पञ्चमः खण्डः
अथ श्राद्धप्रकरणवर्णनम्
असकृत्वानि कर्माणि क्रियेरन् कर्मकारिभिः
प्रतिप्रयोगं नैताः स्युर्मातरः श्राद्धमेव च १
आधाने होमयोश्चैव वैश्वदेवे तथैव च
बलिकर्मणि दर्शे च पौर्णमासे तथैव च २
नवयज्ञे च यज्ञज्ञावदन्त्येवं मनीषिणः
एकमेव भवेच्छ्राद्धमेतेषु न पृथक् पृथक् ३
नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते
न सोष्यन्तीजातकर्म प्रोषितागतकर्मसु ४
विवाहादिः कर्मगणो य उक्तो गर्भाधानं शुश्रुम यस्य चान्ते
विवाहादावेकमेवात्र कुर्याच्छ्राद्धं नादौ कर्मणः कर्मणः स्यात् ५
प्रदोषे श्राद्धमेकं स्याद्गोनिष्क्रामप्रवेशयोः
न श्राद्धं युज्यते कर्त्तुं प्रथमे पुष्टिकर्मणि ६
हलाभियोगादिषु तु षट्सु कुर्यात्पृथक्पृथक्
प्रतिप्रयोगमप्येवानादावेकन्तु कारयेत् ७
वृहत्पत्रक्षुद्रपशुस्वस्त्यर्थं परिविन्यतोः
सूर्येन्द्वोः कर्मणी ये तु तयोः श्राद्धं न विद्यते ८
र्
२३८
न दशाग्रन्थिके चैव विषवद्दष्टकर्मणि
कृमिदष्टचिकित्सायां नैव शेषेषु विद्यते ९
गणशः क्रियमाणेषु मातृभ्यः पूजनं सकृत्
सकृदेव भवेच्छ्राद्धमादौ न पृथगादिषु १०
यत्र तत्र भवेच्छ्राद्धं तत्र तत्र च मातरः
प्रासङ्गिकमिदं प्रोक्तमतः प्रकृतमुच्यते ११
इति पञ्चमः खण्डः