१२ मधुपर्कः

119 राजर्त्विक्-स्नातक-गुरून् प्रिय-श्वशुर-मातुलान् ...{Loading}...

राजर्त्विक्-स्नातक-गुरून्
प्रिय-श्वशुर-मातुलान् ।
अर्हयेन् मधुपर्केण
परिसंवत्सरात् पुनः ॥ ३.११९ ॥ [१०९ मेधातिथिपाठे]

120 राजा च ...{Loading}...

राजा च श्रोत्रियश् चैव
यज्ञकर्मण्य् उपस्थितौ [मेधातिथिपाठः - उपस्थिते] ।
मधुपर्केण सम्पूज्यौ
न त्व् अयज्ञ इति स्थितिः ॥ ३.१२० ॥ [११० मेधातिथिपाठे]

121 सायन् त्व् ...{Loading}...

सायं त्व् अन्नस्य सिद्धस्य
पत्न्य् अमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत्
सायं प्रातर् विधीयते ॥ ३.१२१ ॥ [१११ मेधातिथिपाठे]


  1. M G J: yathaivānyo (I follow AitB reading) ↩︎

  2. M G 1st ed.: āyuṣyam iti for āyur vai ghṛtam itivat ↩︎

  3. G 1st ed.: arcārhāḥ ↩︎

  4. M: yajñanimitte; G: yajñe nirvṛtte ↩︎

  5. M G 1st ed.: gor madhu- ↩︎

  6. M G 1st ed. omit: ācārya ↩︎

  7. M G: nirmite ↩︎

  8. G: nimantrānītau ↩︎

  9. M G: dadaditi ↩︎

  10. M G: pākayajñiyo vidhir ↩︎

  11. J: -śabdaś ↩︎

  12. M G: nanu ↩︎

  13. M G 1st ed. omit: na ca ↩︎

  14. M G: śabdair ↩︎

  15. M G 1st ed. omit: anujñāto ‘sya namaskāro ‘mantraḥ ↩︎

  16. M G: na ca for tatra ca ↩︎

  17. M G 1st ed.: viniyogasiddhir ↩︎