चतुर्दशखण्डः
अथ ब्रह्मयज्ञविधिवर्णनम्
अथ तद्विन्यासोवृद्धिपिण्डानिवोत्तरांश्चतुरोवलीन्निदध्यात्
पृथिव्यै वायवे विश्वेभ्यो देवेभ्यः प्रजापतय इति सव्यत
एतेषामेकैकमद्भ्य ओषधिवनस्पतिभ्य आकाशाय कामायेत्येतेषामपि
मन्यव इन्द्राय वासुकये ब्रह्मण इत्येतेषामपि रक्षोजनेभ्य इति सर्वेषां
दक्षिणतः पितृभ्य इति चतुर्द्दश नित्या आशस्य प्रभृतयः काम्याः
सर्वेषामुभयतोऽद्भिः परिषेकः पिण्डवच्च पश्चिमा प्रतिपत्तिः १
न स्यातां काम्यसामान्ये जुहोति बलिकर्मणी
पूर्वं नित्यविशेषोक्तं जुहोति बलिकर्मणोः २
कामान्ते च भवेयातां न तु मध्ये कदाचन
नैकस्मिन् कर्मणि तते कर्माण्यत्तायते यतः ३
अग्न्यादिर्गोतमाद्युक्तो होमः शाकल एव च
अनाहिताग्नेरप्येष युज्यते बलिभिः सह ४
स्पृष्ट्वापो वीक्षमाणोऽग्निं कृताञ्जलिपुटस्ततः
वामदेव्यजपात्पूर्वं प्रार्थयेद्द्रविणोदकम् ५
आरोग्यमायुरैश्वर्य्यं धीर्धृतिः शं बलं यशः
ओजो वर्च्चः पशून् वीर्यं ब्रह्म ब्रह्मण्यमेव च ६
सौभाग्यं कर्मसिद्धिञ्च कुलज्यैष्ठ्यं सुकर्तृताम्
सर्वमेतत् सर्वसाक्षिन् द्रविणोदरिरीहिणः ७
न ब्रह्मयज्ञादधिकोऽस्ति यज्ञो न तत्प्रदानात्परमस्ति दानम्
सर्वे तदन्ताः क्रतवः सदानानान्तो दृष्टः कैश्चिदस्य द्विकस्य ८
ऋचः पठन् मधुपयः कुल्याभिस्तर्पयेत् सुरान्
घृतामृतौघकुल्याभिर्यजूंष्यपि पठन् सदा ९
सामान्यपि पठन् सोमघृतकुल्याभिरन्वहम्
मेदः कुल्याभिरपि च आथर्वाङ्गिरसः पठन् १०
र्
२५०
मांसक्षीरौदनमधुकुल्याभिस्तर्पयेत् पठन्
वाकोवाक्यं पुराणानि इतिहासानि चान्वहम् ११
ऋगादीनामन्यतममेतेषां शक्तितोऽन्वहम्
पठन्मध्वाज्यकुल्याभिः पितॄनपि च तर्पयेत् १२
ते तृप्तास्तर्पयन्त्येनं जीवन्तं प्रेतमेव च
कामचारी च भवति सर्वेषु सुरसद्मसु १३
जुर्व्वप्येनो न तं स्पृशेत् पंक्तिञ्चैव पुनाति सः
यं यं क्रतुञ्च पठति फलभाक्तस्य तस्य च १४
वसुपूर्णा वसुमती त्रिर्दानफलमाप्नुयात्
ब्रह्मयज्ञादपि ब्रह्म दानमेवातिरिच्यते १५
इति चतुर्दशखण्डः