०२ जीविका

002 अद्रोहेणैव भूतानाम् ...{Loading}...

अद्रोहेणैव भूतानाम्
अल्पद्रोहेण वा पुनः ।
या वृत्तिस् तां समास्थाय
विप्रो जीवेद् अनापदि ॥ ४.२ ॥(5)

003 यात्रामात्रप्रसिद्ध्य्-अर्थं स्वैः ...{Loading}...

यात्रामात्रप्रसिद्ध्य्-अर्थं
स्वैः कर्मभिर् अगर्हितैः ।
अक्लेशेन शरीरस्य
कुर्वीत धनसञ्चयम् ॥ ४.३ ॥(4)

004 ऋतामृताभ्याञ् जीवेत् ...{Loading}...

(ऋतादिशब्दा निर्वक्ष्यन्ते ऽग्रे।)
ऋतामृताभ्यां जीवेत् तु
मृतेन प्रमृतेन वा ।
सत्यानृताभ्याम् अपि वा
न श्ववृत्त्या कदा चन ॥ ४.४ ॥(5)

005 ऋतम् उञ्छ-शिलम् ...{Loading}...

(work for free, make money from leisure इति केचित्।)

ऋतम् उञ्छ(=सङ्ग्रहण)-शिलं(=कर्तनं) ज्ञेयम्
अमृतं स्याद् अयाचितम् ।
मृतं तु याचितं भैक्षं
प्रमृतं कर्षणं स्मृतम् ॥ ४.५ ॥

006 सत्यानृतन् तु ...{Loading}...

सत्यानृतं तु वाणिज्यं
तेन चैवाऽपि जीव्यते ।
सेवा श्ववृत्तिर् आख्याता
तस्मात् तां परिवर्जयेत् ॥ ४.६ ॥

007 कुसूल-धान्यको वा ...{Loading}...

कुसूल-धान्यको वा स्यात्
कुम्भी-धान्यक एव वा ।
त्र्यहैहिको वापि भवेद्
अश्वस्तनिक एव वा ॥ ४.७ ॥

008 चतुर्णाम् अपि ...{Loading}...

चतुर्णाम् अपि चैतेषां
द्विजानां गृहमेधिनाम् ।
ज्यायान् परः परो ज्ञेयो
धर्मतो लोकजित्तमः ॥ ४.८ ॥

009 षट्-कर्मैको भवत्य् ...{Loading}...

(पूर्वोक्त+ऋतादि-)षट्-कर्मैको भवत्य् एषां
त्रिभिर् अन्यः प्रवर्तते ।
द्वाभ्याम् एकश् चतुर्थस् तु
ब्रह्मसत्त्रेण जीवति ॥ ४.९ ॥

010 वर्तयंश् च ...{Loading}...

वर्तयंश् च शिलोञ्छाभ्याम्
अग्निहोत्र-परायणः ।
(समृद्धिसङ्कोचात्) इष्टीः पार्वायणान्तीयाः
केवला निर्वपेत् सदा ॥ ४.१० ॥

011 न लोकवृत्तम् ...{Loading}...

न लोकवृत्तं वर्तेत
वृत्तिहेतोः कथं चन ।
अजिह्माम् अशठां शुद्धां
जीवेद् ब्राह्मणजीविकाम् ॥ ४.११ ॥(5)

012 सन्तोषम् परम् ...{Loading}...

सन्तोषं परम् आस्थाय
सुखार्थी संयतो भवेत् ।
सन्तोष-मूलं हि सुखं
दुःख-मूलं विपर्ययः ॥ ४.१२ ॥(5)

013 अतो ऽन्यतमया ...{Loading}...

अतो ऽन्यतमया वृत्त्या
जीवंस् तु स्नातको द्विजः ।
स्वर्गायुष्य-यशस्यानि
व्रताणीमानि धारयेत् [मेधातिथिपाठः - स्वर्ग्यायुष्य-] ॥ ४.१३ ॥

014 वेदोदितं स्वकम् ...{Loading}...

वेदोदितं स्वकं कर्म
नित्यं कुर्याद् अतन्द्रितः ।
तद् +धि कुर्वन् यथाशक्ति
प्राप्नोति परमां गतिम् ॥ ४.१४ ॥

015 नेहेताऽर्थान् प्रसङ्गेन ...{Loading}...

नेहेताऽर्थान् प्रसङ्गेन (येन व्यसनसन्तोषो नष्येत्)
न विरुद्धेन कर्मणा।
न विद्यमानेष्व् अर्थेषु
नार्त्याम् अपि (स्थितौ) यतस् ततः [मेधातिथिपाठः - न कल्पमानेष्व् अर्थेषु] ॥ ४.१५ ॥(4)

016 इन्द्रियार्थेषु सर्वेषु ...{Loading}...

इन्द्रियार्थेषु सर्वेषु
न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां
मनसा सन्निवर्तयेत् ॥ ४.१६ ॥(5)

017 सर्वान् परित्यजेद् ...{Loading}...

सर्वान् परित्यजेद् अर्थान्
स्वाध्यायस्य विरोधिनः ।
यथा तथाध्यापयंस् तु
सा ह्य् अस्य कृतकृत्यता ॥ ४.१७ ॥(4)

018 वयसः कर्मणो ...{Loading}...

वयसः कर्मणो ऽर्थस्य
श्रुतस्याऽभिजनस्य च ।
वेष-वाग्-बुद्धि-सारूप्यम्
आचरन् विचरेद् इह ॥ ४.१८ ॥++(5)+++


  1. M G: ityādivṛttir ↩︎

  2. M G: sāmānyair asyopadeśa- ↩︎

  3. M G: vā svayaṃ ↩︎

  4. M G: na hy akurvata ātmasthitiḥ ↩︎

  5. DK (5: 1160) suggests omitting: atha vā ↩︎

  6. M G 1st ed.: loke ↩︎

  7. M G: vā ↩︎

  8. J DK (5: 1161): vā ↩︎

  9. J DK (5: 1161): jīvitavyam; G 2nd ed.: jīvet ↩︎

  10. M G: arucistavanārthaḥ ↩︎

  11. M G: svatvāt ↩︎

  12. M G: bhaikṣitam ↩︎

  13. M G J: bhaikṣyasyātma- ↩︎

  14. M G: yat ↩︎

  15. M G J: evodaka- (I follow DK 5: 1161) ↩︎

  16. DK (5: 1161) suggests: amṛtaśabde- ↩︎

  17. DK (5: 1161) suggests: apratigrahādyarthā ↩︎

  18. DK (5L 1161): naiva ↩︎

  19. M G J: evedam ṛtāmṛta- (I follow DK 5: 1161; see the same expression in the last paragraph) ↩︎

  20. M G 1st ed.: yuktimatā ↩︎

  21. M G J: pratigrāhyasyaiva karuṇayā ↩︎

  22. M G 1st ed add: yathā ↩︎

  23. M G: jātyādir ↩︎

  24. M G 1st ed.: -vṛttaṃ ↩︎

  25. M G: yāñcā yā ↩︎

  26. M G J: khalajanapadakarma (I follow DK 5: 1162) ↩︎

  27. M G 1st ed.: cātrāparimāṇaṃ ↩︎

  28. M G: kusūle ↩︎

  29. M G 1st ed.: vyavasthām āha parigraho ↩︎

  30. M G add: ‘prāptaputro ↩︎

  31. J: aprāptaputraḥ ↩︎

  32. M G 1st ed. omit: prakṛtāni ↩︎

  33. M G 1st ed.: -vāṇijyādhyāpanayājanapratigraḥāḥ ↩︎

  34. DK 5: 1165: cādhyayanādīnām ↩︎

  35. M G omit: one tatra ↩︎

  36. DK (5: 1166): nirvartate ↩︎

  37. M G 1st ed.: jyāyān varavṛttir ↩︎

  38. M G: tatra ↩︎

  39. M G: abharaṇabhedaś ↩︎

  40. DK (5: 1168) suggests: dravyāsādhyam ↩︎

  41. M G 1st ed.: vārayitum ↩︎

  42. DK (5: 1168) suggests adding: strīdhanasya ↩︎

  43. M G 1st ed.: tu ↩︎

  44. DK (5: 1169) suggests: priyaṃ ↩︎

  45. M G J: dviprayogaḥ (I follow DK 5: 1169) ↩︎

  46. M G omit: ca ↩︎

  47. M G 1st ed. omit: na ↩︎

  48. M G 1st ed.: bādhyate ↩︎

  49. M G: hi na sā yuktā (G 1st ed.: yukto) ↩︎

  50. M G add: na ca ↩︎

  51. M G: kāmyatve nānvaye ↩︎

  52. M G 1st ed.: tāvad urūpapadakatvaṃ ↩︎

  53. M G: -lābhā bhavanti ↩︎

  54. M G: kuṭumbavibhavataś ↩︎

  55. G 1st ed. omits: sārūpyam aucityam, anyasyākṛtyādeḥ sādṛśyāsaṃbhavāt | veṣaḥ keśābaraṇādivinyāsaḥ | ↩︎

  56. M G 1st ed.: nīyate ↩︎

  57. M G 1st ed.: dharmapradhānakarmānurūpo ↩︎

  58. M G 1st ed. omit: ca ↩︎