द्वादशः खण्डः
अथ तर्पणविधिवर्णनम्
अथाद्भिस्तर्पयेद्देवान् सतिलाभिः पितॄनपि
२४७
नमोऽन्ते तर्पयामीति आदावोमीति च ब्रुवन् १
ब्रह्माणं विष्णुं रुद्रं प्रजापतिं वेदान् देवांश्छन्दांस्यृषीन् पुराणाना-
चार्यान् गन्धर्वानितरान्मासं संवत्सरं सावयवं देवीरप्सरसो देवा-
नुगान्नागान् सागरान् पर्वतान् सरितो दिव्यान् मनुष्यानितरान् मनुष्यान्
यक्षान् रक्षांसि सुपर्णान् पिशाचान् पृथिवीमोषधीः पशून् वनस्पतीन्
भूतग्रामं चतुर्विधमित्युपवीत्यथप्राचीनावीती यमं यमपुरुषान् कव्य-
वाडनलं सोमं यममर्य्यमणमनिष्वात्तान् सोमपीथान् वर्हिषदोऽथ
स्वान् पितॄन् सकृत् सकृन्मातामाहांश्चेति प्रतिपुरुषमभ्यस्येज्येष्ठ-
भ्रातृश्वशुरपितृव्यमातुलांश्च पितृवंशमातृवंशौ ये चान्ये मत्त उदक-
मर्हन्ति तांस्तर्पयामीत्ययमवसानाञ्जलिरथ छायां यथेच्छेच्छरदात-
पात्तः परः पिपासुः क्षुधितोऽलमन्नम् ।
बालो जनित्रीं जननी च बालं योषित्पुमांसं पुरुषश्च योषाम् ३
तथा सर्वाणि भूतानि स्थावराणि चराणि च
विप्रादुदकमिच्छन्ति सर्वाभ्युदयकृद्धि सः ४
तस्मात्सदैव कर्तव्यमकुर्वन्महतैनसा
युज्यते ब्राह्मणः कुर्वन्विश्वमेतद्विभर्त्ति हि ५
अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः
प्रातर्न तनुयात् स्नानं होमलोपो हि गर्हितः ६
इति द्वादशखण्डः