अथैकविंशः खण्डः
अथ मृतदाहसंस्कारवर्णनम्
स्वयं होमासमर्थस्य समीपमुपसर्पणम्
तत्राप्यसक्तस्य सतः शयनाच्चोपवेशनम् १
हुतायां सायमाहुत्यांदुर्बलश्चेद्गृही भवेत्
प्रातर्होमस्तदैव स्याज्जीवेच्चच्छ्रः पुनर्न वा २
दुर्बलं स्नापयित्वा तु शुद्धचैलाभिसंवृतम्
दक्षिणाशिरसं भूमौ वर्हिष्मत्यां निवेशयेत् ३
घृतेनाभ्यक्तमाप्लाव्य सवस्त्रमुपवीतिनम्
चन्दनोक्षितसर्वाङ्गं सुमनोभिर्विभूषितम् ४
हिरण्यशकलान्यस्य क्षिप्त्वा छिद्रेषु सप्तसु
मुखष्वथापिधायैनं निर्हरेयुः सुतादयः ५
आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम्
एकोऽनुगच्छेत्तस्यार्द्धमर्द्धपथ्युत्सृजेद्भुवि ६
ऊर्द्धमादहनं प्राप्त आसीनो दक्षिणामुखः
सव्यं जान्वाच्च्य शनकैः सतिलं पिण्डदानवत् ७
अथ पुत्रादिनाप्लुत्य कुर्याद्दारुचयं महत्
भूप्रदेशे शुचौ देशे पश्चाच्चित्यादिलक्षणे ८
तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे
र्
२६२
आज्यपूर्णां स्रुचं दद्याद्दक्षिणाग्रां नसि स्रुवम् ९
पादयोरधरां प्राचीमरणीमुरसीतराम्
पार्श्वयोः शूर्पचमसे सव्यदक्षिणयोः क्रमात् १०
मुषलेन सह न्युब्जमन्तरूर्वोरुलूखलम्
चत्रौवीलीकमत्रैवमनश्रुनयनोविभीः ११
अपसव्येन कृत्वैतद्वाग्यतः पितृदिङ्मुखः
अथाग्निं सव्यजान्वक्तो दद्याद्दक्षिणतः शनैः १२
अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः
असौ स्वर्गाय लोकाय स्वाहेति यजुरीरयन् १३
एवं गृहपतिर्दग्धः सर्वं तरति दुष्कृतम्
यश्चैनं दाहयेत् सोऽपि प्रजां प्राप्नोत्यनिन्दिताम् १४
यथा स्वायुधधृक्पान्थो ह्यरण्यान्यपि निर्भयः
अतिक्रम्यात्मनोऽभीष्टं स्थानमिष्टाश्चँ विन्दति १५
एवमेषोऽग्निमान् यज्ञपात्रायुधविभूषितः
लोकानन्यानतिक्रम्य परं ब्रह्मैव विन्दति १६
इत्यैकविंशः खण्डः