
स्वयम् उत्पादयेद् +धि यम् ।
तम् औरसं विजानीयात्
पुत्रं प्राथमकल्पिकम् ॥ ९.१६६ ॥

167 यस् तल्पजः ...{Loading}...

यस् तल्पजः प्रमीतस्य
क्लीबस्य व्याधितस्य वा ।
स्वधर्मेण नियुक्तायां
स पुत्रः क्षेत्रजः स्मृतः ॥ ९.१६७ ॥

168 माता पिता ...{Loading}...

माता पिता वा दद्यातां
यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं
स ज्ञेयो दत्त्रिमः सुतः ॥ ९.१६८ ॥

169 सदृशन् तु ...{Loading}...

सदृशं तु प्रकुर्याद् यं
गुण-दोष-विचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं
स विज्ञेयश् च कृत्रिमः ॥ ९.१६९ ॥

170 उत्पद्यते गृहे ...{Loading}...

उत्पद्यते गृहे यस् तु
न च ज्ञायेत कस्य सः ।
स गृहे गूढ उत्पन्नस्
तस्य स्याद् यस्य तल्पजः ॥ ९.१७० ॥

171 माता-पितृभ्याम् उत्सृष्टम् ...{Loading}...

माता-पितृभ्याम् उत्सृष्टं
तयोर् अन्यतरेण वा ।
यं पुत्रं परिगृह्णीयाद्
अपविद्धः स उच्यते ॥ ९.१७१ ॥

172 पितृवेश्मनि कन्या ...{Loading}...

पितृवेश्मनि कन्या तु
यं पुत्रं जनयेद् रहः ।
तं कानीनं वदेन् नाम्ना
वोढुः कन्या-समुद्भवम् ॥ ९.१७२ ॥

173 या गर्भिणी ...{Loading}...

या गर्भिणी संस्क्रियते
ज्ञाताज्ञातापि वा सती ।
वोढुः स गर्भो भवति
सहोढ इति चोच्यते ॥ ९.१७३ ॥

174 क्रीणीयाद् यस् ...{Loading}...

क्रीणीयाद् यस् त्व् अपत्यार्थं
माता-पित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य
सदृशो ऽसदृशो ऽपि वा ॥ ९.१७४ ॥

175 या पत्या ...{Loading}...

या पत्या वा परित्यक्ता
विधवा वा स्वयेच्छया ।
उत्पादयेत् पुनर् भूत्वा
स पौनर्भव उच्यते ॥ ९.१७५ ॥

176 सा चेद् ...{Loading}...

सा चेद् अक्षत-योनिः स्याद्
गत-प्रत्यागतापि वा ।
पौनर्भवेन भर्त्रा सा
पुनः संस्कारम् अर्हति ॥ ९.१७६ ॥

177 माता-पितृ-विहीनो यस् ...{Loading}...

माता-पितृ-विहीनो यस्
त्यक्तो वा स्याद् अकारणात् ।
आत्मानम् अर्पयेद् यस्मै
स्वयंदत्तस् तु स स्मृतः ॥ ९.१७७ ॥

178 यम् ब्राह्मणस् ...{Loading}...

यं ब्राह्मणस् तु शूद्रायां
कामाद् उत्पादयेत् सुतम् ।
स पारयन्न् एव शवस्
तस्मात् पारशवः स्मृतः ॥ ९.१७८ ॥

179 दास्यां वा ...{Loading}...

दास्यां वा दासदास्यां वा
यः शूद्रस्य सुतो भवेत् ।
सो ऽनुज्ञातो हरेद् अंशम्
इति धर्मो व्यवस्थितः ॥ ९.१७९ ॥

180 क्षेत्रजादीन् सुतान् ...{Loading}...

क्षेत्रजादीन् सुतान् एतान्
एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः
क्रियालोपान् मनीषिणः ॥ ९.१८० ॥

181 य एते ...{Loading}...

य एते ऽभिहिताः पुत्राः
प्रसङ्गाद् अन्यबीजजाः ।
यस्य ते बीजतो जातास्
तस्य ते नेतरस्य तु ॥ ९.१८१ ॥

182 भ्रातॄणाम् एकजातानाम् ...{Loading}...

भ्रातॄणाम् एकजातानाम्
एकश् चेत् पुत्रवान् भवेत् ।
सर्वांस् तांस् तेन पुत्रेण
पुत्रिणो मनुर् अब्रवीत् ॥ ९.१८२ ॥

183 सर्वासाम् एक-पत्नीनाम् ...{Loading}...

सर्वासाम् एक-पत्नीनाम्
एका चेत् पुत्रिणी भवेत् ।
सर्वास् तास् तेन पुत्रेण
प्राह पुत्रवतीर् मनुः ॥ ९.१८३ ॥

184 श्रेयसः श्रेयसो ...{Loading}...

श्रेयसः श्रेयसो ऽलाभे
पापीयान् रिक्थम् अर्हति ।
बहवश् चेत् तु सदृशाः
सर्वे रिक्थस्य भागिनः ॥ ९.१८४ ॥

185 न भ्रातरो ...{Loading}...

न भ्रातरो न पितरः
पुत्रा रिक्थहराः पितुः ।
पिता हरेद् अपुत्रस्य
रिक्थं भ्रातर एव च ॥ ९.१८५ ॥

186 त्रयाणाम् उदकम् ...{Loading}...

त्रयाणाम् उदकं कार्यं
त्रिषु पिण्डः प्रवर्तते ।
चतुर्थः संप्रदातैषां
पञ्चमो नोपपद्यते ॥ ९.१८६ ॥

187 अनन्तरः सपिण्डाद् ...{Loading}...

अनन्तरः सपिण्डाद् यस्
तस्य तस्य धनं भवेत् ।
अत ऊर्ध्वं सकुल्यः स्याद्
आचार्यः शिष्य एव वा ॥ ९.१८७ ॥

188 सर्वेषाम् अप्य् ...{Loading}...

सर्वेषाम् अप्य् अभावे तु
ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्तास्
तथा धर्मो न हीयते ॥ ९.१८८ ॥

189 अहार्यम् ब्राह्मणद्रव्यम् ...{Loading}...

अहार्यं ब्राह्मणद्रव्यं
राज्ञा नित्यम् इति स्थितिः ।
इतरेषां तु वर्णानां
सर्वाभावे हरेन् नृपः ॥ ९.१८९ ॥

190 संस्थितस्याऽनपत्यस्य सगोत्रात् ...{Loading}...

संस्थितस्याऽनपत्यस्य
सगोत्रात् पुत्रम् आहरेत् ।
तत्र यद् रिक्थजातं स्यात्
तत् तस्मिन् प्रतिपादयेत् ॥ ९.१९० ॥

191 द्वौ तु ...{Loading}...

द्वौ तु यौ विवदेयातां
द्वाभ्यां जातौ स्त्रिया धने ।
तयोर् यद् यस्य पित्र्यं स्यात्
तत् स गृह्णीत नेतरः ॥ ९.१९१ ॥

192 जनन्यां संस्थितायाम् ...{Loading}...

जनन्यां संस्थितायां तु
समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं
भगिन्यश् च स-नाभयः ॥ ९.१९२ ॥

193 यास् तासाम् ...{Loading}...

यास् तासां स्युर् दुहितरस्
तासाम् अपि यथार्हतः [ह्: तस्यां] ।
मातामह्या धनात् किं चित्
प्रदेयं प्रीतिपूर्वकम् ॥ ९.१९३ ॥

194 अध्यग्न्य्-अध्यावाहनिकन् दत्तम् ...{Loading}...

अध्यग्न्य्-अध्यावाहनिकं
दत्तं च प्रीतिकर्मणि ।
भ्रातृ-मातृ-पितृप्राप्तं
षड्विधं स्त्रीधनं स्मृतम् ॥ ९.१९४ ॥

195 अन्वाधेयञ् च ...{Loading}...

अन्वाधेयं च यद् दत्तं
पत्या प्रीतेन चैव यत् ।
पत्यौ जीवति वृत्तायाः
प्रजायास् तद् धनं भवेत् ॥ ९.१९५ ॥

196 ब्राह्म-दैवार्ष-गान्धर्व- प्राजापत्येषु ...{Loading}...

ब्राह्म-दैवार्ष-गान्धर्व-
प्राजापत्येषु यद् वसु ।
अप्रजायाम् अतीतायां
भर्तुर् एव तद् इष्यते ॥ ९.१९६ ॥

197 यत् त्व् ...{Loading}...

यत् त्व् अस्याः स्याद् धनं दत्तं
विवाहेष्व् आसुरादिषु ।
अप्रजायाम् अतीतायां
माता-पित्रोस् तद् इष्यते ॥ ९.१९७ ॥

198 स्त्रियान् तु ...{Loading}...

स्त्रियां तु यद् भवेद् वित्तं
पित्रा दत्तं कथं चन ।
ब्राह्मणी तद् धरेत् कन्या
तदपत्यस्य वा भवेत् ॥ ९.१९८ ॥

199 न निर्हारम् ...{Loading}...

न निर्हारं स्त्रियः कुर्युः
कुटुम्बाद् बहुमध्यगात् ।
स्वकाद् अपि च वित्ताद् +धि
स्वस्य भर्तुर् अनाज्ञया ॥ ९.१९९ ॥

200 पत्यौ जीवति ...{Loading}...

पत्यौ जीवति यः स्त्रीभिर्
अलङ्कारो धृतो भवेत् ।
न तं भजेरन् दायादा
भजमानाः पतन्ति ते ॥ ९.२०० ॥

201 अनंशौ क्लीब-पतितौ ...{Loading}...

अनंशौ क्लीब-पतितौ
जात्यन्ध-बधिरौ तथा ।
उन्मत्त-जड-मूकाश् च
ये च के चिन् निर्-इन्द्रियाः ॥ ९.२०१ ॥

202 सर्वेषाम् अपि ...{Loading}...

सर्वेषाम् अपि तु न्याय्यं
दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं
पतितो ह्य् अददद् भवेत् ॥ ९.२०२ ॥

203 यद्य् अर्थिता ...{Loading}...

यद्य् अर्थिता तु दारैः स्यात्
क्लीबादीनां कथं चन ।
तेषाम् उत्पन्न-तन्तूनाम्
अपत्यं दायम् अर्हति ॥ ९.२०३ ॥

204 यत् किम् ...{Loading}...

यत् किं चित् पितरि प्रेते
धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र
यदि विद्यानुपालिनः ॥ ९.२०४ ॥

205 अविद्यानान् तु ...{Loading}...

अविद्यानां तु सर्वेषां
ईहातश् चेद् धनं भवेत् ।
समस् तत्र विभागः स्याद्
अपित्र्य इति धारणा ॥ ९.२०५ ॥

206 विद्याधनन् तु ...{Loading}...

विद्याधनं तु यद्य् अस्य
तत् तस्यैव धनं भवेत् ।
मैत्र्यम् औद्वाहिकं चैव
माधुपर्किकम् एव च ॥ ९.२०६ ॥

207 भ्रातॄणां यस् ...{Loading}...

भ्रातॄणां यस् तु नेहेत
धनं शक्तः स्वकर्मणा ।
स निर्भाज्यः स्वकाद् अंशात्
किं चिद् दत्त्वोपजीवनम् ॥ ९.२०७ ॥

208 अनुपघ्नन् पितृद्रव्यम् ...{Loading}...

अनुपघ्नन् पितृद्रव्यं
श्रमेण यद् उपार्जितम् ।
स्वयम् ईहितलब्धं तन्
नाऽकामो दातुम् अर्हति ॥ ९.२०८ ॥

209 पैतृकन् तु ...{Loading}...

पैतृकं तु पिता द्रव्यम्
अनवाप्तं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम्
अकामः स्वयम् अर्जितम् ॥ ९.२०९ ॥

210 विभक्ताः सह ...{Loading}...

विभक्ताः सह जीवन्तो
विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज्
ज्यैष्ठ्यं तत्र न विद्यते ॥ ९.२१० ॥

211 येषाञ् ज्येष्ठः ...{Loading}...

येषां ज्येष्ठः कनिष्ठो वा
हीयेताऽंशप्रदानतः ।
म्रियेताऽन्यतरो वापि
तस्य भागो न लुप्यते ॥ ९.२११ ॥

212 सोदर्या विभजेरंस् ...{Loading}...

सोदर्या विभजेरंस् तं
समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा
भागिन्यश् च स-नाभयः ॥ ९.२१२ ॥

213 यो ज्येष्ठो ...{Loading}...

यो ज्येष्ठो विनिकुर्वीत
लोभाद् भ्रातॄन् यवीयसः ।
सो ऽज्येष्ठः स्याद् अभागश् च
नियन्तव्यश् च राजभिः ॥ ९.२१३ ॥

214 सर्व एव ...{Loading}...

सर्व एव विकर्मस्था
नाऽर्हन्ति भ्रातरो धनम् ।
न चाऽदत्त्वा कनिष्ठेभ्यो
ज्येष्ठः कुर्वीत यौतकम् ॥ ९.२१४ ॥

215 भ्रातॄणाम् अविभक्तानाम् ...{Loading}...

भ्रातॄणाम् अविभक्तानां
यद्य् उत्थानं भवेत् सह ।
न पुत्रभागं विषमं
पिता दद्यात् कथं चन ॥ ९.२१५ ॥

216 ऊर्ध्वं विभागाज् ...{Loading}...

ऊर्ध्वं विभागाज् जातस् तु
पित्र्यम् एव हरेद् धनम् ।
संसृष्टास् तेन वा ये स्युर्
विभजेत स तैः सह ॥ ९.२१६ ॥

217 अनपत्यस्य पुत्रस्य ...{Loading}...

अनपत्यस्य पुत्रस्य
माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां
पितुर् माता हरेद् धनम् ॥ ९.२१७ ॥

218 ऋणे धने ...{Loading}...

ऋणे धने च सर्वस्मिन्
प्रविभक्ते यथाविधि ।
पश्चाद् दृश्येत यत् किं चित्
तत् सर्वं समतां नयेत् ॥ ९.२१८ ॥

219 वस्त्रम् पत्रम् ...{Loading}...

वस्त्रं पत्रम् अलङ्कारं
कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च
न विभाज्यं प्रचक्षते ॥ ९.२१९ ॥

220 अयम् उक्तो ...{Loading}...

अयम् उक्तो विभागो वः
पुत्राणां च क्रियाविधिः ।
क्रमशः क्षेत्रजादीनां
द्यूतधर्मं निबोधत ॥ ९.२२० ॥

221 द्यूतं समाह्वयम् ...{Loading}...

द्यूतं समाह्वयं चैव
राजा राष्ट्रान् निवारयेत् ।
राजान्तकरणाव् एतौ
द्वौ दोषौ पृथिवीक्षिताम् ॥ ९.२२१ ॥

222 प्रकाशम् एतत् ...{Loading}...

प्रकाशम् एतत् तास्कर्यं
यद् देवन-समाह्वयौ ।
तयोर् नित्यं प्रतीघाते
नृपतिर् यत्नवान् भवेत् ॥ ९.२२२ ॥

223 अप्राणिभिर् यत् ...{Loading}...

अप्राणिभिर् यत् क्रियते
तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियते यस् तु
स विज्ञेयः समाह्वयः ॥ ९.२२३ ॥

224 द्यूतं समाह्वयम् ...{Loading}...

द्यूतं समाह्वयं चैव
यः कुर्यात् कारयेत वा ।
तान् सर्वान् घातयेद् राजा
शूद्रांश् च द्विजलिङ्गिनः ॥ ९.२२४ ॥

225 कितवान् कुशीलवान् ...{Loading}...

कितवान् कुशीलवान् क्रूरान्
पाषण्डस्थांश् च मानवान् ।
विकर्मस्थान् शौण्डिकांश् च
क्षिप्रं निर्वासयेत् पुरात् ॥ ९.२२५ ॥

226 एते राष्ट्रे ...{Loading}...

एते राष्ट्रे वर्तमाना
राज्ञः प्रछन्नतस्कराः ।
विकर्मक्रियया नित्यं
बाधन्ते भद्रिकाः प्रजाः ॥ ९.२२६ ॥

227 द्यूतम् एतत् ...{Loading}...

द्यूतम् एतत् पुरा कल्पे
दृष्टं वैरकरं महत् ।
तस्माद् द्यूतं न सेवेत
हास्यार्थम् अपि बुद्धिमान् ॥ ९.२२७ ॥

228 प्रच्छन्नं वा ...{Loading}...

प्रच्छन्नं वा प्रकाशं वा
तन् निषेवेत यो नरः ।
तस्य दण्डविकल्पः स्याद्
यथेष्टं नृपतेस् तथा ॥ ९.२२८ ॥

229 क्षत्र-विट्-शूद्रयोनिस् तु ...{Loading}...

क्षत्र-विट्-शूद्रयोनिस् तु
दण्डं दातुम् अशक्नुवन् ।
आनृण्यं कर्मणा गच्छेद्
विप्रो दद्याच् छनैः शनैः ॥ ९.२२९ ॥

230 स्त्री-बालोन्मत्त-वृद्धानान् दरिद्राणाम् ...{Loading}...

स्त्री-बालोन्मत्त-वृद्धानां
दरिद्राणां च रोगिणाम् ।
शिफा-विदल-रज्ज्व्-आद्यैर्
विदध्यान् नृपतिर् दमम् ॥ ९.२३० ॥

231 ये नियुक्तास् ...{Loading}...

ये नियुक्तास् तु कार्येषु
हन्युः कार्याणि कार्यिणाम् ।
धनोष्मणा पच्यमानास्
तान् निः-स्वान् कारयेन् नृपः ॥ ९.२३१ ॥

232 कूटशासनकर्तॄंश् च ...{Loading}...

कूटशासनकर्तॄंश् च
प्रकृतीनां च दूषकान् ।
स्त्री-बाल-ब्राह्मणघ्नांश् च
हन्याद् द्विट्-सेविनस् तथा ॥ ९.२३२ ॥

233 तीरितञ् चाऽनुशिष्टम् ...{Loading}...

तीरितं चाऽनुशिष्टं च
यत्र क्व चन यद् भवेत् ।
कृतं तद् धर्मतो विद्यान्
न तद् भूयो निवर्तयेत् ॥ ९.२३३ ॥

234 अमात्याः प्राड्विवाको ...{Loading}...

अमात्याः प्राड्विवाको वा
यत् कुर्युः कार्यम् अन्यथा ।
तत् स्वयं नृपतिः कुर्यात्
तान् सहस्रं च दण्डयेत् [मेधातिथिपाठः - तं] ॥ ९.२३४ ॥

235 ब्रह्महा च ...{Loading}...

ब्रह्महा च सुरापश् च
स्तेयी च गुरुतल्पगः [मेधातिथिपाठः - तस्करो गुरुतल्पगः] ।
एते सर्वे पृथग् ज्ञेया
महापातकिनो नराः ॥ ९.२३५ ॥

236 चतुर्णाम् अपि ...{Loading}...

चतुर्णाम् अपि चैतेषां
प्रायश्चित्तम् अकुर्वताम् ।
शारीरं धनसंयुक्तं
दण्डं धर्म्यं प्रकल्पयेत् ॥ ९.२३६ ॥

237 गुरुतल्पे भगः ...{Loading}...

गुरुतल्पे भगः कार्यः
सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं
ब्रह्महण्य् अशिराः पुमान् [मेधातिथिपाठः - तस्करे श्वपदं कार्यं] ॥ ९.२३७ ॥

238 असम्भोज्या ह्य् ...{Loading}...

असंभोज्या ह्य् असंयाज्या
असंपाठ्या ऽविवाहिनः ।
चरेयुः पृथिवीं दीनाः
सर्वधर्मबहिष्कृताः ॥ ९.२३८ ॥

239 ज्ञाति-सम्बन्धिभिस् त्व् ...{Loading}...

ज्ञाति-संबन्धिभिस् त्व् एते
त्यक्तव्याः कृत-लक्षणाः ।
निर्-दया निर्-नमस्कारास्
तन् मनोर् अनुशासनम् ॥ ९.२३९ ॥

240 प्रायश्चित्तन् तु ...{Loading}...

प्रायश्चित्तं तु कुर्वाणाः
सर्ववर्णा यथोदितम् [मेधातिथिपाठः - पूर्वे वर्णा यथोदितम्] ।
नाऽङ्क्या राज्ञा ललाटे स्युर्
दाप्यास् तूत्तमसाहसम् ॥ ९.२४० ॥

241 आगःसु ब्राह्मणस्यैव ...{Loading}...

आगःसु ब्राह्मणस्यैव
कार्यो मध्यमसाहसः ।
विवास्यो वा भवेद् राष्ट्रात्
स-द्रव्यः स-परिच्छदः ॥ ९.२४१ ॥

242 इतरे कृतवन्तस् ...{Loading}...

इतरे कृतवन्तस् तु
पापान्य् एतान्य् अकामतः ।
सर्वस्वहारम् अर्हन्ति
कामतस् तु प्रवासनम् ॥ ९.२४२ ॥

243 नाददीत नृपः ...{Loading}...

नाददीत नृपः साधुर्
महापातकिनो धनम् ।
आददानस् तु तल् लोभात्
तेन दोषेण लिप्यते ॥ ९.२४३ ॥

244 अप्सु प्रवेश्य ...{Loading}...

अप्सु प्रवेश्य तं दण्डं
वरुणायोपपादयेत् ।
श्रुत-वृत्तोपपन्ने वा
ब्राह्मणे प्रतिपादयेत् ॥ ९.२४४ ॥

245 ईशो दण्डस्य ...{Loading}...

ईशो दण्डस्य वरुणो
राज्ञां दण्डधरो हि सः ।
ईशः सर्वस्य जगतो
ब्राह्मणो वेदपारगः ॥ ९.२४५ ॥

246 यत्र वर्जयते ...{Loading}...

यत्र वर्जयते राजा
पापकृद्भ्यो धनागमम् ।
तत्र कालेन जायन्ते
मानवा दीर्घजीविनः ॥ ९.२४६ ॥

247 निष्पद्यन्ते च ...{Loading}...

निष्पद्यन्ते च सस्यानि
यथोप्तानि विशां पृथक् ।
बालाश् च न प्रमीयन्ते
विकृतं च न जायते ॥ ९.२४७ ॥

248 ब्राह्मणान् बाधमानम् ...{Loading}...

ब्राह्मणान् बाधमानं तु
कामाद् अवरवर्णजम् ।
हन्याच् चित्रैर् वधोपायैर्
उद्वेजनकरैर् नृपः ॥ ९.२४८ ॥

249 यावान् अवध्यस्य ...{Loading}...

यावान् अवध्यस्य वधे
तावान् वध्यस्य मोक्षणे ।
अधर्मो नृपतेर् दृष्टो
धर्मस् तु विनियच्छतः ॥ ९.२४९ ॥

250 उदितो ऽयम् ...{Loading}...

उदितो ऽयं विस्तरशो
मिथो विवादमानयोः ।
अष्टादशसु मार्गेषु
व्यवहारस्य निर्णयः ॥ ९.२५० ॥

251 एवन् धर्म्याणि ...{Loading}...

एवं धर्म्याणि कार्याणि
सम्यक् कुर्वन् महीपतिः ।
देशान् अलब्धांल् लिप्सेत
लब्धांश् च परिपालयेत् ॥ ९.२५१ ॥

252 सम्यङ् निविष्ट-देशस् ...{Loading}...

सम्यङ् निविष्ट-देशस् तु
कृत-दुर्गश् च शास्त्रतः ।
कण्टकोद्धरणे नित्यम्
आतिष्ठेद् यत्नम् उत्तमम् ॥ ९.२५२ ॥

253 रक्षनाद् आर्यवृत्तानाम् ...{Loading}...

रक्षनाद् आर्यवृत्तानां
कण्टकानां च शोधनात् ।
नरेन्द्रास् त्रिदिवं यान्ति
प्रजापालन-तत्पराः ॥ ९.२५३ ॥

254 अशासंस् तस्करान् ...{Loading}...

अशासंस् तस्करान् यस् तु
बलिं गृह्णाति पार्थिवः ।
तस्य प्रक्षुभ्यते राष्ट्रं
स्वर्गाच् च परिहीयते ॥ ९.२५४ ॥

255 निर्भयन् तु ...{Loading}...

निर्भयं तु भवेद् यस्य
राष्ट्रं बाहु-बलाश्रितम् ।
तस्य तद् वर्धते नित्यं
सिच्यमान इव द्रुमः ॥ ९.२५५ ॥

256 द्विविधांस् तस्करान् ...{Loading}...

द्विविधांस् तस्करान् विद्यात्
परद्रव्यापहारकान् ।
प्रकाशांश् चाऽप्रकाशांश् च
चार-चक्षुर् महीपतिः ॥ ९.२५६ ॥

257 प्रकाशवञ्चकास् तेषाम् ...{Loading}...

प्रकाशवञ्चकास् तेषां
नानापण्योपजीविनः ।
प्रच्छन्नवञ्चकास् त्व् एते
ये स्तेनाटविकादयः ॥ ९.२५७ ॥

258 उत्कोचकाश् चाऽउपधिका ...{Loading}...

उत्कोचकाश् चाऽउपधिका
वञ्चकाः कितवास् तथा ।
मङ्गलादेश-वृत्ताश् च
भद्राश् चेक्षणिकैः सह [मेधातिथिपाठः - भद्रप्रेक्षणिकैः सह] ॥ ९.२५८ ॥

259 असम्यक्कारिणश् चैव ...{Loading}...

असम्यक्कारिणश् चैव
महामात्राश् चिकित्सकाः ।
शिल्पोपचारयुक्ताश् च
निपुणाः पण्ययोषितः ॥ ९.२५९ ॥

260 एवमादीन् विजानीयात् ...{Loading}...

एवमादीन् विजानीयात्
प्रकाशांल् लोककण्टकान् [मेधातिथिपाठः - एवमाद्यान्] ।
निगूढचारिणश् चाऽन्यान्
अनार्यान् आर्यलिङ्गिनः ॥ ९.२६० ॥

261 तान् विदित्वा ...{Loading}...

तान् विदित्वा सुचरितैर्
गूढैस् तत्कर्मकारिभिः ।
चारैश् चाऽनेक-संस्थानैः
प्रोत्साद्य वशम् आनयेत् ॥ ९.२६१ ॥

262 तेषान् दोषान् ...{Loading}...

तेषां दोषान् अभिख्याप्य
स्वे स्वे कर्मणि तत्त्वतः ।
कुर्वीत शासनं राजा
सम्यक् सारापराधतः ॥ ९.२६२ ॥

263 न हि ...{Loading}...

न हि दण्डाद् ऋते शक्यः
कर्तुं पाप-विनिग्रहः ।
स्तेनानां पापबुद्धीनां
निभृतं चरतां क्षितौ ॥ ९.२६३ ॥

264 सभा-प्रपापूप-शाला- वेश-मद्यान्न-विक्रयाः ...{Loading}...

सभा-प्रपापूप-शाला-
वेश-मद्यान्न-विक्रयाः ।
चतुष्पथांश् चैत्यवृक्षाः
समाजाः प्रेक्षणानि च ॥ ९.२६४ ॥

265 जीर्णोद्यानान्य् अरण्यानि ...{Loading}...

जीर्णोद्यानान्य् अरण्यानि
कारुकावेशनानि च ।
शून्यानि चाऽप्य् अगाराणि
वनान्य् उपवनानि च ॥ ९.२६५ ॥

266 एवंविधान् नृपो ...{Loading}...

एवंविधान् नृपो देशान्
गुल्मैः स्थावर-जङ्गमैः ।
तस्करप्रतिषेधार्थं
चारैश् चाऽप्य् अनुचारयेत् ॥ ९.२६६ ॥

267 तत्सहायैर् अनुगतैर् ...{Loading}...

तत्सहायैर् अनुगतैर्
नानाकर्मप्रवेदिभिः ।
विद्याद् उत्सादयेच् चैव
निपुणैः पूर्वतस्करैः ॥ ९.२६७ ॥

268 भक्ष्य-भोज्योपदेशैश् च ...{Loading}...

भक्ष्य-भोज्योपदेशैश् च
ब्राह्मणानां च दर्शनैः ।
शौर्यकर्मापदेशैश् च
कुर्युस् तेषां समागमम् ॥ ९.२६८ ॥

269 ये तत्र ...{Loading}...

ये तत्र नोपसर्पेयुर्
मूलप्रणिहिताश् च ये ।
तान् प्रसह्य नृपो हन्यात्
स-मित्र-ज्ञाति-बान्धवान् ॥ ९.२६९ ॥

270 न होढेन ...{Loading}...

न होढेन विना चौरं
घातयेद् धार्मिको नृपः ।
सहोढं सोपकरणं
घातयेद् अविचारयन् ॥ ९.२७० ॥

271 ग्रामेष्व् अपि ...{Loading}...

ग्रामेष्व् अपि च ये के चिच्
चौराणां भक्तदायकाः ।
भाण्डावकाशदाश् चैव
सर्वांस् तान् अपि घातयेत् ॥ ९.२७१ ॥

272 राष्ट्रेषु रक्षाधिकृतान् ...{Loading}...

राष्ट्रेषु रक्षाधिकृतान्
सामन्तांश् चैव चोदितान् ।
अभ्याघातेषु मध्यस्थाञ्
शिष्याच् चौरान् इव द्रुतम् ॥ ९.२७२ ॥

273 यश् चाऽपि ...{Loading}...

यश् चाऽपि धर्मसमयात्
प्रच्युतो धर्म-जीवनः ।
दण्डेनैव तम् अप्य् ओषेत्
स्वकाद् धर्माद् +धि विच्युतम् ॥ ९.२७३ ॥

274 ग्रामघाते हिताभङ्गे ...{Loading}...

ग्रामघाते हिताभङ्गे
पथि मोषाभिदर्शने ।
शक्तितो नाऽभिधावन्तो
निर्वास्याः स-परिच्छदाः ॥ ९.२७४ ॥

275 राज्ञः कोशापहर्तॄंश् ...{Loading}...

राज्ञः कोशापहर्तॄंश् च
प्रतिकूलेषु च स्थितान् [मेधातिथिपाठः - प्रातिकूल्येष्व् अवस्थितान्] ।
घातयेद् विविधैर् दण्डैर्
अरीणां चोपजापकान् ॥ ९.२७५ ॥

संधिं छित्त्वा तु ये चौर्यं

276 रात्रौ कुर्वन्ति ...{Loading}...

रात्रौ कुर्वन्ति तस्कराः [मेधातिथिपाठः - संधिं भित्त्वा] ।
तेषां छित्त्वा नृपो हस्तौ
तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६ ॥

277 अङ्गुलीर् ग्रन्थिभेदस्य ...{Loading}...

अङ्गुलीर् ग्रन्थिभेदस्य
छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्त-चरणौ
तृतीये वधम् अर्हति ॥ ९.२७७ ॥

278 अग्निदान् भक्तदांश् ...{Loading}...

अग्निदान् भक्तदांश् चैव
तथा शस्त्रावकाशदान् ।
संनिधातॄंश् च मोषस्य
हन्याच् चौरम् इवेश्वरः ॥ ९.२७८ ॥

279 तडागभेदकं हन्याद् ...{Loading}...

तडागभेदकं हन्याद्
अप्सु शुद्धवधेन वा ।
यद् वापि प्रतिसंस्कुर्याद्
दाप्यस् तूत्तमसाहसम् ॥ ९.२७९ ॥

280 कोष्ठागारायुधागार- देवतागार-भेदकान् ...{Loading}...

कोष्ठागारायुधागार-
देवतागार-भेदकान् ।
हस्त्य्-अश्व-रथहर्तॄंश् च
हन्याद् एवाऽविचारयन् ॥ ९.२८० ॥

281 यस् तु ...{Loading}...

यस् तु पूर्वनिविष्टस्य
तडागस्योदकं हरेत् ।
आगमं वाप्य् अपां भिन्द्यात्
स दाप्यः पूर्वसाहसम् ॥ ९.२८१ ॥

282 समुत्सृजेद् राजमार्गे ...{Loading}...

समुत्सृजेद् राजमार्गे
यस् त्व् अमेध्यम् अनापदि ।
स द्वौ कार्षापणौ दद्याद्
अमेध्यं चाशु शोधयेत् ॥ ९.२८२ ॥

283 आपद्गतो ऽथ ...{Loading}...

आपद्गतो ऽथ वा वृद्धा
गर्भिणी बाल एव वा ।
परिभाषणम् अर्हन्ति
तच् च शोध्यम् इति स्थितिः ॥ ९.२८३ ॥

284 चिकित्सकानां सर्वेषाम् ...{Loading}...

चिकित्सकानां सर्वेषां
मिथ्याप्रचरतां दमः ।
अमानुषेषु प्रथमो
मानुषेषु तु मध्यमः ॥ ९.२८४ ॥

285 सङ्क्रम-ध्वज-यष्टीनाम् प्रतिमानाम् ...{Loading}...

संक्रम-ध्वज-यष्टीनां
प्रतिमानां च भेदकः ।
प्रतिकुर्याच् च तत् सर्वं
पञ्च दद्याच् छतानि च ॥ ९.२८५ ॥

286 अदूषितानान् द्रव्याणाम् ...{Loading}...

अदूषितानां द्रव्याणां
दूषणे भेदने तथा ।
मणीनाम् अपवेधे च
दण्डः प्रथमसाहसः ॥ ९.२८६ ॥

287 समैर् हि ...{Loading}...

समैर् हि विषमं यस् तु
चरेद् वै मूल्यतो ऽपि वा ।
समाप्नुयाद् दमं पूर्वं
नरो मध्यमम् एव वा ॥ ९.२८७ ॥

288 बन्धनानि च ...{Loading}...

बन्धनानि च सर्वाणि
राजा मार्गे निवेशयेत् [मेधातिथिपाठः - राजमार्गे] ।
दुःखिता यत्र दृश्येरन्
विकृताः पापकारिणह् ॥ ९.२८८ ॥

289 प्राकारस्य च ...{Loading}...

प्राकारस्य च भेत्तारं
परिखाणां च पूरकम् ।
द्वाराणां चैव भङ्क्तारं
क्षिप्रम् एव प्रवासयेत् ॥ ९.२८९ ॥

290 अभिचारेषु सर्वेषु ...{Loading}...

अभिचारेषु सर्वेषु
कर्तव्यो द्विशतो दमः ।
मूलकर्मणि चाऽनाप्तेः
कृत्यासु विविधासु च [मेधातिथिपाठः - चाऽनाप्तैः] ॥ ९.२९० ॥

291 अबीजविक्रयी चैव ...{Loading}...

अबीजविक्रयी चैव
बीजोत्कृष्टा तथैव च ।
मर्यादाभेदकश् चैव
विकृतं प्राप्नुयाद् वधम् ॥ ९.२९१ ॥

292 सर्वकण्टकपापिष्ठं हेमकारम् ...{Loading}...

सर्वकण्टकपापिष्ठं
हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये
छेदयेल् लवशः क्षुरैः [मेधातिथिपाठः - छेदयेत् खण्डशः क्षुरैः] ॥ ९.२९२ ॥

293 सीता-द्रव्यापहरणे शस्त्राणाम् ...{Loading}...

सीता-द्रव्यापहरणे
शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च
राजा दण्डं प्रकल्पयेत् ॥ ९.२९३ ॥

294 स्वाम्य्-अमात्यौ पुरम् ...{Loading}...

स्वाम्य्-अमात्यौ पुरं राष्ट्रं
कोश-दण्डौ सुहृत् तथा ।
सप्त प्रकृतयो ह्य् एताः
सप्ताङ्गं राज्यम् उच्यते ॥ ९.२९४ ॥

295 सप्तानाम् प्रकृतीनाम् ...{Loading}...

सप्तानां प्रकृतीनां तु
राज्यस्यासां यथाक्रमम् ।
पूर्वं पूर्वं गुरुतरं
जानीयाद् व्यसनं महत् ॥ ९.२९५ ॥

296 सप्ताङ्गस्येह राज्यस्य ...{Loading}...

सप्ताङ्गस्येह राज्यस्य
विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशेष्यान्
न किं चिद् अतिरिच्यते ॥ ९.२९६ ॥

297 तेषु तेषु ...{Loading}...

तेषु तेषु तु कृत्येषु
तत् तद् अङ्गं विशिष्यते ।
येन यत् साध्यते कार्यं
तत् तस्मिञ् श्रेष्ठम् उच्यते ॥ ९.२९७ ॥

298 चारेणोत्साहयोगेन क्रिययैव ...{Loading}...

चारेणोत्साहयोगेन
क्रिययैव च कर्मणाम् ।
स्वशक्तिं परशक्तिं च
नित्यं विद्यान् महीपतिः [मेधातिथिपाठः - विद्यात् परात्मनोः] ॥ ९.२९८ ॥

299 पीडनानि च ...{Loading}...

पीडनानि च सर्वाणि
व्यसनानि तथैव च ।
आरभेत ततः कार्यं
संचिन्त्य गुरु-लाघवम् ॥ ९.२९९ ॥

300 आरभेतैव कर्माणि ...{Loading}...

आरभेतैव कर्माणि
श्रान्तः श्रान्तः पुनः पुनः ।
कर्माण्य् आरभमाणं हि
पुरुषं श्रीर् निषेवते ॥ ९.३०० ॥

301 कृतन् त्रेतायुगम् ...{Loading}...

कृतं त्रेतायुगं चैव
द्वापरं कलिर् एव च ।
राज्ञो वृत्तानि सर्वाणि
राजा हि युगम् उच्यते ॥ ९.३०१ ॥

302 कलिः प्रसुप्तो ...{Loading}...

कलिः प्रसुप्तो भवति
स जाग्रद् द्वापरं युगम् ।
कर्मस्व् अभ्युद्यतस् त्रेता
विचरंस् तु कृतं युगम् ॥ ९.३०२ ॥

303 इन्द्रस्याऽर्कस्य वायोश् ...{Loading}...

इन्द्रस्याऽर्कस्य वायोश् च
यमस्य वरुणस्य च ।
चन्द्रस्याऽग्नेः पृथिव्याश् च
तेजोवृत्तं नृपश् चरेत् ॥ ९.३०३ ॥

304 वार्षिकांश् चतुरो ...{Loading}...

वार्षिकांश् चतुरो मासान्
यथेन्द्रो ऽभिप्रवर्षति ।
तथाभिवर्षेत् स्वं राष्ट्रं
कामैर् इन्द्रव्रतं चरन् ॥ ९.३०४ ॥

305 अष्टौ मासान् ...{Loading}...

अष्टौ मासान् यथादित्यस्
तोयं हरति रश्मिभिः ।
तथा हरेत् करं राष्ट्रान्
नित्यम् अर्कव्रतं हि तत् ॥ ९.३०५ ॥

306 प्रविश्य सर्वभूतानि ...{Loading}...

प्रविश्य सर्वभूतानि
यथा चरति मारुतः ।
तथा चारैः प्रवेष्टव्यं
व्रतम् एतद् +धि मारुतम् ॥ ९.३०६ ॥

307 यथा यमः ...{Loading}...

यथा यमः प्रिय-द्वेष्यौ
प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्याः
प्रजास् तद् +धि यमव्रतम् ॥ ९.३०७ ॥

308 वरुणेन यथा ...{Loading}...

वरुणेन यथा पाशैर्
बद्ध एवाऽभिदृश्यते ।
तथा पापान् निगृह्णीयाद्
व्रतम् एतद् +धि वारुणम् ॥ ९.३०८ ॥

309 परिपूर्णं यथा ...{Loading}...

परिपूर्णं यथा चन्द्रं
दृष्ट्वा हृष्यन्ति मानवाः ।
तथा प्रकृतयो यस्मिन्
स चान्द्रव्रतिको नृपः ॥ ९.३०९ ॥

310 प्रतापयुक्तस् तेजस्वी ...{Loading}...

प्रतापयुक्तस् तेजस्वी
नित्यं स्यात् पापकर्मसु ।
दुष्टसामन्तहिंस्रश् च
तद् आग्नेयं व्रतं स्मृतम् ॥ ९.३१० ॥

311 यथा सर्वाणि ...{Loading}...

यथा सर्वाणि भूतानि
धरा धारयते समम् ।
तथा सर्वाणि भूतानि
बिभ्रतः पार्थिवं व्रतम् ॥ ९.३११ ॥

312 एतैर् उपायैर् ...{Loading}...

एतैर् उपायैर् अन्यैश् च
युक्तो नित्यम् अतन्द्रितः ।
स्तेनान् राजा निगृह्णीयात्
स्वराष्ट्रे पर एव च ॥ ९.३१२ ॥

313 पराम् अप्य् ...{Loading}...

पराम् अप्य् आपदं प्राप्तो
ब्राह्मणान् न प्रकोपयेत् ।
ते ह्य् एनं कुपिता हन्युः
सद्यः स-बल-वाहनम् ॥ ९.३१३ ॥

314 यैः कृतः ...{Loading}...

यैः कृतः सर्वभक्ष्यो ऽग्निर्
अपेयश् च महोदधिः [मेधातिथिपाठः - सर्वभक्षो] ।
क्षयी चाप्यायितः सोमः
को न नश्येत् प्रकोप्य तान् ॥ ९.३१४ ॥

315 लोकान् अन्यान् ...{Loading}...

लोकान् अन्यान् सृजेयुर् ये
लोकपालांश् च कोपिताः ।
देवान् कुर्युर् अदेवांश् च
कः क्षिण्वंस् तान् समृध्नुयात् ॥ ९.३१५ ॥

316 यान् उपाश्रित्य ...{Loading}...

यान् उपाश्रित्य तिष्ठन्ति
लोका देवाश् च सर्वदा ।
ब्रह्म चैव धनं येषां
को हिंस्यात् ताञ् जिजीविषुः ॥ ९.३१६ ॥

317 अविद्वांश् चैव ...{Loading}...

अविद्वांश् चैव विद्वांश् च
ब्राह्मणो दैवतं महत् ।
प्रणीतश् चाऽप्रणीतश् च
यथाग्निर् दैवतं महत् ॥ ९.३१७ ॥

318 श्मशानेष्व् अपि ...{Loading}...

श्मशानेष्व् अपि तेजस्वी
पावको नैव दुष्यति ।
हूयमानश् च यज्ञेषु
भूय एवाऽभिवर्धते ॥ ९.३१८ ॥

319 एवं यद्य् ...{Loading}...

एवं यद्य् अप्य् अनिष्टेषु
वर्तन्ते सर्वकर्मसु ।
सर्वथा ब्राह्मणाः पूज्याः
परमं दैवतं हि तत् ॥ ९.३१९ ॥

320 क्षत्रस्याऽतिप्रवृद्धस्य ब्राह्मणान् ...{Loading}...

क्षत्रस्याऽतिप्रवृद्धस्य
ब्राह्मणान् प्रति सर्वशः ।
ब्रह्मैव संनियन्तृ स्यात्
क्षत्रं हि ब्रह्म-संभवम् ॥ ९.३२० ॥

321 अद्भ्यो ऽग्निर् ...{Loading}...

अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम्
अश्मनो लोहम् उत्थितम् ।
तेषां सर्वत्रगं तेजः
स्वासु योनिषु शाम्यति ॥ ९.३२१ ॥

322 नाऽब्रह्म क्षत्रम् ...{Loading}...

नाऽब्रह्म क्षत्रम् ऋध्नोति
नाऽक्षत्रं ब्रह्म वर्धते ।
ब्रह्म क्षत्रं च संपृक्तम्
इह चाऽमुत्र वर्धते ॥ ९.३२२ ॥

323 दत्त्वा धनम् ...{Loading}...

दत्त्वा धनं तु विप्रेभ्यः
सर्वदण्डसमुत्थितम् ।
पुत्रे राज्यं समासृज्य
कुर्वीत प्रायणं रणे [मेधातिथिपाठः - समासाद्य] ॥ ९.३२३ ॥

324 एवञ् चरन् ...{Loading}...

एवं चरन् सदा युक्तो
राजधर्मेषु पार्थिवः ।
हितेषु चैव लोकस्य
सर्वान् भृत्यान् नियोजयेत् [मेधातिथिपाठः - हितेषु चैव लोकेभ्यः] ॥ ९.३२४ ॥

325 एषो ऽखिलः ...{Loading}...

एषो ऽखिलः कर्मविधिर्
उक्तो राज्ञः सनातनः ।
इमं कर्मविधिं विद्यात्
क्रमशो वैश्य-शूद्रयोः ॥ ९.३२५ ॥

326 वैश्यस् तु ...{Loading}...

वैश्यस् तु कृत-संस्कारः
कृत्वा दारपरिग्रहम् ।
वार्तायां नित्ययुक्तः स्यात्
पशूनां चैव रक्षणे ॥ ९.३२६ ॥

327 प्रजापतिर् हि ...{Loading}...

प्रजापतिर् हि वैश्याय
सृष्ट्वा परिददे पशून् ।
ब्राह्मणाय च राज्ञे च
सर्वाः परिददे प्रजाः ॥ ९.३२७ ॥

328 न च ...{Loading}...

न च वैश्यस्य कामः स्यान्
न रक्षेयं पशून् इति ।
वैश्ये चेच्छति नाऽन्येन
रक्षितव्याः कथं चन ॥ ९.३२८ ॥

329 मणि-मुक्ता-प्रवालानां लोहानाम् ...{Loading}...

मणि-मुक्ता-प्रवालानां
लोहानां तान्तवस्य च ।
गन्धानां च रसानां च
विद्याद् अर्घ-बलाबलम् ॥ ९.३२९ ॥

330 बीजानाम् उप्तिविच् ...{Loading}...

बीजानाम् उप्तिविच् च स्यात्
क्षेत्रदोष-गुणस्य च ।
मानयोगं च जानीयात्
तुलायोगांश् च सर्वशः ॥ ९.३३० ॥

331 सारासारञ् च ...{Loading}...

सारासारं च भाण्डानां
देशानां च गुणागुणान् ।
लाभालाभं च पण्यानां
पशूनां परिवर्धनम् ॥ ९.३३१ ॥

332 भृत्यानाञ् च ...{Loading}...

भृत्यानां च भृतिं विद्याद्
भाषाश् च विविधा नृणां ।
द्रव्याणां स्थान-योगांश् च
क्रय-विक्रयम् एव च ॥ ९.३३२ ॥

333 धर्मेण च ...{Loading}...

धर्मेण च द्रव्यवृद्धाव्
आतिष्ठेद् यत्नम् उत्तमम् ।
दद्याच् च सर्वभूतानाम्
अन्नम् एव प्रयत्नतः ॥ ९.३३३ ॥

334 विप्राणां वेदविदुषाम् ...{Loading}...

विप्राणां वेदविदुषां
गृहस्थानां यशस्विनाम् ।
शुश्रूषैव तु शूद्रस्य
धर्मो नैश्रेयसः परः [क्: परम्] ॥ ९.३३४ ॥

335 शुचिर् उत्कृष्टशुश्रूषुर् ...{Loading}...

शुचिर् उत्कृष्टशुश्रूषुर्
मृदु-वाग् अनहंकृतः ।
ब्राह्मणाद्य्-आश्रयो नित्यम्
उत्कृष्टां जातिम् अश्नुते [मेधातिथिपाठः - ब्राह्मणापाश्रयो] ॥ ९.३३५ ॥

336 एषो ऽनापदि ...{Loading}...

एषो ऽनापदि वर्णानाम्
उक्तः कर्मविधिः शुभः ।
आपद्य् अपि हि यस् तेषां
क्रमशस् तन् निबोधत ॥ ९.३३६ ॥


  1. M G: -upamṛṣṭena ↩︎

  2. M G: liṅgāviśeṣā- ↩︎

  3. M G DK (1: 1044): saṃbandhinidhāne ↩︎

  4. M G: pravāsaprāyeṇa ↩︎

  5. M G: -grahaṇaśrutiḥ ↩︎

  6. M G J: rakṣādhigatāḥ ↩︎

  7. M G: anyataḥ ↩︎

  8. M G: vijñāyī yatnebhya ↩︎

  9. M G J: caśabda ↩︎

  10. M G: cānyāyatā ↩︎

  11. M G: vādhikatara- ↩︎

  12. M G: akurvataḥ ↩︎

  13. M G: eva svātantryam ↩︎

  14. M G: ca svātantryam ↩︎

  15. M G DK add: tena sarvakriyāviṣayam (DK: -viṣaye) ↩︎

  16. M G: ’nenārthaḥ ↩︎

  17. M G: -manaskatā ↩︎

  18. M G DK omit: anupayann ↩︎

  19. M G DK: kālaś carituṃ sadvratasya ↩︎

  20. M G DK omit: sarvais ↩︎

  21. DK adds: dharmaḥ (probably a conjecture) ↩︎

  22. M G DK omit: doṣaḥ ↩︎

  23. M G: sādhyaṃ svīyam ↩︎

  24. DK: - ānirvṛtter na rakṣā ↩︎

  25. M G DK: prasiddhātmanopapatināvaśyaṃ (DK: prasiddam ātmo-) ↩︎

  26. M G: bhavati ↩︎

  27. J: patyā ↩︎

  28. M G: na ca patyā + + + + + veśadarśana ↩︎

  29. M G: -bhārabhūta- ↩︎

  30. M G: jāyāśabda + + yavacanatve ↩︎

  31. M G: -ādijātiṃ ca ** mānajātīya- ↩︎

  32. M G: utkṛ **** nam anujñātaṃ ↩︎

  33. M G: parapuruṣādhidhyānādinā; DK: parapuruṣādhidhyānādito ↩︎

  34. M G: yasyāsaṃdī-; J: visyāsaṃdī- (the reading here is unclear) ↩︎

  35. M G: kañcukinena sve ↩︎

  36. M G: yatheṣṭaṃ vihāra- ↩︎

  37. M G DK: śastraśākādi- ↩︎

  38. DK: evaṃ ↩︎

  39. J: mānaviruddhahṛdayā ↩︎

  40. M G DK: utpattikāle ↩︎

  41. M G: śīlamaṇḍanam ↩︎

  42. J omits: puruṣavyasanīyatayādharmātmakatvaṃ bhartrādīnām ↩︎

  43. J: ‘prakhyātaiḥ ↩︎

  44. M G DK: avihitamantre ↩︎

  45. M G DK omit: pratiṣedhaṃ manyamānā . . . kena cit kriyate ↩︎

  46. J: tatra sarvatra yatra ↩︎

  47. M G: te te ↩︎

  48. M G omit the avagraha ↩︎

  49. M G: arthavāditayā ↩︎

  50. J: tadālambanaṃ nyāyena ↩︎

  51. J omits: prekṣayā ↩︎

  52. M G: vṛttam ↩︎

  53. M G: śīlasnehatvāsthiratvād ↩︎

  54. M G: anyadvacanena ↩︎

  55. J omits: babhūthātatantha ityādi nigame ↩︎

  56. J adds: nigamo ↩︎

  57. M G: ca saṃbhavaḥ ↩︎

  58. J: -bhūtāni ↩︎

  59. M G: niruktaḥ ↩︎

  60. M G: pāṭhāntaranigadā ↩︎

  61. J omits: tāḥ ↩︎

  62. M G: aṅgadakuṇḍalādilakṣaṇaṃ ↩︎

  63. M G J: yad avyabhicārātmakam (Jha’s trans. presupposes vyabhicāra) ↩︎

  64. M G: itikāra- ↩︎

  65. M G: vā tatpituḥ ↩︎

  66. M G: parikalpate ↩︎

  67. M G DK omit: retaḥ ↩︎

  68. M G add: doṣasapādyatvaṃ ↩︎

  69. M G: jāpamānā ↩︎

  70. M G: -arthanāpy ↩︎

  71. M G DK: pāpato ↩︎

  72. M G: -doṣe ↩︎

  73. M G J: āvṛtatvatyāgārhāḥ ↩︎

  74. J: na ↩︎

  75. M G: doṣaprayojanaṃ ↩︎

  76. M G: -ādi ca ↩︎

  77. M G J: doṣāṇām ↩︎

  78. M G: prayojanaṃ ↩︎

  79. M G add at the beginning: atrasthānīyasya pūrvaślokasya bhāṣyasthāv imau ślokau | ↩︎

  80. M G DK: nibandhananimittam ↩︎

  81. M G: saṃskṛto ↩︎

  82. M G: samāyogāsaṃbandha ↩︎

  83. M G: ākāraśaḥ ↩︎

  84. M G: vinigamanād; J: vinigamanāya; M G add: yāvad; J adds: ca ↩︎

  85. M G: anyathānyatarasyeti ↩︎

  86. J: etat ↩︎

  87. M G J: yādṛśaṃ śabda- ↩︎

  88. M G: utpādite ↩︎

  89. M G: kaṣṭa- ↩︎

  90. M G: tac ca ↩︎

  91. M G: puṣṭyaṅgaṃ bhūtāyām ↩︎

  92. J omits: anuvṛtau ↩︎

  93. M G: yonir guṇān prāpyati ↩︎

  94. J omits: nimittaṃ na puṣyati nānuvartate ↩︎

  95. M G DK: udāharaṇād ↩︎

  96. M G: ‘pi paratra ↩︎

  97. M G add: anyad uptaṃ jātam anyad ity anenopapadyate | yad dhi yad bījaṃ tad eva prarohati ↩︎

  98. All read: eṣāpi (I follow AitB reading) ↩︎

  99. J DK: vijñagāthā ↩︎

  100. M G omit: gāthāḥ; DK: gāthā ↩︎

  101. M G DK: parastriyaṃ ↩︎

  102. M G: yaḥ ↩︎

  103. M G: nānyeva ↩︎

  104. M G: -bhāgakeṣu ↩︎

  105. M G: parikalayya ↩︎

  106. M G: yady asāv ayathārthatāṃ; J yady ādāv eva yathārthatāṃ ↩︎

  107. M G: tadāsyaiva ↩︎

  108. M G: itaḥ ↩︎

  109. M G: bhāgakeṣv ↩︎

  110. M G: samavāpavibhāgam ↩︎

  111. M G DK: anuśayanāt; J: anuśayanāḥ (my reading conjectural based on J) ↩︎

  112. M G omit: na ↩︎

  113. M G: svasaṃbandhaḥ ↩︎

  114. M G: kanyādāne nivartate; J: kanyādānaṃ pravartate ↩︎

  115. M G DK: vṛṣabhaṃ ↩︎

  116. M G: niṣkalam ↩︎

  117. M G places sarvatra kṣetraprādhānyam ity arthaḥ before ogho jalaniṣekaḥ ↩︎

  118. M G: anuvadann ↩︎

  119. M G: tanoti ↩︎

  120. M G: ca karaṇam; after this M G add: kevalāyā na hi putrikāyāś ca putrasya karaṇaṃ ↩︎

  121. M G: kevalāyāṃ ↩︎

  122. M G: anujñātayā ↩︎

  123. M G: niyoge ↩︎

  124. M G: viśeṣeṇa ↩︎

  125. J: vadati (but Jha’s translation appears to presuppose anuvadati) ↩︎

  126. M G add: tarhi viśeṣeṇa ↩︎

  127. M G: -grahaṇatvena ↩︎

  128. M G: na yuktās ↩︎

  129. M G: striyāṃ; J omits: sa eva striyāṃ ↩︎

  130. M G: kāryākṣamatām ↩︎

  131. M G: klībādiniyogo jīvatpatyā apy ↩︎

  132. DK (1: 1065) adds: ghṛtāka iti ↩︎

  133. M G: niyuktāṃ yo ↩︎

  134. M G DK: vijñāyeta ↩︎

  135. M G J: prakṛtatvād ↩︎

  136. Some confusion here. MG omit: utpādayet; J: gamanena _adds _na; DK: tenāhni gamanaṃ na, kṣetrajam ekam ↩︎

  137. M G: anivṛttaṃ ↩︎

  138. M G: ekasyotpādanena saṃpattiṃ ↩︎

  139. M G: guṇābhāvād ↩︎

  140. M G DK: yad evaṃ ↩︎

  141. M G: arthavatā ↩︎

  142. DK: anyanivṛttyartham arthavat | mantrasyāpy ayam abhiprāyaḥ na ↩︎

  143. M G add: na ↩︎

  144. J omits: tu ↩︎

  145. M G: patyādaniyoktavyeti ↩︎

  146. M G: upapattibhedaḥ | na ca vidhyabhāvapratiṣedho; DK: upapattibhedena vidhivat pratiṣedho ↩︎

  147. M G: ‘pyaśiṣṭaḥ ↩︎

  148. M G add: na ↩︎

  149. M G DK: vikalpete ↩︎

  150. M G: tu ↩︎

  151. M G: api vṛddhis ↩︎

  152. M G: udyate ↩︎

  153. Perhaps the reading should be cāputrārthinyā. That the widow should not get niyoga because she wants children is expressed elsewhere by Medhātithi: MDh 9.64 (upakāraviśeṣārthenāsya pravṛttau pratiṣedhātikrameṇa śyenatulyatā) and especially MDh 5.157 (_niyogas tu navame gurvicchayā vihito nātmatantratayā putrārthinyāḥ. _I thank David Brick for pointing this out. ↩︎

  154. M G DK: tadapekṣyaṃ ↩︎

  155. M G: liṅgāni gacchanty ↩︎

  156. M G: -lakṣaṇaḥ ↩︎

  157. M G DK: nāpagamena stutir astīty ↩︎

  158. M G: abhipretamantre ↩︎

  159. J: vivāho vihita ↩︎

  160. M G: vivāhavidhāv ↩︎

  161. M G: liṅgādyanvayaparatvaṃ ↩︎

  162. M G: cedānīṃtana ādi; J: cedānīṃtano na, ādi (reading unclear; DK provides the best option) ↩︎

  163. M G: tu ↩︎

  164. J: vā sa putro ↩︎

  165. M G: viśeṣu ↩︎

  166. M G DK: kim apatyo- ↩︎

  167. J: pravara ity uktam | ↩︎

  168. M G J omit: adhigamainām, yathā (DK reading may be a conjecture; but the other reading makes little sense) ↩︎

  169. M G: tathāvidhāyāḥ; DK (1: 1041): tathāvidhā yā ↩︎

  170. M G omit: tat; DK: tasya tat ↩︎

  171. M G: vidhiśāstraṃ ↩︎

  172. M G DK add: viduṣṭāṃ ↩︎

  173. M G DK: manojñām ↩︎

  174. M G: praduṣṭāṃ ↩︎

  175. M G omit: anye ↩︎

  176. M G J: kanyādivikṛtā ↩︎

  177. J: copapāditām nyūnādhikāṅgīm ↩︎

  178. J: yato hetur ukto ↩︎

  179. M G: nihate ↩︎

  180. M G DK (1: 1060): jīveteti ↩︎

  181. M G J: vijanādīni ↩︎

  182. M G: coktam ↩︎

  183. M G: nāsyājñāne; J: nāsyā jñānena ↩︎

  184. M G: abādhanaiṣā; DK: avadher naiṣā ↩︎

  185. M G: -karmavad ↩︎

  186. M G DK: add: vaśīkuryād ↩︎

  187. M G: pūrvaḥ ↩︎

  188. J: pāñcayājñikam ↩︎

  189. J places na ca after bhavatīti; M G omits na ca and reads asaṃvidhāya ↩︎

  190. M G J: asaṃvidhāya ↩︎

  191. M G: ekatarakāla iti yuktam; J: ity uktam ↩︎

  192. M G J: pāñcayājñikasya ↩︎

  193. M G: sukāryāya ↩︎

  194. M G DK: -cchedananiścitārthā ↩︎

  195. M G: -vidyātva- ↩︎

  196. M G: saniṣkāsanaṃ ↩︎

  197. M G DK (1:1056): vinayādhānārthopahāra (without avagraha, thus reading upahāra) ↩︎

  198. M G DK: -ādivibhūṣaṇair ↩︎

  199. M G: paricchadāparigraheṇa; J: paricchadā parigraheṇa ↩︎

  200. M G: yādṛśaṃ yo ↩︎

  201. M G: tasya ↩︎

  202. M G DK: pūrvoktam, connecting it with apavartanam ↩︎

  203. J: tatparirakṣaṇāya ↩︎

  204. M G: pratiṣedham āpadyamānā ↩︎

  205. M G DK: pratiṣiddhāṃ ↩︎

  206. M G: tataḥ pāna- ↩︎

  207. M G: bhūyaḥ atipravṛttau ↩︎

  208. M G: bhrūṇahantri ↩︎

  209. M G omit: arthaghnī ↩︎

  210. M G J: syādevātitāḍaṇaśīlā (the reading here is corrupt; DK appears to be a conjectural emendation) ↩︎

  211. M G DK: -vidhir ↩︎

  212. M G DK: -vidhiś ↩︎

  213. M G J: nādhivedanena ↩︎

  214. M G J: śramaniyamaḥ ↩︎

  215. M G: vidhānayoḥ ↩︎

  216. J: paribhāṣitam ↩︎

  217. M G: nanu ↩︎

  218. M G: bhojanācchādanābhitāḍanādinā ↩︎

  219. M G: gurusaṃbandhi ↩︎

  220. M G: vyayaṃ ↩︎

  221. DK: -mātrayā ↩︎

  222. M G: daṇḍaḥ svātantrye ↩︎

  223. DK: samānajātīyāś cāsamānajātīyāś ca; M G: samānajātīyāś ca (omit asamānajātīyāḥ) ↩︎

  224. J: phale hi dānanimitte ↩︎

  225. M G J: niścalaḥ ↩︎

  226. DK: caiva ↩︎

  227. M G: prāpnoti rūpasvabhāvavacano ↩︎

  228. M G svabhāvaḥ ↩︎

  229. M G: vā’lamaprāptaṃ ↩︎

  230. M G: dharmaprayukte tām ↩︎

  231. M G: nāśastrīyaiva ↩︎

  232. M G add: na ↩︎

  233. M G: pitrā nālaṅkāras tyājayitavyaḥ; DK: pitryān alaṅkārāṃs tyājayitavyā ↩︎

  234. M G: vedayituḥ ↩︎

  235. M G J DK: vastrānnadānaṃ (my reading follows MDh 11.187, of which this is a citation) ↩︎

  236. M G: kalpeta ↩︎

  237. M G omit: tathā ↩︎

  238. M G add: dviṣāṇāṃ ↩︎

  239. M G: vindeta ↩︎

  240. M G: prajārtheṣu ↩︎

  241. M G: prāyaścitte madyapānaṃ; DK: prāyaścitte na madyapānaṃ ↩︎

  242. M G: tad ↩︎

  243. M G add: na ↩︎

  244. M G: śulkadasyānujñayā ↩︎

  245. J: vacanakriyā; DK (1: 154): vacanavityā ↩︎

  246. J: naikasyā ↩︎

  247. M G J: niyuktau ↩︎

  248. M G: tataḥ paropasaṃhāraḥ śloko; J: tataḥ paropasaṃhāraśloko ↩︎

  249. M G J: pūrvoktaprakaraṇayoḥ (see DK 1: 1127) ↩︎

  250. M G J: śayane saṃkrāmati ↩︎

  251. M G: yathāśrutitātparyaṃ srutigrahaṇād ↩︎

  252. M G omit: tair apy ayaṃ piteti bhāvanīyam ↩︎

  253. M G DK (1: 1197): guṇahīnā vivadanti ↩︎

  254. M G: ca ↩︎

  255. M G add: kanīyāṃso ‘pi tathaiva vartanteti (this is from the previous verse) ↩︎

  256. M G: nirapekṣyasya dravyasādhyeṣu; J: nirapekṣyas taddravyasādhyeṣu ↩︎

  257. M G: dharmādharmyaṃ tatsvarūpeṇāstīty ↩︎

  258. M G DK (1: 1128): avibhaktadhanānām ↩︎

  259. M G: agnihotrādyāhavanīyādiṣu ↩︎

  260. M G omit: na ↩︎

  261. M G DK: mahāyajñamadhyapāṭhāt ↩︎

  262. M G: hi ↩︎

  263. M G: -hetu- ↩︎

  264. M G: madhyadeśaḥ pūrva- ↩︎

  265. M G: nijān janapadadharmān ↩︎

  266. M G: ācaritān ↩︎

  267. M G: madhyadravyād vā ↩︎

  268. M G: madhyamadhyamānāṃ ↩︎

  269. M G: ’nantaraślokair ↩︎

  270. J: sa vibhajanīyaḥ ↩︎

  271. M G DK (1: 1189): tena bahudhanārho ↩︎

  272. M G J: copāttānām ↩︎

  273. M G: prajābhya ity apekṣayā ↩︎

  274. M G omit: svābhyo ↩︎

  275. M G DK: caturthāṃśe kalpanā ↩︎

  276. J: tadicchayāmūlyenāpi ↩︎

  277. M G: tulya- ↩︎

  278. M G DK: vaikāntikaḥ ↩︎

  279. M G iti ca | idaṃ ↩︎

  280. M G: alaṃkāratvaṃ ↩︎

  281. M G: bhinnam ↩︎

  282. M G J: nirupapadasodarya ↩︎

  283. M G: tasyā ayaṃ dāyaḥ; J: tasyā adāyaḥ ↩︎

  284. M G J: saudāyikasya prāpnoti ↩︎

  285. M G J: ekātmamātṛkāś ↩︎

  286. M G J: ceti ↩︎

  287. I follow the DK reading, which may be partly conjectural, unless the editor had access to a fresh manuscript. M G J read: yac chiṣṭaṃ pitṛdāyebhyaḥ pradānikam ( thus omitting darvarṇaṃ paitṛkam . . . kanyābhyaś ca). The DK reading makes much better sense, and also restores the two citation from NSm and KAŚ. ↩︎

  288. M G: tat ↩︎

  289. J: samūhaḥ bhāgaḥ ↩︎

  290. M G DK: yad apy ucyate ↩︎

  291. M G: yathā vocyate; DK; tatrocyate ↩︎

  292. M G DK: bhrātre dadyād iti cocyate na punar (the many variants in this passage is caused by the inability to follow Medhātithi’s reasoning. I think Jha has the best interpretation) ↩︎

  293. M G: paśudvandvāṃvadhavikavadbhāvaḥ; J: paśudvandvavidhāv ekavadbhāvaḥ ↩︎

  294. M D J: bhrātari sahite ↩︎

  295. M G add: kṣetraṃ ↩︎

  296. M G: vāśritya ↩︎

  297. M G: evāhṛtya ↩︎

  298. M G DK (1: 1235): -krameṇeti ↩︎

  299. M G DK: mukhyatvoḍatvāt ↩︎

  300. M G omit: sa garīyasīṃ yasya kanīyasī sa ↩︎

  301. DK (4: 853) suggests: sadṛśāḥ samānajātīyāḥ ↩︎

  302. M G J: ityādiprayoge bahutvād ↩︎

  303. M G J: janmano ↩︎

  304. M G: anyatra ↩︎

  305. J: abhisaṃbandhamātrāt ↩︎

  306. M G: saṃvādādyabhisaṃbandhamātrādiyogena ↩︎

  307. M G J: nanu ↩︎

  308. M G: abhisaṃbandhe; J: abhisaṃbandho ↩︎

  309. J: -kṛta ity ucyate ↩︎

  310. M G: sutavacanena; J: punarvacanena ↩︎

  311. M G: tad ↩︎

  312. M G J: tadīyāya ↩︎

  313. M G: saudāyakam ↩︎

  314. M G tat- ↩︎

  315. M G: na _for _itare tu ↩︎

  316. DK (1: 1438) omit: kumārībhāga eva ↩︎

  317. M G J: kumārīgrahaṇād ūḍhā nāsti ↩︎

  318. DK: putrikāviṣayam ↩︎

  319. M G: dātuḥ ↩︎

  320. M G omit: na ↩︎

  321. M G: piṇḍadānena ↩︎

  322. DK (1:1295): ‘vigītaś ↩︎

  323. M G: na tu ↩︎

  324. M G: tadanyabhāryāputraputrikā ↩︎

  325. M G: jātaḥ putras ↩︎

  326. J: -bhāve ↩︎

  327. M G: -lakṣaṇaḥ ↩︎

  328. M G -putra-; J: -putraṃ ↩︎

  329. M G: na tu: J: sa tu ↩︎

  330. M G DK omit: ca ↩︎

  331. M G DK omit: ‘pi pakṣāntareṣu dadyāt | na ca sarvagrahaṇapakṣe dadyād iti nodanā pakṣāntare ‘pi ↩︎

  332. M G J: anudyamāne ↩︎

  333. M G J: asvāminyās ↩︎

  334. M G J: aparipūrṇatvāyārthavatvasya yathaitad ayam ↩︎

  335. M G J: bhartus tena vety ↩︎

  336. DK (1: 1298): nanu ↩︎

  337. M G J: itaḥsādhyaṃ ↩︎

  338. M G J: tāni nāmāni ↩︎

  339. M G J: bhavāṃ ↩︎

  340. DK: saṃskarahīnā ↩︎

  341. The long section from añjasā unti the end of the commentary on verse 135 is placed within the commentary on verse 132 in M and G, showing again that G followed M slavishly. ↩︎

  342. J omits: añjasā ayaṃ prayuṅkta iti (probably created by the confusion in M G) ↩︎

  343. M G J: rūḍhāyā ↩︎

  344. M G: pumāṃsaṃprayogam ↩︎

  345. M G: arthasaṃskārahīneti ↩︎

  346. M G: pāṇigrahaṇakā ↩︎

  347. M G DK: tathokte ↩︎

  348. M G DK omit: na ↩︎

  349. M G DK omit: tadatikrame vivāhasya saṃskārataiva nāsti śūdrādyādhānasyevāhavanīyādyarhatā ↩︎

  350. M G: pratiṣedhas tadapratiṣedheṣūpalabhyamānamūlatvāt; DK: pratiṣedhas tatpratidhopalabhyamānamūlatvāt ↩︎

  351. J: śiṣṭāṃ ↩︎

  352. M G DK: svadharmānuṣṭhānam ↩︎

  353. J: -pūrvābhāgo, and places kṣatayonyanyapūrvābhāvo ’tra within parentheses. ↩︎

  354. M G J: spṛṣṭipratiṣedho ↩︎

  355. M G: noddhāraśaṅkā ↩︎

  356. DK: sahādhikāra iti bhavati | parihāras; MG: bhavaty aparihāras (clearly this passage is obscure and editors are struggling to find meaning) ↩︎

  357. DK: saṃskārābhāvād ↩︎

  358. M G: sva-; DK: svaḥ ↩︎

  359. M G: pitṛsutāsaṃskārabhāvo na dharmalakṣaṇapratyayād anyataradharmābhāve; DK; pitṛsvatā saṃskārabhāvena dharmalakṣaṇapratyayānyataradharmābhāve J add: tu ↩︎

  360. M G J add: caiva mātāmahasya (J puts this within parentheses) ↩︎

  361. M G J: iti padārthas tu tadā ↩︎

  362. J: tena cāpatyamātro kānīno bhavati ↩︎

  363. M G: sarva- ↩︎

  364. M G: mānavasmṛtir lakṣyate; DK: mānavasmṛter lakṣyate ↩︎

  365. DK: putrasiddhy- ↩︎

  366. M G omit: piṇḍa- ↩︎

  367. M G: karaṇaṃ ↩︎

  368. M G omit: na ↩︎

  369. M G: lakṣaṇayoḥ ↩︎

  370. J: -viśeṣaparijñāne ↩︎

  371. M G: kāraṇatyāgasyeti ↩︎

  372. M G J: taṃ niveśo ↩︎

  373. M G: padārtha- ↩︎

  374. M G DK: dadyāt piṇḍaṃ ca ↩︎

  375. J: dvitīyaṃ tu tasyā eva pitur ity ↩︎

  376. M G omit: tat- ↩︎

  377. M G: viṃśadaṃśābhāvāt; DK: viśeṣanirdeśābhāvāt ↩︎

  378. J: ṣaṣṭhapañcamādibhāgakalpanā ↩︎

  379. M G: kṛtrime ↩︎

  380. M G: tadvad ete; DK adds: dadataḥ ↩︎

  381. M G: uktaṃ ↩︎

  382. M G: yady api ↩︎

  383. M G: naiva ↩︎

  384. M G: -deśenāśravaṇāt; DK (1: 1395): -deśena śravaṇāt ↩︎

  385. M G: atrānena caturdaśenā- ↩︎

  386. M G: jātā ↩︎

  387. J omit: pāvaka ↩︎

  388. M G: dāsye ↩︎

  389. M G: putravatyābhiyogaḥ ↩︎

  390. M G: kāmato yena; DK: kāmalobhena ↩︎

  391. DK (1: 1318): nocyeta ↩︎

  392. DK: vyavasthānaṃ ↩︎

  393. M G: vyavasthāne hy anyad ↩︎

  394. DK connects sarvasya kṣetrikasya ↩︎

  395. M G DK: dṛśyeta ↩︎

  396. M G: apatyārthavādaḥ ↩︎

  397. M G: na dadyāt ↩︎

  398. M G: vakṣyamāṇatvāt tasya vacanaṃ dadyād iti ↩︎

  399. M G: aniyuktena ca praśleṣo; DK: ca preśleṣo ↩︎

  400. M G: virodhe ↩︎

  401. M G: - parihāras tatra tu pūrvānumatam icchanti ↩︎

  402. M G omit: aniyukteti ↩︎

  403. DK: saṃgacchatetarām ↩︎

  404. M G DK (1: 1245): manyante | ’nena nānājātīyāyāṃ jātānāṃ ↩︎

  405. M G: vakṣyamāṇau ↩︎

  406. M G: jātīyāyāṃ ↩︎

  407. J: vijātīyāyāṃ kadāpi na prayujyate tasyehāsaṃbhavād agrahaṇam (partly taken from com. on 150) ↩︎

  408. M G omit: kīnāśo karṣakaḥ; J: vāhaḥ; ↩︎

  409. J omits: kadarye ‘pi prayujyate | tasyehāsaṃbhavād agrahaṇam (see under 148 for this confusion) ↩︎

  410. J places jyeṣṭhasya before etan ↩︎

  411. M G: dhi bahuṣv ↩︎

  412. M G: -saṃkhyeṣv akalpanā ↩︎

  413. J: iha viśeṣeṇāpi (although Jha’s translation follows the reading aviśeṣeṇa) ↩︎

  414. M G: viśiṣṭāyāgamāyāṣṭamo ↩︎

  415. M G: sarvaṃ ↩︎

  416. M G omit: na ↩︎

  417. M G: labheta ↩︎

  418. M G: -ābhāve ↩︎

  419. J adds: śūdro labhate ↩︎

  420. M G: tu draṣṭavyāvasthā ↩︎

  421. M G omit: yadā ↩︎

  422. J omit: yoga- ↩︎

  423. M G: samānabhāvajātīyā- ↩︎

  424. DK: -jātāś ca ↩︎

  425. DK: svajātīyavijātīyāḥ śūdraparyantāḥ ↩︎

  426. DK: satputro ↩︎

  427. J: daśamoṃśa- ↩︎

  428. M G omit: vadantaḥ ↩︎

  429. M G: kā ↩︎

  430. M G: śuśrūṣā ↩︎

  431. M G DK (1: 1396): labhate ↩︎

  432. M G DK omit: atha ↩︎

  433. J: bhrātṛjāyā- ↩︎

  434. J: vihite ↩︎

  435. M G: kṣatriyā- ↩︎

  436. M G: tathāpy uktam ↩︎

  437. M G DK omit: ye ↩︎

  438. M G J: savarṇād ↩︎

  439. M G: pratilomāvivāhaḥ ↩︎

  440. M G: tu nāsaṅkā ↩︎

  441. M G: abhiyuktā- ↩︎

  442. M G J: manyante ↩︎

  443. M G J: saprajayā ↩︎

  444. M G J omit: kṣetrajaurasayor yugapadbhāvaḥ . . . kṣetrika eva tasya pitā ↩︎

  445. M G: janako hetuḥ ↩︎

  446. M G: mātṛdhane; J: tatraurasena pitṛdhane ↩︎

  447. M G: apacāriṇaḥ putram apatyam utpāditaṃ; J: kathaṃcit janayituḥ anyad apatyan notpātidaṃ ↩︎

  448. M G J: na ca ↩︎

  449. J: parāyattam ↩︎

  450. M G DK (1: 1324): kṣetrajād anye ↩︎

  451. M G J: ‘yaṃ ślokaḥ ↩︎

  452. M G omit: na ↩︎

  453. DK: -kṛtāyā ↩︎

  454. M G J: anya ↩︎

  455. M G: caturaḥ ↩︎

  456. M G: saṃpūrṇa- ↩︎

  457. M G: ca janake ↩︎

  458. M G: ye ↩︎

  459. DK: tanniṣedhārthaṃ jātatvam ↩︎

  460. M G: apakāre ↩︎

  461. M G: dṛṣṭo ↩︎

  462. M G: apakartum ↩︎

  463. M G omit: prāthamakalpikam iti; DK: upakartuṃ na tathetare iti ↩︎

  464. M G: upakārāpacayo hi prāyaścittapratinidhivyavahāraḥ ↩︎

  465. DK: ‘ṅgāpacāre pratinidhir ↩︎

  466. M G: putrakarmāgamo; DK: putrakarmāṅgam ↩︎

  467. DK: -karmaṇo ‘guṇa- ↩︎

  468. M G: eva kṣetraje ↩︎

  469. M G: atha svayaṃ prayojanaṃ ↩︎

  470. M G: atha kṣatriyāputrikāputratve; DK: atha kṣetrajādiṣu putrikāputreṇa ↩︎

  471. M D add: atas; DK add: iti ↩︎

  472. DK adds: na vāśabdaḥ ↩︎

  473. M G J: svatvāpattau ↩︎

  474. J: sānumāpīdṛśaṃ daśāntu ↩︎

  475. J: abhāvo; M G: bīninām; M G J omit: mātā ↩︎

  476. M G: yogaviśeṣaviṣayatvāt; J: bījino nāsti viyoge viśeṣaviṣayatvāt ↩︎

  477. J: sadṛśety ↩︎

  478. DK adds at beginning: sadṛśam ity uktaṃ ↩︎

  479. M G: pratigrahaṇaṃ ↩︎

  480. M G: sa ↩︎

  481. M G: nanu ↩︎

  482. M G: tathā ↩︎

  483. M G: puruṣakāryādhikāriṇaḥ; J: putrakāryādhikāriṇaḥ ↩︎

  484. M G J: pratyakṣatvena ↩︎

  485. M G J: eva ↩︎

  486. M G: anyatvam apy; J: anyatra | tathaivam apy ↩︎

  487. M G J add: ca ↩︎

  488. M G omit: vyākhyātaḥ ↩︎

  489. M G: asmin ↩︎

  490. M G: dhanena; J: dhane na; DK (1: 1307) places this sentence within parentheses ↩︎

  491. M G J: dāsītyarthe ‘pi vacanāt ↩︎

  492. M G J omit: api tu ↩︎

  493. M G DK omit: duhitṝṇāṃ sutād ṛte ↩︎

  494. DK: dauhitrānyasyāśru- ↩︎

  495. M G J: ity asya vidhilopo ↩︎

  496. M G DK: ete kalpā ↩︎

  497. M G: ca saty ↩︎

  498. M G: manīṣiṇaḥ ↩︎

  499. M G: śaknoti; J: śaktyeti ↩︎

  500. M G J: vāntaretās ↩︎

  501. M G: jantūtpattiḥ ↩︎

  502. M G J add: tasya ↩︎

  503. M G add: na ↩︎

  504. M G: vā tena ↩︎

  505. J: kutas teṣāṃ ↩︎

  506. M G: vātaretasaś ca svakīyasya śa (?) ↩︎

  507. M G: -purohitād eva ↩︎

  508. M G: anupārjitā ↩︎

  509. J: -vāṇijyā- ↩︎

  510. M G: eva vibhāgatā ↩︎

  511. M G: apitrye ‘pi ↩︎

  512. M G: vidyāyā ↩︎

  513. J: audvāhikaṃ caiva mādhuparkikam ārtvijyena ↩︎

  514. M G: jāyamānena ↩︎

  515. J: udvāhanimittena yad dhanaṃ ↩︎

  516. J: mūladhanasya ↩︎

  517. M G: ceyaṃ ↩︎

  518. M G omit: nirgatasya ↩︎

  519. M G: mantre; DK (1: 1213): mitra- ↩︎

  520. DK: cet svayaṃ vidyāśauryādinā (this sentence seems to be corrupt in all editions) ↩︎

  521. J: tad uktam ↩︎

  522. M G: cecchati ↩︎

  523. J gives the whole verse: mātur nivṛtte rajasi prattāsu bhaginīṣu ca | nivṛtte cāpi ramaṇe pitary uparataspṛhe (probably Jha simply took this from the edition of NSm) ↩︎

  524. M G: yatas; DK: yadaiva ↩︎

  525. DK adds: nāsti ↩︎

  526. M G add: saty api ↩︎

  527. M G omit: na ↩︎

  528. M G DK: ācāre cāsyām ↩︎

  529. M G: putrakāmena vā vibhakāv ↩︎

  530. J: yathāsatkṛtaprati- ↩︎

  531. M G: bhūtaḥ sarvagatyā ↩︎

  532. M G: pādetyādyavi- ↩︎

  533. M G: yeṣāṃ saṃsṛṣṭārthe; J: yeṣāṃ saṃsṛṣṭorthe; DK: ye ca saṃsṛṣṭās te (my reading is conjectural) ↩︎

  534. M G: aputrās ↩︎

  535. M G: pravṛttāḥ ↩︎

  536. M G omit: na ↩︎

  537. M G J: nānayamātrikaḥ ↩︎

  538. M G DK: viśeṣakāryasāmānyotthavibhaktānām ↩︎

  539. M G: anyataraprameyasodarya; J: anyataraprameye sodarya ↩︎

  540. M G J: paraloko ↩︎

  541. DK (1: 1397): paradhanavañcanam ↩︎

  542. M G J: sarve jyeṣṭha- ↩︎

  543. M G: -āṃśanirhatvaṃ ↩︎

  544. M G J: niyantavyam ↩︎

  545. M G J: dhanaṃ ↩︎

  546. M G J omit: anādeśakṛtā akṛtadārā . . . vṛddhiṃ nayet (I am not sure from where DK got this passage) ↩︎

  547. M G: yat ↩︎

  548. M G: tad vardhanam ↩︎

  549. M G: tādṛśa- ↩︎

  550. M G: tebhyo ‘smin ↩︎

  551.  ↩︎
  552.  ↩︎
  553.  ↩︎
  554.  ↩︎
  555.  ↩︎
  556. The reading here appears to be corrupt. ↩︎

  557. DK (4: 1112) suggests adding at the beginnng: śeṣaḥ ↩︎

  558. M G: saṃbandhe- ↩︎

  559. M G: damaḥ; DK (1: 580) omit: damam ↩︎

  560. M G: tacchiṣyādibhis ↩︎

  561. M G J: -darśitādiṣu ↩︎

  562. M G: anyasmād ↩︎

  563. M G J DK (4: 1409): satyānām; I follow DK 1: 1632. ↩︎

  564. M G: vakṣyamāṇo; DK (1: 1632): vakṣyamāṇe ↩︎

  565. M G J: śayanti ↩︎

  566. M G J: rājavallekhyād ↩︎

  567. M G: asti ↩︎

  568. M G: -saṃbādhaśāsanaṃ; DK: -saṃbādhiśāsanaṃ ↩︎

  569. M G: -labdhānāṃ ↩︎

  570. M G: brāhmaṇayor api ↩︎

  571. M G: -kāraṇe ↩︎

  572. M G: anuśabdaṃ ↩︎

  573. M G: brāhmaṇaḥ su- ↩︎

  574. J: narāḥ kathitāḥ ↩︎

  575. M G: uttarārdham ↩︎

  576. M G: ca kartanaṃ ↩︎

  577. M G: saṃyojanaṃ ↩︎

  578. M G: yojanaṃ ↩︎

  579. J: - āvigarhitā ↩︎

  580. J: vigarhitāā ↩︎

  581. J: svaratve ↩︎

  582. M G: śūdrādāv anye ↩︎

  583. M G DK: pūrvavarṇās ↩︎

  584. J: dāpyate ↩︎

  585. M G: aparādhiṣu ↩︎

  586. DK (1: 581): rājabhiḥ kṛtadaṇḍāḥ; DK (4: 1349) rājabhiḥ dhṛtadaṇḍāḥ (= MDh 8.318) ↩︎

  587. M G: mahāpātakinaṃ ↩︎

  588. J omit: na ↩︎

  589. M G DK: vikṛtiḥ ↩︎

  590. DK (4: 1349; but not 1: 582): karṇākṣavihānam ↩︎

  591. J: śiraḥchedaḥ (meaning of raktacheda unclear; could it be hastacheda?) ↩︎

  592. M G: rājño ‘yuktasya ↩︎

  593. J: rājña uparyukteṣu | arthabhāgaharasya dharmānakurvataḥ ↩︎

  594. M G DK: rājyanigrāhyasaṃskārārthas ↩︎

  595. M G: iṣṭārtheṣu ↩︎

  596. M G DK: rājyatantrasiddhyarthavadhaśravaṇaṃ yathā hi sādhanaś ca (the readings here appears to be uncertain) ↩︎

  597. M G DK: niyacchato ↩︎

  598. M G J omit: ca (see DK 1: 1692; 4: 709) ↩︎

  599. M G: kṛtyaṃ ↩︎

  600. M G DK (1: 1692): āryavṛttaṃ ↩︎

  601. DK: śāstracoditam ↩︎

  602. M G: kartavyo ’nuṣṭhānaniṣedhaḥ; DK: kartavyetarānuṣṭhānaniṣedhau ↩︎

  603. M G: te ca ↩︎

  604. DK (1: 1692; but not 4: 710): rakṣe tu vṛttiniṣkrayaṇena ↩︎

  605. DK (1: 1692; but not 4: 710): anye ↩︎

  606. DK (1: 1692; but not 4: 710): vṛttiparikrītatvādarśanād ↩︎

  607. M G: -paripālane ‘pi ↩︎

  608. DK (1: 1692; but not 4: 710): svarājabhāgasthānīyās te rājñaḥ ↩︎

  609. M G J: kāmyaṃ ↩︎

  610. M G: anāryaparipālanaṃ ↩︎

  611. DK (4: 710) suggests: kāmaṃ śrutito ↩︎

  612. J: nityān ↩︎

  613. Unclear whether “kovara” is part of the name of Viṣṇusvāmī ↩︎

  614. M G J: nigrahaṃ ↩︎

  615. M G J omit: ca ↩︎

  616. M G J: taskaradharmaviśeṣatayā ↩︎

  617. M G J: prakāśas taskarāṇāṃ ↩︎

  618. M G J: nātitaskaravyavahāro ↩︎

  619. M G J: aṭavīrātricarāṇām | āptas ↩︎

  620. J: kreyārthaṃ ↩︎

  621. M G DK: mānatulādinā ↩︎

  622. M G: prakāśakā ↩︎

  623. M G: vaṇijakāḥ ↩︎

  624. M G: utkocakāryeṇa ↩︎

  625. M G J: pravṛtto [J pravṛttā] grahaṇātikāryasiddhau ↩︎

  626. DK (1: 1693): darśayitvā apakāre ↩︎

  627. M G: bhīṣikāpradarśanaṃ vā upadhāvanagrahaṇārthe; J: kitavā dhanagrahaṇavañcakāḥ, and omits: sadā devina ity . . . vipralambhakāḥ ↩︎

  628. M G: pādavañcakā ↩︎

  629. J: nānyatrodyathā ↩︎

  630. DK: kurvanti ↩︎

  631. M G: nānākāraṇanānāvidhair; J: nānākāriṇo nānāvidhair ↩︎

  632. M G J: jīvanti ↩︎

  633. M G: yāntyupadeśikā; J: ye hyupadeśikā ↩︎

  634. M G J: tathāstu ↩︎

  635. M G: ādeśavṛttāḥ ↩︎

  636. M G: sarvasya karavardhane abhadrābhadrāprekṣaṇakāḥ praśaṃsipuruṣalakṣaṇāḥ; J: sarvasya karavardhane bhadraprekṣaṇakāḥ praśaṃsipuruṣalakṣaṇāḥ (the text here is mutilated, with two distinct readings of the root text. I follow DK, which is probably not the orignal but least makes some sense) ↩︎

  637. J: -nikaṭikaḥ; DK: -naikaṭikās ↩︎

  638. J: anupayujyamānaṃ svaśilpakauśalaṃ ↩︎

  639. M G: cāpakāreṇāsat- ↩︎

  640. M G: evamādyā ↩︎

  641. M G J: -hārāṇāṃ ↩︎

  642. M G: aśakyaṃ; J: āśakyāṃ ↩︎

  643. M G J: avadhārayantīm ↩︎

  644. M G: na yadi ↩︎

  645. M G: apriyavādi ↩︎

  646. M G: nigūḍhacāraṇas; M G J give this at the beginning of the commentary on the next verse. There appears to be something missing here. ↩︎

  647. M G J omit: tatkarmakāribhiḥ ↩︎

  648. M G place this passage at the end of the previous verse: nigūḍhacāraṇas tulyakarmakāribhir . . . kathayiṣyanti ↩︎

  649. M G J: tathādyair ↩︎

  650. M G J add: tatkarmakāribhir ↩︎

  651. M G DK: nirvāsyenāpahartavyam ↩︎

  652. M G: dravyajñāti- ↩︎

  653. J: āṃjaneyāśvādi; DK: ajāvikāśvādi (inability to understand ājāneya as well-bred) ↩︎

  654. M G DK (1: 1697) omit: agnidāḥ ↩︎

  655. M G: mokṣasya ↩︎

  656. DK omits: kartāraḥ ↩︎

  657. M G J: -bhedanenodake ↩︎

  658. M G omit: te ↩︎

  659. J; āśaṅkya te ↩︎

  660. M G DK: vyapadeṣṭaṃ ↩︎

  661. M G: vānanyaratayārtha- ↩︎

  662. DK (1: 1699): sāhasadaṇḍo ↩︎

  663. M G omit: saṃkramaḥ ↩︎

  664. M G: vāsaḥ saṃkramadhvajacihnaṃ ↩︎

  665. M G DK (1: 1630): samadadhītāpratyāpattiṃ ↩︎

  666. J omits: tena ↩︎

  667. M G: kuṃkumādinā ↩︎

  668. M G DK omit: avedhitavyapradeśena vidhyate iti apavedhaḥ ↩︎

  669. J omits: atra vedhatir bhedane vidyate ↩︎

  670. M G: vidhate; J: vidhyate ↩︎

  671. DK (1: 1705): -moktyā ↩︎

  672. M G: durgatānāṃ ↩︎

  673. DK (1: 1631): -daṇḍaś ca ↩︎

  674. M G: pautra-; DK: pitṛ- ↩︎

  675. M G: uccāṭanasuhṛdbandhukulād dhi vicitrīkaraṇādihetavo; J: uccāṭanaṃ suhṛdbandhukulād dhi vicitiīkaraṇādihetavo ↩︎

  676. M G: bhūtādyādharāḥ; J: bhūtvidyāḥ ↩︎

  677. M G J: ciraproṣitāni ↩︎

  678. M G: yat karṣati ↩︎

  679. M G DK: anyāye ↩︎

  680. M G: dravyajñānādyanurūpaḥ; J: dravye jātyanurūpaḥ ↩︎

  681. M G J: prakṛta- ↩︎

  682. M G: aprayojanam ↩︎

  683. M G: svāmyād iti ↩︎

  684. J: gurulāghavaś (I follow DK 4: 1166; see the same reading under verse 296) ↩︎

  685. J: evārtham ↩︎

  686. M G omit: rājyaprakṛtitvena . . . kṣobho ‘mātyāt [haplography]; J adds: iti rājaprakṛtitvena (probably taken from the previous sentence) ↩︎

  687. M G: durbalān ↩︎

  688. M G: yodhayitvā ↩︎

  689. DK suggests emending to: utkṛṣyāsminn evādhyāye ucyate ↩︎

  690. DK: mantrī purohitaḥ ↩︎

  691. M G J: dharmadaṇḍād iva ↩︎

  692. M G J: bhedo vistāro ↩︎

  693. M G: yojyo; J: yo ↩︎

  694. M G: daṇḍāt kośaḥ ↩︎

  695. M G: kośarāṣṭram ↩︎

  696. J: kṛtaḥ ↩︎

  697. M G: rāṣṭrāvināśakāryaṃ ↩︎

  698. M G J: yattato ↩︎

  699. DK (4: 1576) suggests: sarvaṃ yavasendhanādi ↩︎

  700. M G: pradhānād amātyanāśe ↩︎

  701. J reads: pradhānāmātyanāśe sarvanāśaḥ and omits the rest of the commentry. ↩︎

  702. M G adds here: kācit prakṛtir adhikety arthaḥ | evaṃ prakṛtināśe sarvanāśaḥ; probably part of the commentary on the previous verse. ↩︎

  703. M G: avaṣṭabdha- ↩︎

  704. M G omit: ca; J: na ↩︎

  705. M G: vināśotpattaiḥ ↩︎

  706. M G: tulyatātrocyate ↩︎

  707. M G: astv evātra ↩︎

  708. M G: tadanādareṇa ↩︎

  709. M G J: ‘cireṇa (acireṇa) ↩︎

  710. M G: evety alaṃ balalaghīyastāyāḥ ↩︎

  711. M G: mama kartuṃ śaktiḥ; J: śaktam; I follow DK (4: 711) ↩︎

  712. M G add: vā ↩︎

  713. M G J: avarṣādivarṣaparjanya- ↩︎

  714. M G: prakṛtisamahīnaṃ ↩︎

  715. M G omit: nṛtyagītādisukhānubhavavyāpārāntareṇa vā punaḥ karmāṇi veditavyāni; DK after -opanyāsena vā has a very different reading: svaparātmanoḥ saṃcintya, tathā gurubhāvaḥ (? gurulaghubhāvaṃ) tayoḥ kasyaitad guru kasyālpam iti, tataḥ ārabheta kāryaṃ saṃdhivigrahādi. **cleary the reading of this passage is very uncertain. ↩︎

  716. M G omit: na ↩︎

  717. M G: saṃtoṣeṇānvitavyamādyātavat ṣāḍguṇyacintākṛtā | ānvāhikāyavyajau kathācin mātrayopagato rājyavṛttaṃ prakṛtisamīhitaṃ caramukhād avāptaṃ gītādisukhānubhavavyāpārāntareṇa ↩︎

  718. J omit: karmasūdyuktaḥ puruṣaḥ . . . karmāṇi veditavyāni ↩︎

  719. J: sarvāṇi yugādi ↩︎

  720. M G: svarāṣṭraṃ ↩︎

  721. M G: stokaṃ ↩︎

  722. M G: aparādhena ↩︎

  723. M G DK (4:815): avaśaṅkitā ↩︎

  724. M G: kāryakāriṇo ↩︎

  725. DK (4: 816) suggests adding: yathā ↩︎

  726. M G: nirvātā āpannaparitāpā ↩︎

  727. DK (4: 816) suggests: vaṃśyāś ↩︎

  728. DK (4: 696): -māhātmye; DK (5: 1200): -māhātmyam ↩︎

  729. M G: nādikriyāsv ↩︎

  730. M G: avijñeya; J: anavijñeya ↩︎

  731. M G: -liptāvasthābhaṅgena ↩︎

  732. DK (4: 699) adds within parentheses: utpannebhyaḥ ↩︎

  733. M G: yat kṣatriyabrāhmaṇarahitaṃ ↩︎

  734. DK: rājāpāśritāḥ ↩︎

  735. M G: rajasābhi- ↩︎

  736. M G: gṛhītavyam ↩︎

  737. M G J: rājñā ↩︎

  738. M G: tasya kośasya ↩︎

  739. M G J: samāsaṃ janam ↩︎

  740. M G: tadā yuktas ↩︎

  741. M G add: tatparaḥ ↩︎

  742. DK: anena; M G add: śūdreṇa ↩︎

  743. M G: vaiśyaśūdrayor upacāre ↩︎

  744. DK (5: 1203) suggests: -kāryasamudāyo ↩︎

  745. M G: jīvikā yair ↩︎

  746. M G: dharmāya prītiṃ ↩︎

  747. DK (5: 1203) suggests: niyogaḥ paridānam ↩︎

  748. M G J: kṛṣṭāvikṛṣṭaṃ ↩︎

  749. M G add: yadā ↩︎

  750. M G: prakṛtiḥ ↩︎

  751. M G J: nyūnatārghasya ↩︎

  752. DK (5: 1204): kālo ↩︎

  753. M G: ucyata ↩︎

  754. M G: ucyata ↩︎

  755. M G J: viṃdyāt ↩︎

  756. M G: vikreyaṃ ↩︎

  757. M G J: kāle ↩︎