०२ दारयोग्यता

005 असपिण्डा च ...{Loading}...

असपिण्डा च या मातुर्
(असपिण्डा) असगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां
दारकर्मणि मैथुने [मेधातिथिपाठः - अ-मैथिनी] ॥ ३.५ ॥(5)

006 महान्त्य् अपि ...{Loading}...

(अस्य विस्तारो ऽत्र। )

महान्त्य् अपि समृद्धानि
गो-ऽजावि-धन-धान्यतः ।
स्त्रीसम्बन्धे दशैतानि
कुलानि परिवर्जयेत् ॥ ३.६ ॥

007 हीन-क्रियन् निष्-पुरुषम् ...{Loading}...

हीन-क्रियं निष्-पुरुषं
निश्-छन्दो रोमशार्शसम् ।
क्षयामयाव्य्-अपस्मारि-
श्वित्रि-कुष्ठि-कुलानि च ॥ ३.७ ॥

008 नोद्वहेत् कपिलाम् ...{Loading}...

नोद्वहेत् कपिलां कन्यां
नाऽधिकाङ्गीं न रोगिणीम् ।
नाऽलोमिकां नाऽति-लोमां
न वाचाटां न पिङ्गलाम् [मेधातिथिपाठः - वाचालां] ॥ ३.८ ॥

009 नर्क्ष-वृक्ष-नदी-नाम्नीन् नाऽन्त्य-पर्वत-नामिकाम् ...{Loading}...

नर्क्ष-वृक्ष-नदी-नाम्नीं
नाऽन्त्य-पर्वत-नामिकाम् ।
न पक्ष्य्-अहि-प्रेष्य-नाम्नीं
न च भीषण-नामिकाम् ॥ ३.९ ॥

010 अव्यङ्गाङ्गीं सौम्य-नाम्नीम् ...{Loading}...

अव्यङ्गाङ्गीं सौम्य-नाम्नीं
हंस-वारण-गामिनीम् ।
तनुलोम-केश-दशनां
मृद्व्-अङ्गीम् उद्वहेत् स्त्रियम् ॥ ३.१० ॥

011 यस्यास् तु ...{Loading}...

यस्यास् तु न भवेद् भ्राता
न विज्ञायेत वा पिता [मेधातिथिपाठः - वै(वा पिता] ।
नोपयच्छेत तां प्राज्ञः
पुत्रिकाधर्मशङ्कया ॥ ३.११ ॥

012 सवर्णाग्रे द्विजातीनाम् ...{Loading}...

सवर्णाग्रे द्विजातीनां
प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम्
इमाः स्युः क्रमशो ऽवराः ॥ ३.१२ ॥

013 शूद्रैव भार्या ...{Loading}...

शूद्रैव भार्या शूद्रस्य
सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञश् च
ताश् च स्वा चाऽग्र-जन्मनः ॥ ३.१३ ॥

014 न ब्राह्मण-क्षत्रिययोर् ...{Loading}...

न ब्राह्मण-क्षत्रिययोर्
आपद्य् अपि हि तिष्ठतोः ।
कस्मिंश् चिद् अपि वृत्तान्ते
शूद्रा भार्योपदिश्यते ॥ ३.१४ ॥

015 हीनजाति-स्त्रियम् मोहाद् ...{Loading}...

हीनजाति-स्त्रियं मोहाद्
उद्वहन्तो द्विजातयः ।
कुलान्य् एव नयन्त्य् आशु
स-सन्तानानि शूद्रताम् ॥ ३.१५ ॥

016 शूद्रावेदी ...{Loading}...

शूद्रावेदी (विवाहेन) पतत्य् अत्रेर्
उतथ्यतनयस्य च (मते)
शौनकस्य सुतोत्पत्त्या
तद्-अपत्यतया (अन्यापत्याभावे) भृगोः (मते) ॥ ३.१६ ॥

017 शूद्रां शयनम् ...{Loading}...

शूद्रां शयनम् आरोप्य
ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां
ब्राह्मण्याद् एव हीयते ॥ ३.१७ ॥

018 दैव-पित्र्यातिथेयानि तत्-प्रधानानि ...{Loading}...

दैव-पित्र्यातिथेयानि
तत्-प्रधानानि यस्य तु ।
नाऽश्नन्ति पितृ-देवास् तन्
न च स्वर्गं स गच्छति ॥ ३.१८ ॥

019 वृषलीफेन-पीतस्य निःश्वासोपहतस्य ...{Loading}...

वृषलीफेन-पीतस्य
निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य
निष्कृतिर् न विधीयते ॥ ३.१९ ॥


  1. M G 1st ed.: yā ↩︎

  2. M G 1st ed.: mātāmahī= ↩︎

  3. M G 1st ed.: pramātāmahī- ↩︎

  4. M G: saṃtatiḥ ↩︎

  5. M G 1st ed.: brāhmaṇarājanyaviṣām ↩︎

  6. M G 1st ed. omit: pañcamān mātṛta ↩︎

  7. M G 1st ed.: asuvarṇāḥ ↩︎

  8. M G: bhūmnīni ↩︎

  9. M G: vālī ↩︎

  10. M G omit: avyaṅgāṅgīṃ ↩︎

  11. M G: yady api ↩︎

  12. M G 1st ed.: ānuparibhāve ↩︎

  13. M G 1st ed omit: yā; G 2nd ed.: sā ↩︎

  14. M G: yady api ↩︎

  15. M G: vijñāyate ↩︎

  16. M G: vijñāyata ↩︎

  17. M G: avagamāt ↩︎

  18. M G: asagotrādikāyā ↩︎

  19. M G 1st ed.: kṛtā tādṛśa- ↩︎

  20. M G 1st ed.: ca guṇakarmatve ↩︎

  21. M G 1st ed.: prathamataḥ kṛta- ↩︎

  22. M G 1st ed.: kṛtāvapattyārtho ↩︎

  23. M G omit: brāhmaṇa- ↩︎

  24. M G 1st ed.: cāsvavirudhyamāne vikalpate ↩︎

  25. M G 1st ed.: siddhaḥ ↩︎

  26. M G 1st ed.: garīyaḥ syāt ↩︎

  27. M G 1st ed.: sthitayātyaye nāsty eva ↩︎

  28. M G: pāṭhāntare ↩︎

  29. M G 1st ed.: cumbanādipariphenena ↩︎

  30. M G 1st ed.: anutiṣṭhati ↩︎

  31. M G add here: yataḥ saṃbhava evātra kaiścit saptamīpañcamyau nānujñāte “saptamī pañcamī caiva mātṛtaḥ pitṛtas tathā” iti anyais tu “ūrdhvaṃ saptamāt pañcamāc ca” tatra vikalpalabhyamānā pañcamī na vivāhyā asaṃbhave tu na doṣaḥ | ↩︎