०५ आतिथ्यम्

029 आसनाशन-शय्याभिर् अद्भिर् ...{Loading}...

आसनाशन-शय्याभिर्
अद्भिर् मूल-फलेन वा ।
नाऽस्य कश् चिद् वसेद् गेहे
शक्तितो ऽनर्चितो ऽतिथिः ॥ ४.२९ ॥

030 पाषाण्डिनो विकर्मस्थान् ...{Loading}...

पाषाण्डिनो विकर्मस्थान्
बैडाल-व्रतिकाञ् शठान् ।
हैतुकान् बक-वृत्तींश् च
वाङ्-मात्रेणाऽपि नाऽर्चयेत् ॥ ४.३० ॥(4)

031 वेदविद्या-व्रत-स्नाताञ् श्रोत्रियान् ...{Loading}...

वेदविद्या-व्रत-स्नाताञ्
श्रोत्रियान् गृहमेधिनः ।
पूजयेद् +धव्य-कव्येन
विपरीतांश् च वर्जयेत् ॥ ४.३१ ॥


  1. M G: prakalpanāya ↩︎

  2. M G: satva- ↩︎

  3. M G: pākhaṇḍino ↩︎

  4. G 1st ed.: vaiśyavṛttyādi ↩︎

  5. M G 1st ed.: vidyārthaṃ jijñāsitavantaḥ; G 2nd ed: vidyārthajijñāsādivṛttāḥ ↩︎