चतुर्विंशः खण्डः
सूतकेकर्मत्यागः षोडशश्राद्धविधानवर्णनञ्च
सूतके कर्मणां त्यागः सन्ध्यादीनां विधीयते
होमः श्रौते तु कर्तव्यः शुष्कान्ने नापि वा फलैः १
अकृतं हावयेत् स्मार्ते तदभावे कृताकृतम्
२६५
कृतं वा हावयेदन्नमन्वारम्भविधानतः २
कृतमोदनशक्त्वादि तण्डुलादि कृताकृतम्
व्रीह्यादि चाकृतं प्रोक्तमिति हव्यं त्रिधा बुधैः ३
सूतके च प्रवासे वा चाशक्तौ श्राद्धभोजने
एवमादिनिमित्तेषु हावयेदिति योजयेत् ४
न त्यजेत् सूतके कर्म ब्रह्मचारी स्वकं क्वचित्
न दीक्षण्यात्परं यज्ञे न कृच्छ्रादि तपश्चरन् ५
पितर्य्यपि मृते नैषां दोषो भवति कर्हिचित्
आशौचं कर्मणोऽन्ते स्यात्र्यहं वा ब्रह्मचारिणः ६
श्राद्धमग्निमतः कार्य्यां दाहादेकादशेऽहनि
प्रत्याब्दिकं तु कुर्वीत प्रमीताहनि सर्वदा ७
द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा
सपिण्डीकरणञ्चैव एतद्वै श्राद्धषोडशम् ८
एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः
न्यूनाः संवत्सराश्चैव स्यातां षाण्मासिके तथा ९
यानि पञ्चदशाद्यानि अपुत्रस्येतराणि तु
एकस्मिन्नह्नि देयानि सपुत्रस्यैव सर्वदा १०
न योषायाः पतिर्दद्यादपुत्राया अपि क्वचित्
न पुत्रस्य पिता दद्यान्नानुजस्य तथाग्रजः ११
एकादशेऽह्नि निर्वर्त्य अर्वाग्दर्शाद्यथाविधि
प्रकुर्वीताग्निमान्पुत्रो मातापित्रोः सपिण्डताम् १२
सपिण्डीकरणादूर्द्ध्वं न दद्यात्प्रतिमासिकम्
एकोद्दिष्टेन विधिना दद्यादित्याह गौतमः १३
कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम्
प्रत्यादिकञ्च शेषेषु पिण्डाः स्युः षडिति स्थितिः १४
अर्घेऽक्षय्योदके चैव पिण्डदानेऽवनेजने
र्
२६६
तन्त्रस्य तु निवृत्तिः स्यात्स्वधावाचन एव च १५
ब्रह्मदण्डादियुक्तानां येषां नास्त्यग्निसत्क्रिया
श्राद्धादिसत्क्रियाभाजो न भवन्तीह ते क्वचित् १६
इति चतुर्विंशः खण्डः