१८

अष्टादशः खण्डः
अथ विवाहाग्निहोमविधानवर्णनम्
सायमादि प्रातरन्तमेकं कर्म प्रचक्षते
दर्शान्तं पौर्णमासाद्यमेकमेव मनीषीषिणः १
ऊर्द्ध्वं पूर्णाहुतेर्द्दर्शः पौर्णमासोऽपि वाग्रिमः
य आयाति स होतव्यः स एवादिरिति श्रुतिः २
ऊर्द्ध्वं पूर्णाहुतेः कुर्यात्सायं होमादनन्तरम्
वैश्वदेवन्तु पाकान्ते बलिकर्मसमन्वितम् ३
ब्राह्मणान् भोजयेत् पश्चादभिरूपान्स्वशक्तितः
यजमानस्ततोऽश्नीयादिति कात्यायनोऽब्रवीत् ४
वैवाहिकेऽग्नौ कुर्वीत सायंप्रातस्त्वतन्द्रितः
चतुर्थीकर्म कृत्वैतदेतच्छाट्यायनेर्मतम् ५
ऊर्द्ध्वं पूर्णाहुतेः प्रातर्हुत्वा तां सायमाहुतिम्
प्रातर्होमस्तदैव स्यादेष एवोत्तरो विधिः ६
पौर्णमासात्यये हव्यं होता वा यदहर्भवेत्
तदहर्ज्जुहुयादेवममावास्यात्ययेऽपि च ७
अहूयमानेऽनश्नंश्चेन्नयेत्कालं समाहितः
सम्पन्ने तु यथा तत्र हूयते तदिहोच्यते ८
आहुताः परिसंख्याय पात्रे कृत्वाहुतीः सकृत्
मन्त्रेण विधिवद् हुत्वाधिकमेवापरा अपि ९

२५७

यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत्
चतस्रस्तत्र विज्ञेयाः स्त्रीपाणिग्रहणे यथा १०
अपि वाज्ञातमित्येषा प्राजापत्यापि चाहुतिः
होतव्या त्रिविकल्पो यं प्रायश्चित्तविधिः स्मृतः ११
यद्यग्रिरग्निनान्येन सम्भवेदाहितः क्वचित्
अग्नये विविचय इति जुहुयाद्वा घृताहुतिम् १२
अग्नयेऽप्सुमते चैव जुहुयाद्वैद्युतेन चेत्
अग्नये शुचये चैव जुहुयाच्चेदनग्निना १३
गृहदाहाग्निनाग्निस्तु यष्टव्यः क्षामवान् द्विजैः
दावाग्निना च संसर्गो हृदयं यदि तप्यते १४
द्विर्भूतो यदि संसृज्येत्संसृष्टमुपशामयेत्
असंसृष्टं जागरये गिरिशर्मैवमुक्तवान् १५
न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम्
स्वगर्भसत्क्रियार्थाश्च यावच्चासौ प्रजायते १६
अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः
न हि पित्रा समानीतः पुत्रस्य भवति क्वचित् १७
यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम्
चरुं निरुप्य जुहुयात् प्रायश्चित्तं तु तस्य तत् १८
परेणाग्नौ हुते स्वार्थं परस्याग्नौ हुते स्वयम्
पितृयज्ञात्यये चैव वैश्वदेवद्वयस्य च १९
अनिष्ट्वा नवयज्ञेन नबान्नप्राशने तथा
भोजने पतितान्नस्य चरुर्वैश्वानरो भवेत् २०
स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु
पिण्डानोद्वहनात्तेषां तायाभावे तु तत्क्रमात् २१
भूतप्रवाचने पत्नी यद्यसन्निहिता भवेत्
रजोरोगादिना तत्र कथं कुर्वन्ति याज्ञिकाः २२
र्

२५८

महानसेऽन्नं या कुर्यात्सवर्णां तां प्रवाचयेत्
प्रणवाद्यपि वा कुर्यात् कात्यायनवचो यथा २३
याज्ञवास्तुनि मुष्ट्याञ्च स्तम्बे दर्भवटौ तथा
दर्भसंख्या न विहिता विष्टरास्तरणेषु च
इत्यष्टादशः खण्डः