०६ भिक्षा

032 शक्तितो ऽपचमानेभ्यो ...{Loading}...

शक्तितो ऽपचमानेभ्यो
दातव्यं गृहमेधिना ।
संविभागश् च भूतेभ्यः
कर्तव्यो ऽनुपरोधतः ॥ ४.३२ ॥(4)

033 राजतो धनम् ...{Loading}...

राजतो धनम् अन्विच्छेत्
संसीदन् स्नातकः क्षुधा ।
याज्यान्तेवासिनोर् वापि
न त्व् अन्यत इति स्थितिः ॥ ४.३३ ॥


  1. M G 1st ed. J: tad uktam; G 2nd ed. omits: tad yuktam; (the reading is conjectural; Jha’s translation presupposes this reading: “But this is not right.”) ↩︎

  2. M G 1st ed.: mṛtāya ↩︎

  3. M G J: śāstrāntaparyālocanayā (I follow DK 5: 1170) ↩︎

  4. M G 1st ed.: āhṛtaṃ ↩︎

  5. DK (5: 1170) suggests: -prasūtitayaḥ ↩︎

  6. M G: punar narakaikaviṃśatyā yogaḥ ↩︎

  7. M G 1st ed.: vṛtte ↩︎

  8. M G 1st ed.: dhānyadhanavatve; DK (5: 1170) suggests omitting: dhānya ↩︎