Diet

Source: TW

The MDS, like most other Indo-Aryan cosmogonies envisages all living organisms as emerging from a common ancestor, the prajApati, through several cycles of vertical descent. The MDS notices some kind of hierarchy within which these organisms with a clear suggestion of the division of life into several classes, each containing related life forms (MDS 42-49):

042 येषान् तु ...{Loading}...

येषां तु यादृषं कर्म
भूतानाम् इह कीर्तितम् ।
तत् तथा वो ऽभिधास्यामि
क्रमयोगं च जन्मनि ॥ १.४२ ॥

043 पशवश् च ...{Loading}...

पशवश् च मृगाश् चैव
व्यालाश् चोभयतोदतः ।
रक्षांसि च पिशाचाश् च
मनुष्याश् च जरायुजाः [मेधातिथिपाठः - मनुषाश् च] ॥ १.४३ ॥

044 अण्डाजाः पक्षिणः ...{Loading}...

अण्डाजाः पक्षिणः सर्पा
नक्रा मत्स्याश् च कच्छपाः ।
यानि चैवमेधातिथिपाठः - प्रकाराणि
स्थलजान्य् औदकानि च ॥ १.४४ ॥

045 स्वेदजन् दंश-मशकम् ...{Loading}...

स्वेदजं दंश-मशकं
यूका-मक्षिक-मत्कुणम् ।
ऊष्मणश् चोपजायन्ते
यच् चाऽन्यत् किं चिद् ईदृषम् ॥ १.४५ ॥

046 उद्भिज्जाः स्थावराः ...{Loading}...

उद्भिज्जाः स्थावराः सर्वे
बीज-काण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ता
बहु-पुष्प-फलोपगाः ॥ १.४६ ॥

047 अपुष्पाः फलवन्तो ...{Loading}...

अपुष्पाः फलवन्तो ये
ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश् चैव
वृक्षास् तूभयतः स्मृताः ॥ १.४७ ॥

048 गुच्छ-गुल्मन् तु ...{Loading}...

गुच्छ-गुल्मं तु विविधं
तथैव तृणजातयः ।
बीज-काण्डरुहाण्य् एव
प्रताना वल्ल्य एव च ॥ १.४८ ॥

049 तमसा बहु-रूपेण ...{Loading}...

तमसा बहु-रूपेण
वेष्टिताः कर्महेतुना ।
अन्तः-सञ्ज्ञा भवन्त्य् एते
सुख-दुःख-समन्विताः ॥ १.४९ ॥

050 एतद्-अन्तास् तु ...{Loading}...

एतद्-अन्तास् तु गतयो
ब्रह्माद्याः समुदाहृताः ।
घोरे ऽस्मिन् भूतसंसारे
नित्यं सततयायिनि ॥ १.५० ॥

An important aspect of the MDS is the acceptance of a commonality between diverse life forms animals, plants and others alike.

Secondly it recognizes a basic similarity in their ability to response to experience various sensations. This unity of all life forms as expounded by the MDS makes itself visible in the taboos regarding meat-eating and expiation of sins for destruction of life forms.

Explicitly, the killing of an animal by a brahmin solely for the purpose of eating meat is strongly banned by the MDS and violent death is said to be the divine retribution for such acts (MDS 5.37-38).
Meat from a slaughterhouse, meat of birds, pigs, garlic, onion and leeks are completely banned for a brahmin (MDS 5.11, 5.12, 5.19).
However, the brahmin may eat the meat of certain animal offered to the gods in sacrifices and whose meat is consecrated in the rites.
These include the fishes like pathina, rohita,
mammals like cows, horses, rhinos, porcupines, anteaters and hare,
and others like monitors and tortoises.

The MDS adds in a somewhat emphatically that the eating of meat according to the above prescriptions, drinking of alcoholic beverages and enjoyment of sexual pleasures are not sins.
However, it adds the caveat that abstention from excess brings great rewards nevertheless (MDS 5. 56).
Thus in the MDS we see an entirely different setup from what we may observe with the more recent Hindus.