गौतमः

गौतम स्मृतिः
श्रीगणेशाय नमः
प्रथमोऽध्यायः
अथाचारवर्णनम्
वेदो धर्ममूलं तद्विदाञ्च स्मृतिशीले दृष्टो धर्मव्यतिक्रमः साहसञ्च महतां
न तु दृष्टोऽर्थोवरदौर्बल्यात्तुल्यबलविरोधे विकल्पः । उपनयनं
ब्राह्मणस्याष्टमे नवमे पञ्चमे वा काम्यं गर्भादिः सङ्ख्यावर्षाणां
तद्द्वितीयं जन्म । तद्यस्मात्स आचार्यो वेदानुवचनाच्च । एका-
दशद्वादशयोः क्षत्रियवैश्ययोः । आषोडशाद्ब्राह्मणस्यापतिता सा-
वित्री द्वाविंशतेराजन्यस्य ह्यधिकाया वैश्यस्य । मौञ्जीज्यामौर्वी-
सौत्र्यो मेखलाः क्रमेण कृष्णरुरुवस्ताजिनानि वासांसि शाण-
क्षौमचीरकुतपाः सर्वेषां कार्पासञ्चाविकृतम् । काषायमप्येके ।
वार्क्षं ब्राह्मणस्य माञ्जिष्ठहारिद्रे इतरयोः वैल्वपालाशौ ब्राह्मणस्य
दण्डावश्वत्थपैलवौ शेषे यज्ञिया वा सर्वेषामपीरिता यूपचक्राः
सवल्कला मूर्द्धललाटनासाग्रप्रमाणाः । मुण्डजटिलशिखाजटाश्च
। द्रव्यहस्त उच्छिष्टोऽनिधायाचामेद्द्रव्यशुद्धिः परिमार्जन प्रदाह-
तक्षणनिर्णजनानि तैजसमार्त्तिकदायवतान्तवानां तैजसवदुपलमणि-
शङ्खशुक्तीनां दारुवदस्थिभूम्योरावपनञ्च भूमेश्चैलवद्रज्जुविदलचर्म-
णामुत्सर्गोवात्यन्तोपहतानाम् । प्राङ्मुखउदङ्मुखोवा शौचमारभेत् ।
शुचौ देशआसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवी-
त्यामणिन्धनात् पाणी प्रक्षाल्यवाग्यतोहृदयंस्पृशंस्त्रिश्चतुर्वापआचा-
मेद्विः प्रमृज्यात्पादौ चाभ्युक्षेत्खानि चोपस्पृशेच्छीर्षण्यानि मूर्द्धानि च
दद्यात् । सुप्त्वा भुक्त्वा क्षुत्वा च पुनः । दन्तश्लिष्टेषु दन्तवदन्यत्र
जिह्वाभिमर्षणात् । प्राक्च्युतेरित्येके । च्युतेरास्राववद्विद्यान्निगिरन्नेव
तच्छुचिः । न मुख्याविप्रुष उच्छिष्टं कुर्वन्ति ताश्चेदङ्गे निपतन्ति ।
लेपगन्धापकर्षणे शौचममेध्यस्य । तद्वद्भिः पूर्वं मृदा च मूत्रपुरीष-
७३७
रेतोविस्रंसनाभ्यवहारसंयोगेषु च यत्र चाम्नायोविदध्यात् । पाणिना
सव्यमुपसंगृह्याङ्गुष्ठमधीहि भोइत्यामन्त्रयेत गुरुः । तत्र चक्षुर्मनः
पाणोपस्पर्शनं दर्भैः प्राणायामास्त्रयः पञ्चदशमात्राः प्राक्कूलेष्वासनञ्च
ॐपूर्वा व्याहृतयः पञ्चसप्तान्ताः । गुरोः पादोपसंग्रहणं प्रातर्ब्रह्मा-
नुवचनेचाद्यन्तयोरनुज्ञात उपविशेत् । प्राङ्मुखोदक्षिणतः शिष्य
उदङ्मुखोवा सावित्रीञ्चानु वचनमादितो ब्रह्मणआदाने ॐकारस्या-
ऽन्यत्रापि । अन्तरागमने पुनरुपसदनं श्वनकुलसर्पमण्डूकमार्ज्जाराणां
त्र्यहमुपवासोविप्रवासश्च प्राणायामा घृतप्राशनञ्चेतरेषाम् ।
श्मशानाध्ययने चैवम् ।
इति गौतमीये धर्मशास्त्रे प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अथ ब्रह्मचारिधर्मवर्णनम्
प्रागुपनयनात्कामचारावादभक्षोऽहुतोऽब्रह्मचारी यथोपपादमूत्रपुरीषो
भवति नास्याचमनकल्पो विद्यतेऽन्यत्रापमार्जनप्रधावनावोक्षणेभ्यो न
तदुपस्पर्शनाशौचं नत्वेवैनमग्नि हवनवलिहरणयोर्नियुञ्ज्यान्न ब्रह्मा-
भिव्याहारयेदन्यत्र स्वधानिनयनात् । उपनयनादिनियमः । उक्तं
ब्रह्मचर्यमग्नीन्धनभैक्षचरणे सत्यवचनमपामुपस्पर्शनम् । एके गोदा-
नादि । बहिः सन्ध्यार्थञ्चातिष्ठेत् पूर्वमासीतोत्तरां सज्योतिष्या ज्यो-
तिषो दर्शनाद्वाग्यतो नादित्यमीक्षेत । वर्जयेन्मधुमांसगन्धमाल्यदि-
वास्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवाद्यवादनस्ना-
नदन्तधावनहर्षनृत्यगीतपरिवादभयानि गुरुदर्शने कर्णप्रावृतावश-
क्थिकायाश्रयणपादप्रसारणानि निष्ठीवितहसितविजृम्भितास्फोटना-
नि स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायां द्यूतं हीनवर्णसेवामदत्तादानं हिंसां
आचार्यतत्पुत्रस्त्रीदीक्षितनामानि शुष्कां वाचं मद्यं नित्यं ब्राह्मणः ।
अधः शय्याशायी पूर्व्वोत्थायी जघन्यसम्बेशी वाग्वाहूदरसंयतः ।
र्

७३८

नामगोत्रे गुरोः समानतो निर्द्दिशेत् । अर्च्चिते श्रेयसि चैवम् । शय्या-
सनस्थानानि विहाय प्रतिश्रवणमभिक्रमणं वचनादृष्टेनाधःस्थाना-
सनस्तिर्य्यग्वा तत्सेवायाम् । गुरुदर्शने चोत्तिष्ठेत् गच्छन्त मनुव्रजे-
त्कर्म विज्ञाप्याख्यायाहूताध्यायी युक्तः प्रियहितयोस्तद्भार्यापुत्रेषु चै-
वम् । नोच्छिष्टाशनस्नपनप्रसाधनपादप्रक्षालनोन्मर्दनोपसेंग्रहणानि
। विप्रोष्योपसंग्रहणं गुरुभार्याणां तत्पुत्रस्य च । नैके युवतीनां ।
व्यवहारप्राप्तेन सार्ववर्णिकं भैक्षचरणमभिशस्तपतितवर्जं । आदि-
मध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुपूर्वेण । आचार्यज्ञातिगुरु-
ष्वलाभेऽन्यत्र । तेषां पूर्वं परिहरन्निवेद्य गुरवेऽनुज्ञातोभुञ्जीत । अस-
न्निधौ तद्भार्यापुत्रसब्रह्मचारिसद्भ्यः । वाग्यतस्तृप्यन्नलोलुप्यमानः
सन्निधायोदकं स्पृशेत् । शिष्यशिष्टिरवधेनाशक्तोरज्जुवेणुविदलाभ्यां
तनुभ्यामन्येन घ्नन् राज्ञा शास्यः । द्वादशवर्षाण्येकैकवेदे ब्रह्मचर्यं
चरेत् प्रतिद्वादशवर्षेषु ग्रहणान्तं वा । विद्यान्ते गुरुरर्थेन निमन्त्र्यः ।
ततः कृतानुज्ञानस्य स्नानम् । आचार्यः श्रेष्ठोगुरुणां मातेत्येके ।
इति गौतमीये धर्मशास्त्रे द्वितीयोऽध्यायः
तृतीयोऽध्यायः
अथ ब्रह्मचारि प्रकरणवर्णनम्
तस्याश्रमविकल्पमेके ब्रुवते ब्रह्मचारी गृहस्थोभिक्षुर्वैखानस इति तेषां
गृहस्थो योनिरप्रजनत्वादितपरेषाम् । तत्रोक्तं ब्रह्मचारिणआचार्य्या-
धीनत्वमात्रं गुरोः कर्मशेषेण जपेत् गुर्वभावे तदपत्यवृत्तिस्तदभावे वृद्धे
सब्रह्मचारिण्यग्नौ वा । एवं वृत्तोब्रह्मलोकमवाप्नोति जितेन्द्रियः ।
उत्तरेषाञ्चैतदविरोधी अनिचयो भिक्षुरूर्ध्वरेता ध्रुवशीलो वर्षासु
भिक्षार्थो ग्राममियात् । जघन्यमनिवृत्तञ्चरेत् । निवृत्ताशीर्वाक्चक्षुः
कर्मसंयतः । कौपीनाच्छादनार्थं बालोबिभृयात् । प्रहीणमेके निर्ण-
जनाविप्रयुक्तं । औषधिवनस्पतीनामङ्गमुपाददीत । न द्वितीया-

७३९

मुपहर्त्तुं रात्रिं ग्रामे वसेत् । मुण्डीशिखी वा वर्जयेज्जीवबधम् ।
समाभूतेषु हिंसानुग्रहयोरनारती । वैखानसो वने मूलशफीला तपः
शीलः श्रामणकेनाग्निमाधायाग्राम्यभोजी देवपितृमनुष्यभूतर्षिपूजकः
सर्व्वातिथिः प्रतिषिद्धवर्जं भैक्षमप्युपयुञ्जीत न फालकृष्टमधितिष्ठेत्
ग्रामञ्च न प्रविशेज्जटिलश्चीराजिनवासा नातिशयं भुञ्जीत । एकाश्रम्यं
त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थस्य ।
इति गौतमीये धर्मशास्त्रे तृतीयोऽध्यायः
चतुर्थोऽध्यायः
अथ विवाहप्रकरणवर्णनम्
गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वां यवीयसीम् । असमानप्रव-
रैर्विवाहऊर्ध्वं सप्तमात् पितृबन्धुभ्योवीजिनश्च मातुबन्धुभ्यः पञ्चमात्
। ब्राह्मोविद्याचारित्रबन्धुशीलसम्पन्नाय दद्यादाच्छाद्यालङ्कृतां संयो-
गमन्त्रः प्राजापत्ये सहधर्मञ्चरतामिति आर्षे गोमिथनं कन्यावते दद्या-
दन्तर्वेद्यृत्विजे दानं दैवोऽलङ्कृत्येच्छन्त्या स्वयं संयोगो गान्धर्वोवि-
त्तेनानतिस्त्रीमतामासुरः प्रसह्यादानाद्राक्षसोऽसंविज्ञानोपसङ्गमना-
त्पैशाचः । चत्वारो धर्म्याः प्रथमाः षडित्येके । अनुलोमानन्तरैका-
न्तरद्व्यन्तरासु जाताः सवर्णाम्वष्ठोग्रनिषाददौष्मन्तपारशवाः । प्रति-
लोमासु सूतमागधायोगवक्षत्तृवैदेदकचाण्डालाः । ब्राह्मण्यजन-
त्पुत्रान् वर्णभ्य आनुपूर्व्यात् ब्राह्मणसूतमागधचाण्डालान् तेभ्य एव
क्षत्रिया मूर्धावषिक्तक्षत्रियधीवरपुक्कशान् तेभ्य एव वैश्या भृज्ज-
कण्ठकमाहिष्यवैश्यवैदेहान् तेभ्य एव पारशवयवनकरण शूद्रान्
शूद्रेत्येके । वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमेन पञ्चमेन चाचा-
र्याः । सृष्ट्यन्तरजातानाञ्च प्रतिलोमास्तु धर्महीनाः शूद्रायाञ्च अस-
मानायाञ्च शूद्रात्पतितवृत्तिरन्त्यः पापिष्ठ । पुनन्ति साधवः पुत्रास्त्रि-
पौरुषानार्षाद्दश दैवाद्दशैव प्राजापत्याद्दशपूर्वान् दशावरानात्मानञ्च
र्

७४०

ब्राह्मीपुत्राः ।
इति गौतमीये धर्मशास्त्रे चतुर्थोऽध्यायः
पञ्चमोऽध्यायः
अथ गृहस्थाश्रमवर्णनम्
ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवजम् । देवपितृमनुष्यभूतर्षिपूजको-
नित्यस्वाध्यायः । पितृभ्यश्चोदकदानं यथोत्साहमन्यद्भार्यादिरग्नि-
र्दायादिर्वा । तस्मिन् गृह्याणि देवपितृमनुष्ययज्ञाः स्वाध्यायश्च ।
बलिकर्माग्नावग्निर्धन्वन्तरिर्विश्वे देवाः प्रजापतिः स्विष्टिकृदिति होमः
। दिग्देवताभ्यश्च यथा स्वद्वारेषु मरुद्भ्यो गृहदेवताभ्यः प्रविश्य ब्रह्मणे
मध्ये अद्भ्य उदकुम्भे आकाशायेत्यन्तरीक्षे नक्तञ्चरेभ्यश्च सायम् । स्व-
स्तिवाच्यभिक्षादानप्रश्नपूर्वन्तु ददातिषु चैवं धर्मेषु । समद्विगुण-
साहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगोभ्यः । गुर्व-
र्थनिवेशौषधार्थ वृत्तिक्षीणयक्ष्यमाणाध्यायनाध्वसंयोगवैश्वजितेषु द्र-
व्यसंविभागो बहिर्वेदि भिक्षमाणेषु कृतान्नमितरेषु । प्रतिश्रुत्याप्य-
धर्मसंयुक्ताय न दद्यात् । क्रुद्धहृष्टभीतार्त्तलुब्धबालस्थविरमूढमत्तो-
न्मत्तवाक्यान्यनृतान्यपातकानि । भोजयेत्पूर्वमतिथिकुमारव्याधित-
गर्भिणीसुवासिनीस्थविरान् जघन्यांश्च । आचार्यपितृसखीनान्तु
निवेद्य वचनक्रियाऋत्विगाचार्यश्वशुरपितृव्यमातुलानामुपस्थाने म-
धुपर्कः सम्वत्सरे पुनः पूजिता यज्ञविवाहयोरर्वाक् राज्ञश्च श्रोत्रियस्य
। अश्रोत्रियस्यासनोदके श्रोत्रियस्य तु पाद्यमर्घ्यमन्नविशेषांश्च प्रका-
रयेन्नित्यं वा संस्कारविशिष्टं मध्यतोऽन्नदानमवैद्य साधुवृत्ते विपरीते
तु तृणोदकभूमिः स्वागतमन्ततः पूज्यानत्याशश्चशय्यासनावसथानु-
व्रज्योपासनानि सदृक्श्रेयसोः समान्यल्पशोऽपि हीने असमान-
ग्रामोऽतिथिरेकरात्रिकोऽधिवृक्षसूर्योपस्थायी कुशलनामयारोग्याणा-
मनुप्रश्नोत्थं शूद्रस्याब्राह्मणस्यानतिथिरब्राह्मणोयज्ञे संवृतश्चेत् भोज-

७४१

नन्तु क्षत्रियस्योर्द्ध्वं ब्राह्मणेभ्योऽन्यान् भृत्यैः सहानृशंसार्थमानृशं
सार्थम् । इति गौतमीये धर्मशास्त्रे पञ्चमोऽध्यायः
षष्ठोऽध्यायः
अथ गृहस्थाश्रमकर्तव्यवर्णनम्
पादोपसंग्रहणं गुरुसमवायेऽन्वहम् । अभिगम्य तु विप्रोष्य मातृ-
पितृतद्वन्धूनां पूर्वजानां विद्यागुरूणां तत्तद्गुरूणाञ्च सन्निपाते परस्य ।
नाम प्रोच्यामयमित्यभिवादोऽज्ञसमवाये स्त्रीपुंयोगेऽभिवादतोऽनिय-
ममेके नाविप्रोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनां नोपसंग्रहणं
भ्रातृभार्याणां श्वश्र्वाश्च । ऋत्विक्श्वशुरपितृव्यमातुलानान्तु यवी-
यसां प्रत्युत्थानमनभिवाद्यास्तथान्यः पूर्वः पौरोऽशीतिकावरः शूद्रो-
ऽप्यपत्यसमेनावरोऽप्यार्यः शूद्रेण नाम चास्य वर्जयेद्राज्ञश्चाजपः प्रेष्यो
भो भवन्निति वयस्यः समानेऽहनि जातो दशवर्षवृद्धः पौरः पञ्चभिः
कलाभरः श्रोत्रियश्चारणस्त्रिभिः राजन्यो वैश्यकर्म विद्याहीनोदीक्षि-
तस्य प्राक्क्रयात् । वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि पर-
बलीयांसि श्रुतन्तु सर्वेभ्योगरीयस्तन्मूलत्वाद्धर्मस्य श्रुतेश्च । चक्रि-
दशमीस्थाणुग्राह्यवधूस्नातकराजभ्यः पथोदानं राज्ञा तु श्रोत्रियाय
श्रोत्रियाय ।
इति गौतमीये धर्मशास्त्रे षष्ठोऽध्यायः
सप्तमोऽध्यायः
अथापद्धर्मवर्णनम्
आपत्कल्पो ब्राह्मणस्याब्राह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा समाप्ते-
र्ब्राह्मणो गुरुर्याजनाध्यापनप्रतिग्रहाः सर्वेषां पूर्वः पूर्वो गुरुस्तदलाभे
क्षत्रवृत्तिस्तदलाभे वैश्यवृत्तिः । तस्यापण्यं गन्धरसकृतान्नतिलशा-
र्

७४२

णक्षौभाजिनानि रक्तनिर्णिक्ते वाससी क्षीरञ्च सविकारं मूलफलपुष्पौ-
षधमधुमांसतृणोदकापथ्यानि पशवश्च हिंसासंयोगे पुरुषवशाकु-
मारीहेतवश्च नित्यं भूमिव्रीहियवाजाव्यश्च ऋषभधेन्वनडुहश्चैके ।
विनिमयस्तु रसानां रसैः पशूनाञ्च न लवणाकृतान्नयोस्तिलानाञ्च
समेनामेन तु पक्वस्य संप्रत्यर्थे सर्वधातुवृत्तिरशक्तावशूद्रेण तदप्येके
प्राणसंशये तद्वर्णसङ्करोऽभक्ष्यनियमस्तु प्राणसंशये ब्राह्मणोऽपि
शस्त्रमाददीत राजन्यो वैश्यकर्म वैश्यकर्म ।
इति गौतमीये धर्मशास्त्रे सप्तमोऽध्यायः
अष्टमोऽध्यायः
अथ संस्कारवर्णनम्
द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतस्तयोश्चतुर्विधस्य मनुष्य-
जातस्यान्तः संज्ञानाञ्चलनपतनसर्पणानामायत्तं जीवनं प्रसूतिरक्षण-
मसङ्करो धर्मः । स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वाकोवा-
क्येतिहासपुराणकुशलस्तदपेक्षस्तदवृत्तिश्चत्वारिंशता संस्कारैः सं-
स्कृतस्त्रिषु कर्मस्वभिरतः षट्सु वासामयचारिकेष्वभिविनीतः
षड्भिः परिहार्यो राज्ञा वध्यश्चावध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरि-
वाद्यश्चापरिहार्यश्चेति । गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनाम-
करणान्नप्राशनचौडोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारि-
णीसंयोगः पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषा-
ञ्चाष्टकापार्वणश्राद्धश्रावण्याग्रहायणीचैत्राश्वयुजीति सप्त पाकयज्ञ-
संस्था अग्न्याधेयमग्निहोत्रदर्शपौर्णमासावग्रयणं चातुर्मास्य निरूढ-
पशुबन्धसौत्रामणीति सप्त हरिर्यज्ञसंस्था अग्निष्टोमोऽत्यग्निष्टोम उक्थः
षोडशि वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाइत्येते चत्वा-
रिंशत् संस्काराः । अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया
शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति यस्यैते न चत्वारिंशत् सं-

७४३

स्कारा नवाष्टावात्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति
। यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्रह्मणः
सायुज्यं सालोक्यञ्च गच्छति गच्छति ।
इति गौतमीये धर्मशास्त्रेऽष्टमोऽध्यायः
नवमोऽध्यायः
अथ कर्तव्याकर्तव्यवर्णनम्
स विधिपूर्वं स्नात्वा भार्यामभिगम्य यथोक्तान् गृहस्थधर्मान् प्रयुञ्जान्
इमानि व्रतान्यनुकर्षेत् स्नातकोनित्यं शुचिः सुगन्धः स्नानशीलः सति
विभवे न जीर्णमलवद्वासाः स्यान्न रक्तमलवदन्यधृतं वा वासो
विभृयान्न स्रगुपानहौ निर्णिक्तमशक्तौ न रूढश्मश्रुरकस्मान्नाग्निमपश्च
युगपद्धारयेन्नाञ्जलिना पिबेन्न तिष्ठन्नुद्धृतोदकेनाचामेन्न शूद्राशुच्येक-
पाण्यावर्जितेन न वाय्वग्निविप्रादित्यापोदेवतागाश्च प्रतिपश्यन् वा
मूत्रपुरीषामेध्यान्युदस्येन्नैव देवताः प्रति पादौ प्रसारयेन्न पर्णलो-
ष्ट्राश्मभिर्मूत्रपुरीषापकर्षणं कुर्यान्न भस्मकेशतुषकपालान्यधितिष्ठेन्न
म्लेच्छाशुच्यधार्मिकैः सह सम्भाषेत तम्भाष्य पुण्यकृतोमनसा
ध्यायेद्ब्राह्मणेन वा सह सम्भाषेत । अधेनुं धेनुभव्येति ब्रूयादभद्रं
भद्रमिति कपालं भगालमिति मणिधनुरितीन्द्रधनुः । गां धयन्तीं
परस्मै नाचक्षीत नचनां वारयेन्न मिथुनीभूत्वा शौचं प्रति विलम्बेत न
च तस्मिन् शयने स्वाध्यायमधीयीत नचापररात्रमधीत्य पुनः
प्रतिसम्विशेन्नाकल्पां नारीमभिरमयेन्न रजस्वलां नचैनां श्लिष्येन्न
कन्यामग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसाव-
लेखनभार्यासहभोजनाञ्जत्यवेक्षणकुद्वारप्रवेशनपादधावनासन्दिग्ध-
भोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्यवस्थानानि च
वर्जयेन्न सन्धिग्धां नावमधिरोहेत्सर्वतएवात्मानं गोपायेन्न प्रावृत्य
शिरोऽहनि पर्यटेत् प्रावृत्य तु रात्रौ मूत्रोच्चारे च न भूमावनन्तर्धाय
र्

७४४

नाराच्चावसथान्न भस्मकरीषकृष्टच्छायापथिकाम्येषु उभे मूत्रपुरीषे
दिवा कुर्यादुदङ्मुखः सन्ध्ययोश्च रात्रौ तु दक्षिणामुखः पालाशमासनं
पादुके दन्तधावनमिति वर्जयेत । सोपानत्कश्चाशनासनशयनाभि-
वादननमस्कारान् वर्जयेत् । न पूर्वाह्णमध्यन्दिनापराह्णानफलान् कु-
र्याद्यथाशक्ति धर्माथकामेभ्यस्तेषु च धर्मोत्तरः स्यान्न नग्नां परयो-
षितमीक्षेत न पदासनमाकर्षेन्न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि
कुर्याच्छेदनभेदनविलिखनविमर्दनावस्फोटानि नाकस्मात् कुर्यान्नो-
परिवत्सतन्त्रीं गच्छेन्न जलङ्कुलः स्यान्न यज्ञमवृतोगच्छेद्दर्शनाय तु कामं
न भक्ष्यानुत्सङ्गे भक्षयेन्न रात्रौ प्रेष्याहृतमुद्धृतस्नेहविलपनपिण्या-
कमथितप्रभृतीनि चात्रवीर्याणि नाश्नीयात्सायं प्रातस्त्वन्नमभिपूजित-
मनिन्दन् भुञ्जीत न कदाचिद्रात्रौ नग्नः स्वपेत् स्नायाद्वा यच्चात्मवन्तो
वृद्धाः सम्यग्विनीता दम्भलोभमोहवियुक्ता वेदविदआचक्षते तत्स-
माचरेत् योगक्षेमार्थमीश्वरमधिगच्छेन्नान्यमन्यत्र देवगुरुधार्मिकेभ्यः
प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्य्यजनभूयिष्ठमनलसमृद्धं
धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत प्रशस्तमङ्गल्यदेवतायतन-
चतुष्पथादीन् प्रदक्षिणमावर्तेत । मनसा वा तत्समग्रमाचारमनुपा-
लयेदापत्कल्पः । सत्यधर्मा आर्यवृत्तः शिष्टाध्यापकशौचशिष्टः श्रु-
तिनिरतः स्यान्नित्यमहिंस्रो मृदु दृढकारी दमदानशीलएवमाचारो
मातापितरौ पूर्वापरान् सम्बन्धान् दुरितेभ्यो मोक्षयिष्यन् स्नातकः
शश्वद्ब्रह्मलोकान्न च्यवते न च्यवते ।
इति गौतमीये धर्मशास्त्रे नवमोऽध्यायः
दशमोऽध्यायः
अथ वर्णानां वृत्तिवर्णनम्
द्विजातीनामध्ययनमिज्या दानं ब्राह्मणस्याधिकाः प्रवचनयाजन-
प्रतिग्रहाः पूर्वेषु नियमस्त्वाचार्यज्ञातिप्रियगुरुधनविद्याविनिमयेषु ब्र-

७४५

ह्मणः सम्प्रदानमन्यत्र यथोक्तात् कृषिवाणिज्ये चास्वयं कृते कुसीदञ्च
। राज्ञोऽधिकं रक्षणं सर्वभूतानां न्याय्यदण्डत्वं बिभृयात् ब्राह्मणान्
श्रोत्रियान् निरुत्साहांश्च ब्राह्मणानकरांश्चोपकुर्वाणांश्च योगश्च विजये भये
विशेषेण चर्या च रथधनुर्भ्यां संग्रामे संस्थानमनिवृत्तिश्च न दोषो-
हिंसायामाहवेऽन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखो-
पविष्ठस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः क्षत्रियश्चेदन्यस्तमुपजी-
वेत्तद्वृत्तिः स्यात् जेता लभेत सांग्रामिकं वित्तं वाहनन्तु राज्ञउद्धार-
श्चापृथग्जयेऽन्यत्तु यथार्हं भाजयेद्राजा राज्ञे बलिदानं कर्षकैदशमष्टमं
षष्ठं वा पशुहिरण्ययोरप्येके पञ्चाशद्भागं विंशतिभागः शुक्लः पण्ये
मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षष्ठं तद्रक्षणधर्मित्वात्तेषु तु
नित्ययुक्तः स्यादधिकेन वृत्तिः शिल्पिनोमासि मास्येकैकं कर्म
कुर्युरेतेनात्मानोपजीविनो व्याख्याता नौचक्रीवन्तश्च भक्तं तेभ्यो
दद्यात्पण्यं वणिग्भिरर्घापचये न देयं प्रणष्टमस्वामिकमधिगम्य राज्ञे
प्रब्रूयुर्विख्याप्य सम्वत्सरं राज्ञा रक्ष्यमूर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः
स्वामी ऋक्थक्रयसम्विभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं
क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोर्निध्यधिगमो राजधनं न
ब्राह्मणस्याभिरूपस्याब्राह्मणो व्याख्यातः षष्ठं लभेतेत्येके चौरहृ-
तमुपजित्य यथास्थानं गमयेत्कोशाद्वा दद्याद्रक्ष्यं बालधनमाव्य-
वहारप्रापणात्समावृत्तेर्वा । वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकु-
सीदम् । शूद्रश्चतुर्थो वर्ण एकजातिस्तस्यापि सत्समक्रोधः शौच-
माचमनार्थे पाणिपादप्रक्षालनमेवैके श्राद्धकर्म भृत्यभरणं स्वदारवृत्ति
परिचर्या चोत्तरेषां तेभ्यो वृत्तिं लिप्सेत जीर्णान्युपानच्छत्रवासः कूर्च्चा-
न्युच्छिष्टाशनं शिल्पवृत्तिश्च यञ्चायमाश्रितोभर्त्तव्यस्तेन क्षीणोऽपि तेन
चोत्तरस्तदर्थोऽस्य निचयः स्यादनुज्ञातोऽस्य नमस्कारोमन्त्रः पाकयज्ञैः
स्वयं यजेतेत्येके । सर्वे चोत्तरोत्तरं परिचरेयुरार्यानार्ययोर्व्यतिक्षेपे
कर्मणः साम्यं साम्यम् ।
र्

७४६

इति गौतमीये धर्मशास्त्रे दशमोऽध्यायः
एकादशोऽध्यायः
अथ राजधर्मवर्णनम्
राजा सर्वस्येष्टे ब्राह्मणवर्जं साधुकारी स्यात् साधुवादी त्रय्यामा-
न्वीक्षिक्याञ्चाभिविनीतः शुचिर्जितेन्द्रियो गुणवत्सहायोपायसम्पन्नः
समः प्रजासु स्याद्धितञ्चासां कुर्वीत तमुपर्यासीनमधस्था उपासीरन्नन्ये
ब्राह्मणेभ्यस्तेऽप्येनं मन्येरन् वर्णानाश्रमांश्च न्यायतोऽभिरक्षेच्चलतश्चैनान्
स्वधर्मे स्थापयेद्धर्मस्थो ह्यंशभाग्भवतीति विज्ञायते ब्राह्मणञ्च
पुरोदधीत विद्याभिजनवाग्रूपवयः शीलसम्पन्नं न्यायवृत्तं तपस्विनं
तत्प्रसूतः कर्माणि कुर्वीत ब्रह्मप्रसूतं हि क्षत्रमृध्यते न व्यथत इति च
विज्ञायते यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत तदधीनमपि
ह्येके योगक्षेमं प्रतिजानते शान्तिपुण्याहस्वस्त्ययनायुष्यमङ्गलसं-
युक्तान्याभ्युदयिकानि विद्वेषिणां सम्बलनमभिचारद्विषद्व्याधिसं-
युक्तानि च शालाग्नौ कुर्याद्यथोक्तमृत्विजोऽन्यानि तस्य व्यवहारो वेदो
धर्मशास्त्राण्यङ्गान्युपवेदाः पुराणं देशजातिकुलधर्माश्चाम्लायैरवि-
रुद्धाः प्रमाणं कृषिवणिक्पाशुपाल्यकुसीदकारवः स्वे स्वे वर्गे तेभ्यो
यथाधिकारमर्थान् प्रत्यवहृत्य धर्मव्यवस्था न्यायाधिगमे तर्को-
ऽभ्युपायस्तेनाभ्यूह्य यथास्थानं गमयेद्विप्रतिपत्तौ त्रयीविद्यावृद्धेभ्यः
प्रत्यवहृत्यनिष्ठां गमयेदथाहास्य निःश्रेयसं भवति ब्रह्मक्षत्रेण सम्प्रवृत्तं
देवपितृमनुष्यान् धारयतीति विज्ञायते दण्डोदमनादित्याहुस्तेना-
दान्तान् दमयेद्वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः
शेषेण विशिष्टदेशजातिकुलरूपायुः श्रुतवृत्तवित्तसुखमेधसो जन्म
प्रतिपद्यन्ते विष्वमो विपरीता नश्यन्ति तानाचार्योपदेशोदण्डश्च
पालयते तस्माद्राजाचार्यावनिन्द्यावनिन्द्यौ ।
इति गौतमीये धर्मशास्त्रे एकादशोऽध्यायः

७४७

द्वादशोऽध्यायः
अथ विविधपापकरणे दण्डविधानवर्णनम्
शूद्रोद्विजातीनभिसन्धायाभिहत्य च वाग्दण्डपारुष्याभ्यामङ्गं मोच्यो
येनोपहन्यादार्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणञ्च गोप्ता चेद्वधो-
ऽधिकोऽथाहास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे
जिह्वाच्छेदो धारणे शरीरभेद आसनशयनवाक्पथिषु समप्रेप्सुदेण्ड्यः
शतम् । क्षत्रियोब्राह्मणाक्रोशे दण्डपारुष्ये द्विगुणमध्यर्ध्वं वैश्यो-
ब्राह्मणक्षत्रिये पञ्चाशत्तदर्द्धं वैश्ये न शूद्रे किञ्चित् ब्राह्मणराजन्यवत्
क्षत्रियवैश्यावष्टापाद्यं स्तेयकिल्विषं शूद्रस्य द्विगुणोत्तराणीतरेषां
प्रतिवण विदुषोऽतिक्रमे दण्डभूयस्त्वं फलहरितधान्यशाकादाने
पञ्चकृष्णलमल्पे पशुपीडिते स्वामिदोषः पालसंयुक्ते तु तस्मिन् पथि
क्षेत्रेऽनावृते पालक्षेत्रिकयोः पञ्च माषा गवि षडुष्ट्रे खरोऽश्वमहिष्यो-
र्दशाजाविषु द्वौ द्वौ सर्वविनाशे शतं शिष्टाकरणे प्रतिषिद्धसेवायाञ्च
नित्यं चेलपिण्डादूर्ध्वं स्वहरणञ्च गोऽग्न्यर्थे तृणमेधान् वीरुध
वनस्पतीनाञ्च पुष्पाणिस्ववदाददीत फलानि चापरिवृतानाम्
कुसीदवृद्धिर्धर्म्या विंशतिः पञ्चमाषकी मासं नातिसाम्वत्सरीमेके
चिरस्थाने द्वैगुण्यं प्रयोगस्य मुक्ताभिर्न वर्द्धते दित्सतोऽवरुद्धस्य च
चक्रकालवृद्धिः कारिताकायिकाशिखाधिभोगाश्च कुसीदं पशूपज-
लोमक्षेत्रशतवाह्येषु नातिपञ्चगुणमजडापोगण्डधनं दशवर्ष भुक्तं परैः
सन्निधौ भोक्तुरश्रोत्रियप्रव्रजितराजन्यधर्मपुरुषः पशुभूमिस्त्रीणामनति-
भोगऋक्थभाजि ऋणं प्रतिकुर्युः प्रातिभाव्यवणिक्शुल्कमद्य द्यूत-
दण्डान् पुत्रानध्याभवेयुर्निध्यं वाधियाचितावक्रीताधयोनष्टाः सर्वा न
निन्दिता न पुरुषापराधेन स्तेनः प्रकीर्णकेशो मुषली राजानमिया-
त्कर्माचक्षाणः पूतोबधमोक्षाभ्यामघ्नन्नेनस्वी राजा न शारीरो ब्राह्म-
णदण्डः कर्मवियोगविख्यापनाविवासनाङ्ककरणान्यप्रवृत्तौ प्राय-
श्चित्ती स चौरसमः सचिवोमतिपूर्वे प्रतिग्रहीताप्यधर्मसंयुक्ते पुरुष-
र्

७४८

शक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगोऽनुज्ञानं वा वेदवित् समवा-
यवचनात् वेदवित्समवायवचनात् ।
इति गौतमीये धर्मशास्त्रे द्वादशोऽध्यायः
त्रयोदशोऽध्यायः
अथ साक्षीणां विधावर्णनम् ।
विप्रतिपत्तौ साक्षिणी मिथ्यासत्यव्यवस्था बहवः स्युरनिन्दिताः
स्वकर्मसु प्रात्ययिका राज्ञाञ्च निष्प्रीत्यनभितापाश्चान्यतरस्मिन्नपि
शूद्राब्राह्मणवचनादनु रोध्योऽनिबन्धश्चेन्नासमवेता पृष्टाः प्रब्रूयुरवचने
च दोषिणः स्युः स्वर्गः सत्यवचने विपर्यये नरकः । अनिबन्धैरपि
वक्तव्यं पीडाकृते निबन्धः प्रमत्तोक्ते च साक्षिसभ्य राजकतृषु
दोषोधर्मतन्त्रपीडायां शपथेनैके सत्यकर्मणा तद्देवराजब्राह्मणसंसदि
स्यादब्राह्मणानां क्षुद्रपश्वनृते साक्षी दश हन्ति गोऽश्वपुरुषभूमिषु
दशगुणोत्तरान् सर्वं वा भूमौ हरणे नरकोभूमिवदप्सु मैथुनसंयोगे च
पशुवन्मधुसर्पिषोर्गोवद्वस्त्रहिरण्यधान्यब्रह्मसु यानेष्वश्ववन्मिथ्याव-
चने याप्यो दण्ड्यश्च साक्षी नानृतवचने दोषोजीवनञ्चेत्तदधीनं न तु
पापीयसोजीवनं राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् प्राड्वि-
वाको मध्योभवेत् सम्वत्सरं प्रतीक्षेत प्रतिभायां धेन्वनडुहस्त्री-
प्रजनसंयुक्तेषु शीघ्रमात्ययिके च सर्वधर्मेभ्योगरीयः प्राड्विवाके
सत्यवचनं सत्यवचनम् ।
इति गौतमीये धर्मशास्त्रे त्रयोदशोऽध्यायः
चतुदशोऽध्यायः
अथ अशौचवर्णनम्
शावमाशौचं दशरात्रमनृत्विग्दीक्षितब्रह्मचारिणां सपिण्डानामेका-
दशरात्रं क्षत्रियस्य द्वादशरात्रं वैश्यस्यार्द्धमासमेकं मासं शूद्रस्य

७४९

तच्चेद्दन्तः पुनरापतेत्तच्छेषेण शुद्ध्येरन् रात्रिशेषे द्वाभ्यां प्रभाते तिसृभि-
र्गोब्राह्मणहतानामन्वक्षं राजक्रोधाच्च युद्धे प्रायोनाशकशास्त्राग्नि-
विषोदकोद्बन्धनप्रपतनैश्चेच्छतां पिण्ड निवृत्तिः सप्तमे पञ्चमे वा
जननेऽप्येवं मातापित्रोस्तन्मातुर्वा गर्भमासस मा रात्रिः स्नंसने गर्भस्य
त्र्यहं वा श्रुत्वा चोर्ध्वं दशम्याः पक्षिण्यसण्डियोनिसम्बन्धे सहाध्या-
यिनि च सब्रह्मचारिण्येकाहं श्रोत्रिये चोपसम्पन्ने प्रेतोपस्पर्शने दशरा-
त्रमाशौचमभिसन्धाय चेदुक्तं वैश्यशूद्रयोरार्त्तवीर्व्वापूर्वयोश्च त्र्यहं
वाचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवमवरश्चेद्वर्णः पूर्वं वर्णमुपस्पृशेत्
पूर्वोवावरं तत्र शावोक्तमाशौचं पतित चण्डाल सूतिकोद-
क्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलोदकोपस्पर्शनाच्छुद्ध्येच्छवा-
नुगमे च शुनश्च यदुपहन्यादित्येके उदकदानं सपिण्डैः कृतचूडस्य
तत्स्त्रीणाञ्चानतिभोग एकेऽप्रदत्तानामधः शय्यासनिनो ब्रह्मचारिणः
सर्वे न मार्जयेरन्न मासं भक्षयेयुराप्रदानात्प्रथमतृतीयपञ्चमसप्तमनव-
मेषूदकक्रिया वासनाञ्च त्यागः अन्त्ये त्वन्त्यानां दन्तजन्मादि माता
पितृभ्यां तूष्णीं माता बालदेशान्तरितप्रब्रजितासपिण्डानां सद्मः शौचं
राज्ञाञ्च कार्यविरोधाद्ब्राह्मणस्य च स्वाध्याया निवृत्त्यर्थं स्वाध्याया-
निवृत्त्यर्थम् ।
इति गौतमीये धर्मशास्त्रे चतुर्दशोऽध्यायः
पञ्चदशोऽध्यायः
अथ श्राद्धविवेकवर्णनम्
अथ श्राद्धममावस्यायां पितृभ्योदद्यात् पञ्चमीप्रभृति वापरपक्षस्य
यथाश्राद्धं सर्वस्मिन् वा द्रव्यदेशब्राह्मणसन्निधाने वा कालनियमः
शक्तितः प्रकर्ष गुणसंस्कारविधिरन्नस्य नवावरान् भोजयेदयुजो यथो-
त्साहं वा ब्राह्मणान् श्रोत्रियान् वाग्रूपवयःशीलसम्पन्नान् युवभ्योदानं
प्रथममेके पितृवन्नच तेन मित्रकर्म कुर्य्यात्पुत्राभावे सपिण्डा मातृ-
र्

७५०

सपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्य्यौ तिलमाषव्रीहि-
यवोदकदानैर्मासं पितरः प्रीणन्ति मत्स्यहरिणरुरुशशकूर्मवराहमेष-
मांसैः सम्वत्सराणि गव्यपयःपायसैर्द्वादश वर्षाणि वार्ध्रीणसेन मांसेन
कालशाकच्छागलोहखड्गमांसैर्मधुमिश्रैश्चानन्त्यम् । न भोजयेत्
स्तेनक्लीवपतितनास्तिकतद्वृत्तिवीरहाग्रे दीधिषु दीधिषु पतिस्त्री-
ग्रामयाजकाजपालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रातिहारि कानुप-
पत्तिर्यस्य च कुण्डाशी सोमविक्रय्यगारदाही गरदावकीर्णिगणप्रेष्या-
गम्यागामिहिंस परिवित्तपरिवेत्तृपर्य्याहृतपर्य्या धातृत्यक्तात्मदुर्बलाः
कुनखिश्यावदन्तः श्वित्रिपौनर्भवकितवाज प्रेष्यप्रातिरूपकशूद्रापति-
निराकृतिकिलासी कुसीदी वणिक्शिल्पोपजीविज्यावादित्रताल-
नृत्यगीतशीलान् पित्रा चाकामेन विभक्तान् शिष्यांश्चैके सगोत्रांश्च ।
भोजयेदूर्द्ध्वं त्रिभ्योगुणवन्तम् । सद्यश्राद्धी शूद्रातल्पगस्तत्पुरीषे मासं
नयति पितॄंस्तस्मात्तदहर्ब्रह्मचारी स्यात् श्वचण्डालपतितावेक्षणे दुष्टं
तस्मात्परिश्रुते दद्यात्तिलैर्व्वा किरेत् पङ्क्तिपावनो वा शमयेत् पङ्क्ति-
पावनाः षडङ्गविज्ज्येष्ठमासिकस्तृणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चा-
ग्निः स्नातकोमन्त्रब्राह्मणविद्धर्मज्ञोब्रह्मदेयानुसंधान इति हविःषु चैवं
दुर्बलादीन् श्राद्ध एवैके श्राद्ध एवैके ।
इति गौतमीये धर्मशास्त्रे पञ्चदशोऽध्यायः
षोडशोऽध्यायः ।
अथ अनध्यायवर्णनम्
श्रवणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत च्छन्दांस्यर्द्धपञ्चममा-
सान् पञ्चदक्षिणायनं वा ब्रह्मचार्य्युत्सृष्टलोमा न मांसं भुञ्जीत द्वैमा-
स्यो वा नियमो नाधीयीत वायौ दिवापाशुहरे कर्णश्राविणि नक्तं
वाणभेरीमृदङ्गगर्ज्जार्त्तशब्देषु च श्वशृगालगर्दभसंह्रादे लोहितेन्द्रधनु-
र्नीहारेष्वभ्रदर्शने चापत्तौ मूत्रित उच्चारिते निशासन्ध्योदकेषु वर्षति

७५१

चैके वलीकसन्तानमाचार्य्यपरिवेषणे ज्योतिषोश्च भीतो यानस्थः
शयानः प्रौढपादः श्मशानग्रामान्तमहापथाशौचेषु पूतिगन्धान्तः
शवदिवाकीर्त्तिशूद्रसन्निधाने सूतके चोद्गारे ऋग्यजुषञ्च सामशब्दो
यावदाकालिका निर्घातभूमिकम्पराहुदर्शनोल्कास्तनयित्नुवर्षविद्युतः
प्रादुष्कृताग्निष्वनृतौ विद्युति नक्तञ्चापररात्रात्त्रिभागादिप्रवृत्तौ सर्व-
मुल्का विद्युत्समत्येकेषां । स्तनयित्नुरपराह्णेऽपि प्रदोषे सर्वं नक्तम-
र्द्धरात्रादहश्चेत् सज्योतिर्विषयस्थे च राज्ञि प्रेते विप्रोष्य चान्योन्येन सह
सङ्कुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रममा-
वास्यायाञ्च ह्यहं वा कार्त्तिकी फाल्गुन्याषाढी पौर्णमासी तिस्रोऽष्टका-
स्त्रिरात्रमन्यामेके अभितो वार्षिकं सर्वे वर्षविद्युत्स्तनयित्नुसन्निपाते
प्रस्यन्दिन्यूर्द्ध्वं भोजनादुत्सवे प्राधीतस्य च निशायां चतुर्मुहूर्तं
नित्यमेके नगरे मानसमप्यशुचि श्राद्धिनामाकालिकमकृतान्नश्रा-
द्धिकसंयोगे च प्रतिविद्यञ्च यावत्स्मरन्ति प्रतिविद्यञ्च यावत्स्मरन्ति
इति गौतमीये धर्मशास्त्रे षोडशोऽध्यायः
सप्तदशोऽध्यायः
अथ भक्ष्याभक्ष्यप्रकरणम्
प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणोभुञ्जीत प्रतिगृह्णीयाच्चै-
धोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनयानपयोदधिधाना-
शफरिप्रियङ्गुसृङ्मार्गशाकान्यप्रणोद्यानि सर्वेषां पितृदेवगुरुभृत्यभरणे
चान्यवृत्तिश्चेन्नान्तरेण शूद्रात् पशु पालक्षेत्रकर्षककुलसङ्गतकारपितृ-
परिचारका भोज्यान्ना वणिक् चाशिल्पी नित्यमभोज्यं केशकीटावपन्नं
रजस्वलाकृष्णशकुनिपदोपहतं भ्रूणघ्नप्रेक्षितं गवोपघ्नातं भावदुष्टं शुक्तं
केवलमदधि पुनः सिद्धं पर्युषितमशाकभक्ष्यस्नेहमांसमधून्युत्सृष्ट-
पुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृग-
युवार्युच्छिष्टभोजिगणविद्विषाणामपाङ्क्त्यानां प्राग्दुर्बलाद्वृथान्नाचम-
र्

७५२

नोत्थानव्यपेतानि समासमाभ्यां विषमसमेपूजान्तरानर्चितञ्च गोश्च
क्षीरमनिर्दशायाः सूतके चाजामहिष्योश्च नित्यमाविकमपेयमौष्ट्र-
मैकशफञ्च स्यन्दिनीयमसूसन्धिनीनाञ्च याश्च व्यपेतवत्साः पञ्चनखा-
श्चाशल्यकशशश्वाविड्गोधाखड्गकच्छपा उभयतोदत्केशलोमैकश-
फकलविङ्कप्लवचक्रवाकहंसाः काककङ्कगृध्रश्येनाजलजारक्तपाद-
तुण्डा ग्राम्यकुक्कुट शूकरौ धेन्वनडुहौ चापन्नदावसन्नवृथामांसानि
किसलयक्याकुलशुननिर्यासलोहिताव्रश्चनाश्वनिचिदारुवकवलाक-
टिट्ठिभमान्धातृनक्तञ्चरा अभक्ष्याः । भक्ष्याः प्रतुदाविष्किराजाल-
पादामत्स्याश्चाविकृताबघ्याश्च धर्मार्थे व्यालहता दृष्टदोषवाक्प्रश-
स्तान्यभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ।
इति गौतमीये धर्मशास्त्रे सप्तदशोऽध्यायः
अष्टादशोऽध्यायः
अथ स्त्रीषु ऋतुकाले सहवासप्रकरणम्
अस्वतन्त्रा धर्मे स्त्री नातिचरेद्भर्त्तारं वाक्चक्षुः कर्मसंयता पतिरपत्य-
लिप्सुर्देवराद्गुरुप्रसूता नर्त्तुमतीयात्पिण्डगोत्र ऋषिसम्बन्धिभ्यो
योनिमात्राद्वा न देवरादित्येके नातिद्वितीयं जनयितुरपत्यं समयादन्यत्र
जीवतश्च क्षेत्रे परस्मात्तस्य द्वयोर्वा रक्षणाद्भर्त्तुरेवनष्टेभर्त्तरि षाड्वार्षिकं
क्षपणं श्रूयमाणेऽभिगमनं प्रव्रजिते तु निवृत्तिः प्रसङ्गात्तस्य द्वादश-
वर्षाणि ब्राह्मणस्य विद्यासम्बन्धे भ्रातरि चैवं ज्यायसि यवीयान्
कन्याग्न्युपयमेषु षडित्येके त्रीन् कुमार्य्यृतूनतीत्य स्वयं युज्येता-
निन्दितेनोत्सृज्य पित्र्यानलङ्कारान् प्रदानं प्रागृतोरप्रयच्छन् दोषी
प्रावाससः प्रतिपत्तेरित्येके प्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयो-
गे च शूद्रान्यत्रापि शूद्राद्बहुपशोर्हीनकर्मणः शतगोरनाहिताग्नेः सह-
स्रगोश्च सोमपात् सप्तमीञ्चाभुक्त्वा निचयायाप्यहीनकर्मभ्य आचक्षीत
राज्ञा पृष्टस्तेन हि भर्तव्यः श्रुतशीलसम्पन्नश्चेद्धर्मतन्त्रपीडायां तस्या-

७५३

करणे दोषादोषः
इति गौतमीये धर्मशास्त्रे अष्टादशोऽध्यायः
एकोनविंशोऽध्यायः
अथ प्रतिषिद्धसेवने प्रायश्चित्तमीमांसावर्णनम्
उक्तो वर्णधर्मश्चाश्रमधर्मश्चाथ खल्वयं पुरुषो येन कर्मणा लिप्यते-
ऽथैतदयाज्ययाजनमभक्ष्यभक्षणमवद्यवदनं शिष्टस्याक्रिया प्रतिषि-
द्धसेवनमिति च तत्र प्रायश्चित्तं कुर्य्यान्न कुर्य्यादिति मीमांसन्ते न
कुर्य्यादित्याहुर्न हि कर्मक्षीयत इति कुर्य्यादित्यपरे पुनस्तोमेनेष्ट्वा पुनः
सवनमायातीति विज्ञायते व्रात्यस्तोमेनेष्ट्वा तरतिं सर्वं पाप्मानं तरति
ब्रह्महत्यां योऽश्वमेधेन यजतेग्निष्टुताभिशस्यमानं याजयेदिति च ।
तस्य निष्क्रयणानि जपस्तपोहोम उपवासोदानमुपनिषदो वेदान्ताः
सर्वच्छन्दःसु संहिता मधून्यघमर्षणमथबशिरोरुद्राः पुरुषसूक्तं राज-
नरौहिणे सामनी बृहद्रथन्तरे पुरुषगतिर्महानाम्यो महावैराजं महा-
दिवाकीर्त्त्यं ज्येष्ठसाम्नामन्यतमद्बहिष्पवमानं कूष्माण्डानि पावमान्यः
सावित्री चेति पावनानि । पयोव्रतता शाकभक्षता फलभक्षता
प्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमिति च मेध्यानि ।
सर्वे शिलोच्चयाः सर्वाः स्नवन्त्यः पुण्याह्रदास्तीर्थानि ऋषिनि-
वासगोष्ठपरिस्कन्दा इति देशाः । ब्रह्मचर्य्यं सत्यवचनं सवनेषूदको-
पस्पर्शनमार्द्रवस्त्रताधःशायितानाशक इति तपांसि । हिरण्यं गौ-
र्व्वासोऽश्वोभूमिस्तिलाघृतमन्नमिति देयानि । सम्वत्सरः षण्मासा-
श्चत्वारस्त्रयो द्वावेकश्चतुर्व्विंशत्यहोद्वादशाहः षडहस्त्र्यहोऽहोरात्र इति
कालाः । एतान्येवानादेशे विकल्पेन क्रियेरन् । एनःसु गुरुषु
गुरूणि लघुषु लघूनि कृच्छ्रातिकृच्छ्रं चान्द्रायणमिति सर्वप्रायश्चित्तं
सर्वप्रायश्चित्तम्
इति गौतमीये धर्मशास्त्रे एकोनविंशोऽध्यायः
र्

७५४

विंशतितमोऽध्यायः
अथ विविधपापानां कर्मविपाकवर्णनम्
अथ चतुःषष्टिषु यातनास्थानेषु दुःखान्यनुभूय तत्रेमानि लक्षणानि
भवन्ति ब्रह्महार्द्रकुष्ठी सुरापः श्याददान्तगुरुतल्पगः पङ्गुः स्वर्णहारी
कुनखी श्वित्री वस्त्रापहारी हिरण्यहारी दर्दूरी तेजोऽपहारी मण्डली
स्नेहापहारी क्षयी तथा जीर्णवानन्नापहारी ज्ञानापहारी मूकः प्रतिहन्ता
गुरोरपस्मारी गोघ्नोजात्यन्धः पिशुनः पूतिनामः पूतिवक्त्रस्तु सूचकः
शूद्रोपाध्यायः श्वपाकस्त्रपुसीसचामरविक्रयी मद्यप एकशफविक्रयी
मृगव्याध कुण्डाशी भृतकश्चैलिको वा नक्षत्री चार्वुदी नास्तिकोर-
ङ्गोपजीव्यभक्ष्यभक्षी गण्डरी ब्रह्मापुरुषतस्कराणां देशिकः पिण्डितः
षण्डोमहापथिकोगण्डिकश्चण्डाली पुक्कसी गोष्कवकीर्णी मध्वामेही
धर्मपत्नीषु स्यान्मैथुनप्रवर्तकः खल्वाटसगोत्रसमयस्त्र्यभिगामी पितृ-
मातृभगिनीस्त्र्यभिगाम्यावीजितस्तेषां कुब्जकुण्ठमण्डव्याधितव्य-
ङ्गदरिद्राल्पायुषोऽल्पबुद्धयश्चण्डपण्डशैलूषतस्करपरपुरुषप्रेष्यपरक-
र्मकराः खल्वाटचक्राङ्गसङ्कीर्णाः क्रूरकर्माणः क्रमशश्चान्त्याश्चोपपद्यन्ते
तस्मात्कर्तव्यमेवेह प्रायश्चित्तं विशुद्धैर्लक्षणैर्जायन्ते धर्मस्य धार-
णादिति धर्मस्य धारणादिति
इति गौतमीये धर्मशास्त्रे विंशतितमोऽध्यायः
एकविंशतितमोऽध्यायः
अथ सर्वपातकेषु शान्तिवर्णनम्
त्यजेत् पितरं राजघातकं शूद्रयाजकं वेदविप्लावकं भ्रूणहनं
यश्चान्त्यावसायिभिः सह सम्वसेदन्त्यावसायिन्या वा तस्य विद्या-
गुरून् योनिसम्बन्धांश्च सन्निपात्य सर्वाण्युदकादीनि प्रेतकर्माणि
कुर्य्युः पात्रञ्चास्य विपर्य्यस्येयुः । दासः कर्मकरोवावकरादमेध्य-
पात्रमानीय दासी घटान् पूरयित्वा दक्षिणामुखः पदा विपर्य्यस्ये-

७५५

दमुमनुदकं करोमीति नामग्राहस्तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो
मुक्तशिखा विद्यागुरवो योनिसम्बन्धाश्च वीक्षेरन्नप उपस्पृश्य ग्रामं
प्रविशन्ति । अत ऊर्द्ध्वं तेन सम्भाष्य तिष्ठेदेकरात्रं जपन् सावित्री-
मज्ञानपूर्वं ज्ञानपूर्वञ्चेत्त्रिरात्रम् यस्तु प्रायश्चित्तेन शुद्ध्येत्तस्मिन् शुद्धे
शातकुम्भमयं पात्रं पुण्यतमाद्ध्रदात्पूरयित्वा स्रवन्तीभ्यो वा त एनमप
उपस्पर्शयेयुः । अथास्मै तत्पात्रं दद्युस्तत् सम्प्रतिगृह्य जपेच्छान्ता
द्यौः शान्ता पृथिवी शान्तं शिवमन्तरीक्षं योरोचनस्तमिह गृह्णा-
मीत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कुष्माण्डैश्चाज्यं जुहुया-
द्धिरण्यं ब्राह्मणाय वा दद्याद्गामाचार्य्याय । यस्य तु प्राणान्तिकं
प्रायश्चित्तं स मृतः शुद्ध्येत्तस्य सर्वाण्युदकादीनि प्रेतकर्माणि
कुर्य्युरेतदेव शान्त्युदकं सर्वेषूपपातकेषु सर्वेषूपपातकेषु ।
इति गौतमीये धर्मशास्त्रे एकविंशतितमोऽध्यायः
द्वाविंशतितमोऽध्यायः
अथ निषिद्धकर्मणां जन्मान्तरे विपाक वर्णनम्
ब्रह्महासुरापगुरुतल्पगमातृपितृयोनिसम्बन्धगस्तेननास्तिकनिन्दित-
कर्माभ्यासिपतितत्याज्यपतितत्यागिनः पतिताः पातकसंयोजकाश्च
तैश्चाब्दं समाचरन् । द्विजातिकर्मभ्योहानिः पतनं परत्र चासिद्धि-
स्तामेके नरकं त्रीणि प्रथमान्यनिर्द्देश्यानि मनुर्न स्त्रीष्वगुरुतल्पगः
पततीत्येके भ्रूणहनि । हीनवर्णसेवायाञ्च स्त्री पतति कौटसाक्ष्यं
राजगामिपशुनं गुरोरनृताभिशंसनं महापातकसमानि अपांक्त्यानां
प्राग्दुर्बलाद्गोहन्तृब्रह्मोज्भ्यतन्मन्द्रकृदवकीर्णिपतितसावित्रीकेषूपपा-
तकं याजनाध्यापनादृत्विगाचार्य्यौ पतनीयसेवायाञ्च हेयावन्यत्र हा-
नात् पतति तस्य च प्रतिग्रहीतेत्येके न कर्हिचिन्मातापित्रोरवृत्तिर्दायन्तु
न भजेरन् ब्राह्मणाभिशंसने दोषस्तावान् द्विरनेनसि दुर्बलहिंसायामपि
मोचने शक्तश्चेत् । अभिक्रुद्ध्यावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यं
र्

७५६

निर्घाते सहस्रलोहितदर्शने यावतस्तत्प्रस्कन्द्य पांशून् संगृह्णीया-
त्संगृह्णीयात् ।
इति गौतमीये धर्मशास्त्रे द्वाविंशतितमोऽध्यायः
त्रयोविंशतितमोऽध्यायः
अथ प्रायश्चित्तवर्णनम्
प्रायश्चित्तमग्नौ सक्तिब्रह्मध्नस्त्रिरवच्छादितस्य लक्ष्यं वा स्याज्जन्येश-
स्त्रभृताम् । खट्टाङ्गकपालपाणिर्वा द्वादशसम्वत्सरान् ब्रह्मचारी
भैक्षाय ग्रामं प्रविशेत् स्वकर्माचक्षाणः पथोपक्रामेत् संदर्शनादार्यस्य
स्नानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शी शुद्ध्येत् प्राणलाभे वा
तन्निमित्ते ब्राह्मणस्य द्रव्यापचये वा त्र्यवरं प्रति राज्ञोऽश्वमेधावभृथे
वान्ययज्ञेऽप्यग्निष्टदन्तश्चोत्सृष्टश्चेद्ब्राह्मणबधे । हत्वापि आत्रेय्याञ्चैवं
गर्भे चाविज्ञाते वा । ब्राह्मणस्य राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्म-
चर्यं ऋषभैकसहस्राश्च गा दद्यात् । वैश्ये त्रैवार्षिकं ऋषभैकशताश्च
गा दद्यात् । शूद्रे सम्वत्सरं ऋषभैकदशाश्च गा दद्यादनात्रेय्याञ्चैवं गाञ्च
। वैश्यवन्मण्डूकनकुलकाकविवदहरमूषिकाश्च । हिंसासु चास्थि-
मतां सहस्रं हत्वानस्थिमतामनडुद्भारे च । अपि वास्थिमतामे-
कैकस्मिन् किञ्चित्किञ्चिद्दद्यात् । षण्डे च पलालभारः सीसमाषश्च
वराहे घृतघटः सर्पे लौहदण्डो ब्रह्मबन्ध्वाञ्चललनायां जीवोवैशिके
न किञ्चित्तल्पान्नधनलाभबधेषु पृथग्वर्षाणि द्वे परदारे त्रीणि श्रोत्रियस्य
द्रव्यलाभे चोत्सर्गो यथास्थानं वा गमयेत्प्रतिसिद्धमन्त्र संयोगे
सहस्रवाक्चेदग्न्युत्सादिनिराकृत्युपपातकेषु चैवं स्त्री चातिचारिणी
गुप्ता पिण्डं तु लभेत अमानुषीषु गीवर्जं स्त्रीकृते कूष्माण्डैर्घृतहोमो
घृतहोमः ।
इति गौतमीये धर्मशास्त्रे त्रयोविंशतितमोऽध्यायः

७५७

चतुर्विंशतितमोऽध्यायः
अथ प्रायश्चित्तवर्णनम्
सुरापस्यब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुद्ध्ये दमत्या पाने
पयोघृतमुदकं वायुं प्रति त्र्यहं तप्तानि सकृच्छस्ततोऽस्य संस्कारः ।
मूत्रपुरीषरेतसाञ्च प्राशने श्वापदोष्ट्रखराणाञ्चाङ्गस्य ग्राम्यकुक्कुटशूक-
रयोश्च गन्धाघ्राणे सुरापस्य प्राणायामो घृतप्राशनञ्च पूर्वैश्च दष्टस्य ।
तल्पे लोहशयने गुरुतल्पगः शयीत सूर्मीं वा ज्वलन्तीं श्लिष्येल्लिङ्गं
वा सवृषणमुत्कृत्याञ्जलावाधाय दक्षिणाप्रतीचीं व्रजेदजिह्ममाशरीर
निपातान्मृतः शुद्ध्येत । सखीसयोनिसगोत्राशिष्यभार्यासु स्नुषायां
गवि च तल्पसमोऽवकरइत्येके श्वभिरादयेद्राजा हीनवर्णगमने स्त्रियं
प्रकाशं पुमांसं खादयेद्यथोक्तं वा गर्दभेनावकीर्णी निर्ऋतिं चतुष्पथे
यजते तस्याजिनमूर्ध्वबालं परिधाय लोहितपात्रः सप्त गृहान् भैक्षञ्चरेत्
कर्माचक्षाणः सम्वत्सरेण शुद्ध्येत् । रेतस्कन्दने भये रोगे स्वप्ते-
ऽग्नींन्धनभैक्षचरणानि सप्तरात्रं कृत्वाज्यहोमः साभिसन्धेर्वा रेतस्याभ्यां
सूर्याभ्युदिते ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमिते च रात्रिं जपन्
सावित्रीमशुचिं दृष्ट्वादित्यमीक्षेत प्राणायामं कृत्वाऽभोज्यभोजने-
ऽमेध्यप्राशने वा निष्पुरीषीभावस्त्रिरात्रावरमभोजनं सप्तरात्रं वा स्वयं
शीर्णान्युपयुञ्जानः फलान्यनतिक्रामन् प्राक्पञ्चनखेभ्यश्छर्द्दिनोघृत-
प्राशनञ्चाक्रोशानृतहिंसासु त्रिरात्रं परमन्तपः सत्यवाक्ये चेद्वारुणीपा-
वमानीभिर्होमोविवाह मैथुननिर्मातृसंयोगेष्वदोषमेकेऽनृतं न तु खलु
गुर्वर्थेषु यतः सप्त पुरुषानितश्च परतश्च हन्ति मनसापि गुरोरनृतं वद-
न्नल्पेष्वप्यर्थेष्वन्त्यावसायिनीगमने कृच्छ्राब्दोऽमत्या द्वादशरात्रमुद-
क्यागमने त्रिरात्रं त्रिरात्रम् ।
इति गौतमीये धर्मशास्त्रे चतुर्विंशतितमोऽध्यायः
र्

७५८

पञ्चविंशतितमोऽध्यायः
अथ रहस्य प्रायश्चित्तवर्णनम्
रहस्यं प्रायश्चित्तमविख्यातदोषस्य चतुर्ऋचं तरत्समन्दीत्यप्सु जपेद-
प्रतिग्राह्यं प्रतिजिघृक्षन् प्रतिगृह्य वाऽभोज्यं बुभुक्षमाणः पृथिवी-
मावपेदृत्यन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके स्त्रीषु पयोव्रतो वा
दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवादिष्वेकभक्तकोजलक्लिन्न-
वासा लोमानि नखानि त्वचं मांसं शोणितं स्नाय्वस्थिमज्जानमि-
तिहोम आप्मनोमुखे मृत्योरास्ये जुहोमीत्यन्ततः । सर्वेषामेतत् प्राय-
श्चित्तं भ्रूणहत्यायाः । अथान्य उक्तोनियमोऽग्ने त्वं पारयेति महाव्या-
हृतिभिर्जुहुयात् कूष्माण्डैश्चाज्यं तद्व्रत एव वा ब्रह्महत्यासुरापा-
नस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्सममश्वमेधावभृथेन
सावित्रीं वा सहस्रकृत्व आवर्त्तयन् पुनीतेहैवात्मानमन्तर्जले वाघ-
मर्षणं त्रिरावर्त्तयन् पापेभ्यो मुच्यते मुच्यते ।
इति गौतमीये धर्मशास्त्रे पञ्चविंशतितमोऽध्यायः
षड्विंशतितमोऽध्यायः
अथ प्रायश्चित्तवर्णनम्
तदाहुः कतिधावकीर्णीं प्रविशतीति मरुतः प्राणेनेन्द्रं बलेन बृहस्पतिं
ब्रह्मवर्च्चसेनाग्निमेवेतरेण सर्वेणेति सोऽमावास्यायां निश्यग्निमुप-
समाधाय प्रायश्चित्ताज्याहुतीर्जुहोति कामावकीर्णोऽस्म्यवकीर्णोऽस्मि
कामकामाय स्वाहा कामाभिदुग्धोस्म्यभिदुग्धोऽस्मि कामकामाय
स्वाहेति समिधमाधायानु पर्युक्ष्य यज्ञवास्तु कृत्वोपस्थाय सम्मासि-
ञ्चत्वित्येतया त्रिरुप तिष्ठेत त्रय इमे लोका एषां लोकानामभिजित्या
अभिक्रान्त्या इत्येतदेवैकेषां कर्माधिकृत्ययोः पूतइव स्यात्सइत्थं
जुहुयादित्थमनुमन्त्रयेद्वरोदक्षिणेति । प्रायश्चित्तमविशेषादनार्जव-
पैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु । शूद्रायाञ्च रेतः सिक्त्वा योनौ च

७५९

दोषवति कर्मण्यभिसन्धि पूर्वेष्वलिङ्गाभिरप उपस्पृशेद्वारुणीभिर-
न्यैर्वापवित्रैः प्रतिषिद्धवाङ्मनसयोरपचारे व्याहृतयः संख्याताः पञ्च
सर्वास्वपो वाचा मे देहश्च मादित्यश्च पुनातु स्वाहेति प्रातः रात्रिश्च मा
वरुणश्च पुनात्विति सायमष्टौ वा समिधमादध्याद्देवकृतस्येति हुत्वैवं
सर्वस्मादेनसोमुच्यते मुच्यते ।
इति गौतमीये धर्मशास्त्रे षड्विंशतितमोऽध्यायः सप्तविंशतितमोऽध्यायः
अथ कृच्छ्रव्रतविधिवर्णनम्
अथातः कृच्छ्रान् व्याख्यास्यामो हविष्यान् प्रातराशान् भुक्त्वा
तिस्रोरात्रीर्नाश्नीयादथापरं त्र्यहं नक्तं भुञ्जीत अथापरं त्र्यहं न कञ्चन
याचेदथापरं त्र्यहमुपवसेत्तिष्ठेदहनि रात्रावासीत क्षिप्रकामः सत्यं
वदेदनार्यैर्न सम्भाषेत रौरवयौधाजिने नित्यं प्रयुञ्जीतानुसवनमुद-
कोपस्पर्शनमापोहिष्ठेति तिसृभिः पवित्र वतीभिर्मार्जयेत् हिरण्यवर्णाः
शुचयः पावका इत्यष्टाभिः । अथोदकतर्पणं ॐ नमोहमाय मोहम्नाय
संहमाय धुन्वते ताप साय पुनर्वसवे नमोनमोमौञ्ज्यायोर्म्याय वसु-
विन्दाय सर्व विन्दाय नमोनमः पाराय सुपाराय महापाराय पारयिष्णवे
नमोनमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचराधि पतये
हरायशर्वाथेशानायोग्राय वज्रिणे घृणिने कपर्द्दिने नमोनमः सूर्याया-
दित्याय नमोनमोनीलग्रीवाय शितिकण्ठाय नमोनमः कृष्णाय पिङ्ग-
लाय नमोनमोज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमो-
नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमोनमो
दीप्ताय दीप्तरूपिणे नमोनमस्तीक्ष्ण रूपिणे नमोनमः सौम्याय सुपुरु-
षाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमो नम-
श्चन्द्रललाटाय कृत्तिवाससे पिनाकहस्ताय नमोनम इति । एतदेवा-
दित्योपस्थानमेता एवाज्याहुतयो द्वादशरात्रस्यान्ते चरुं श्रपयित्वै-
र्

७६०

ताभ्यो देवताभ्यो जुहुयादग्नये स्वाहा सोमाय स्वाहाग्नीषोमाभ्या-
मिन्द्राग्निभ्यामिन्द्राय विश्वेभ्योदेवेभ्यो ब्रह्मणे प्रजापतते अग्नये स्वि-
ष्टिकृत इति । ततो ब्राह्मणतर्पणम् । एतेनैवातिकृच्छ्रोव्याख्या-
तोयावत् सकृदाददीत तावदश्नी यादव्भक्षस्तृतीयः स कृच्छ्रा-
तिकृच्छ्रः । प्रथमं चरित्वा शुचिः पूतः कर्मण्योभवति द्वितीयं चरित्वा
यत्किञ्चिदन्यन्महापातकेभ्यः पापं कुरुते तस्मात्प्रमुच्यते तृतीयं चरि-
त्वा सर्वस्मादेनसोमुच्यते अथैतांस्त्रीन् कृच्छ्रान् चरित्वा सर्वेषु वेदेषु
स्नातो भवति सर्वैर्देवैर्ज्ञातो भवति यश्चैवं वेद यश्चैवं वेद
इति गौतमीये धर्मशास्त्रे सप्तविंशतितमोऽध्यायः
अष्टाविंशतितमोऽध्यायः
अथ चान्द्रायणव्रतविधिवर्णनम्
अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छ्रे वपनं व्रतञ्चरेत् श्वोभूतां
पौर्णमासीमुपवसेदाप्यायस्व सन्ते पयांसि नवोनव इति चैता-
भिस्तर्पणमाज्यहोमोहविषश्चानुमन्त्रणमुपस्थानं चन्द्रमसोयद्देवा देव-
हेलनमिति चतसृभिराज्यं जुहुयाद्देव कृतस्येति चान्ते समिद्भिरों
भूर्भुवः स्वस्तपः सत्यं यशः श्रीरूपं गिरौजस्तेजः पुरुषोधर्मः शिवः
शिव इत्येतैर्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा
सर्वग्रासप्रमाणमास्यावि कारेण चरुभैक्षसक्तुकणयावकशाकपयो-
दधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रशस्तानि पौर्णमास्यां पञ्च-
दश ग्रासान् भुक्त्वैकापचयेन परपक्षमश्नीयादमावास्यायामुपोष्यै
कोपचयेन पूर्वपक्षं विपरीतमेकेषाम् । एष चान्द्रायणोमासोमा-
समेतमाप्त्वा विपापो विपाप्मा सर्व मेनोहन्ति द्वितीयमाप्त्वा दश-
पूर्वान् दशावरानात्मानञ्चैकविंशं पङ्क्तीश्च पुनाति सम्वत्सरं चाप्त्वा
चन्द्रमसः सलोकतामाप्नोति
इति गौतमीये धर्मशास्त्रेऽष्टाविंशतितमोऽध्यायः

७६१

एकोनत्रिंशत्तमोऽध्यायः
अथ पुत्राणां सम्पत्तिविभागवर्णनम्
ऊर्ध्वं पितुः पुत्रा ऋक्थं भजेरन्निवृते रजसि मातुर्वीवति चेच्छति सर्वं
वा पूर्वजस्येतरान् बिभृयात् । पूर्ववद्विभागे तु धर्मवृद्धि विंशतिभागो
ज्येष्ठस्य मिथुनमुभयतो दद्युक्तो रथोगोवृषः काणखोरकूटवण्डा-
मध्वमस्यानेकश्चेद विर्धान्यायसी गृहमनोयुक्तं चतुष्पदाञ्चैकैकं यवी-
यसः समञ्चेतरत् सर्वं द्व्यंशी वा पूर्वजः स्यादेकैकमितरेषामेकैकं वा
धनरूपं काम्यं पूर्वः पूर्वो लभेत दशतः पशूनां नैकशफः नैकशफानां
वृषभोऽधिकोज्येष्ठस्य वृषभषोडशा ज्यैष्ठिनेयस्य समं वा ज्यैष्ठिनेयेन
यवीयसां प्रतिमातृ वा स्ववर्गे भाग विशेषः । पितोत्सृजेत् पुत्रिका
मनपत्योऽग्निं प्रजापतिञ्चेष्ट्वास्मदर्थमपत्यमिति संवाद्याभिसन्धिमा-
त्रात्पुत्रिकेप्येकेषां तत्संशयान्नोपयेच्छेदभ्रातृकाम् । पिण्डगोत्रऋषि-
सम्बन्धा ऋक्थं भजेरन् स्त्रीचानपत्यस्य बीजं वा लिप्सेत देवरवत्य-
न्यतोजातमभागम् । स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानाञ्च भगि-
नीशुल्कं सोदर्याणामध्वं मातुः पूर्वञ्चैके । संसृष्टविभागः प्रेतानां
ज्येष्ठस्य संसृष्टिनि प्रेते असंसृष्टी ऋक्थभाक् विभक्तजः पित्र्यमेव ।
स्वयमर्जितं वैद्योऽवैद्येभ्यः कामं भजेरन् । पुत्रा औरसक्षेत्रजद-
त्तकृत्रिमगूढोत्पन्नापबिद्धा ऋक्थभाजः कानीनसहोढपौनर्भवपुत्रि-
कापुत्रस्वयन्दत्तक्रीता गोत्रभाजश्चतुर्थांशभागिनश्चौरसाद्यभावे ब्राह्म-
णस्य राजन्यापुत्रो ज्येष्ठोगुणसम्पन्नस्तुल्यांशभाक् ज्येष्ठांशहीनमन्यत्
राजन्या वैश्यापुत्रसमवाये स यथा ब्राह्मणीपुत्रेण क्षत्रियाच्चेत् शूद्रा-
पुत्रोऽप्यनपत्यस्य शुश्रूषुश्चेल्लभेत वृत्तिमूलमन्तेवासविधिना सवर्णा-
पुत्रोऽप्यन्यायवृत्तो न लभेतैकेषां श्रोत्रिया ब्राह्मणस्यान पत्यस्य ऋक्थं
भजेरन् राजेतरेषां जडक्लीवौ भर्त्तव्यावपत्यं जडस्य भागार्हं शूद्रापुत्र-
वत्प्रतिलोमासूदकयोगक्षेमकृतान्नेष्वविभागः स्त्रीषु च संयुक्तास्व-
नाज्ञाते दशावरैः शिष्टैरूहवद्भिरलुब्धैः प्रशस्तं कार्यम् । चत्वा-
र्

७६२

रश्चतुर्णां पारगा वेदानां प्रागुत्तमास्त्रय आश्रमिणः पृथग्धर्मविदस्त्रय
एतान् दशावरान् परिषदित्याचक्षते असम्भवे त्वेतेषामश्रोत्रियो
वेदविच्छिष्टोविप्रतिपत्तौ यदाह यतोऽयमप्रभवो भूतानां हिंसानुग्रह-
योगेषु धर्मिणां विशेषेण स्वर्गं लोकं धर्मविदाप्नोति ज्ञानाभि-
निवेशाभ्यामिति धर्मो धर्मः
इति गौतमीये धर्मशास्त्रे एकोनत्रिंशत्तमोऽध्यायः
समाप्ता चेयं गौतमस्मृतिः