०१ आश्रमकालः

001 चतुर्थम् आयुषो ...{Loading}...

चतुर्थम् आयुषो भागम्
उषित्वाद्यं गुरौ द्विजाः ।
द्वितीयम् आयुषो भागं
कृत-दारो गृहे वसेत् ॥ ४.१ ॥