[[शंङ्करसंहिता Source: EB]]
[
शङ्खसंहिता ।
प्रथमोऽध्यायः ।
स्वयम्भुवे नमस्कृत्य सृष्टिसंहारकारिणे ।
चातुर्व्वर्ण्यहितार्थाय शङ्खः शास्त्रमथाकरोत् ॥ 1.1 ॥
यजनं याजनं दानं तथैवाध्यापनक्रियाम् ।
प्रतिग्रहञ्चाध्ययनं विप्रः कर्म्माणि कारयेत् ॥ 1.2 ॥
दानमध्ययनञ्चैव यजनञ्च यथाविधि ।
क्षत्रियस्य तु वैश्यस्य कर्म्मेदं परिकीर्त्तितम् ॥ 1.3 ॥
क्षत्रियस्य विशेषेण प्रजानां परिपालनम् ।
कृषिगोरक्षवाणिज्यं वैश्यस्य परीकीर्त्तितम् ॥ 1.4 ॥
शूद्रस्य द्विजशुश्रूषा सर्व्व शिल्पानि चाप्यथ ।
क्षमा सत्यं दमः शौचं सर्व्वेषामविशेषतः ॥ 1.5 ॥
ब्राह्मणाः क्षत्रियाः वैश्यास्त्रयो वर्णा द्विजातयः ।
तेषां जन्म द्वितीयन्तु विज्ञेयं मौञ्जिवन्धनम् ॥ 1.6 ॥
आचार्य्यस्तु पिता प्रोक्तः सावित्री जननी तथा ।
ब्र्हमक्षत्रविशाञ्चैव मौञ्जिवन्धनजन्मनि ॥ 1.7 ॥
विप्राः शूद्रसमास्तावद्विज्ञेयास्तु विचक्षणैः ।
यावद्वेदे न जायन्ते द्विजा ज्ञेयास्तु तत्परम् ॥ 1.8 ॥
इति शङ्खीये धर्म्मशास्त्रे प्रथमोऽध्यायः ॥ 1 ॥
द्वितीयोऽध्यायः ।
गर्भस्य स्फुठताज्ञाने निषेकः परिकीर्त्तितः ।
ततस्तु स्पन्दनात् कार्य्यं सवनन्तु विचक्षणैः ॥ 2.1 ॥
अशौचे तु व्यतिक्रान्ते नामकर्म्म बीधीयते ।
नामधेयञ्च कर्त्तव्यं वर्णानाञ्च समाक्षरम् ॥ 2.2 ॥
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ 2.3 ॥
शर्म्मान्तं ब्राह्मणस्योक्तं वर्म्मन्तं क्षत्रियस्य च ।
धनान्तञ्चैव वैश्यस्य दासान्तं वान्तजन्मनः ॥ 2.4 ॥
चतुर्थे मासि कर्त्तव्यमादित्यस्य प्रदर्शनम् ।
षष्ठेऽन्नप्राशनं मासि चुड़ा कार्य्या यथाकुलम् ॥ 2.5 ॥
गर्भाष्टमेऽब्दे कर्त्तव्यं ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु, द्वादशेः विशः ॥ 2.6 ॥
षोड़शाब्दस्तु विप्रस्य द्वाविंशः क्षत्रियस्य तु ।
विंशतिः सचतुष्का च वैश्यस्य परिकीर्त्तिता ॥ 2.7 ॥
नाभिभाषेत सावित्रीमत ऊर्द्धं निवर्त्तयेत् ॥ 2.8 ॥
विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्याः सर्व्वधर्म्मबहिस्कृताः ॥ 2.9 ॥
मौञ्जौवन्धो द्विजानान्तु क्रमान्मौञ्जौ प्रकीर्त्तिता ।
मार्ग वैयाघ्रवास्तानि चर्म्माणि ब्रह्मचारिणाम् ॥ 2.10 ॥
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्त्तिताः ।
कर्णकेशललाटेस्तु तुल्याः प्रोक्ताः क्रमेण तु ॥ 2.11 ॥
अवक्राः सत्वचः सर्वे नाग्निदग्धास्तथैव च ।
यज्ञोपवौतं कार्पासक्षौमोर्णानां यथाक्रमम् ॥ 2.12 ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ।
भैक्षस्य चरणं प्रोक्तं वर्णनामनुपूर्व्वशः ॥ 2.13 ॥
इति शङ्खीये धर्म्मशास्त्रे द्वितीयोऽध्यायः ॥ 2 ॥
तृतीयोऽध्यायः ।
उपनीय गुरूः शिष्यं वेदमस्मै प्रयच्छति ।
भृतकाध्यापको यस्तु उपाध्यायः स उच्यते ॥ 3.1 ॥
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः ।
कुर्व्वीत प्रयतो सुत्वा गुरूणामभिवादनम् ॥ 3.2 ॥
अनुज्ञातश्च गुरूणाततोऽध्यायनमाचरेत् ।
कृत्वा ब्रह्माञ्जलिं पश्यन् गुरोर्वदनमानतः ॥ 3.3 ॥
ब्रह्मावसाने प्रारम्भे प्रणवञ्च प्रकीर्त्तयेत् ।
अनध्यायेष्वध्ययनं वर्ज्जयेच्च प्रयत्नतः ॥ 3.4 ॥
चतुर्द्दशीं पञ्चदशौमष्टमीं राहुसूतकम् ।
उल्कापातं महीकम्पमशौचं ग्रामविप्लवम् ॥ 3.5 ॥
इन्द्रप्रयागं सुरतं घनसङ्घातनिस्वनम् ।
वाद्यकोलाहलं युद्धमनध्यायं विवर्ज्जयेत् ॥ 3.6 ॥
नाधौयीताभियुक्तोऽपि प्रयत्नान्न च वेगतः ।
देवायतनवल्मीकश्मशानशिवसन्निधौ ॥ 3.7 ॥
भैक्षचर्य्यान्तथा कुर्य्याद् ब्राह्मणेषु यथाविधि ।
गुरुणा चाभ्यनुज्ञातः प्राश्रीयात् प्राङ्मुखः शुचिः ॥ 3.8 ॥
हितं प्रियं गुरोः कुर्य्यादहङ्कारविवर्ज्जितः ॥ 3.9 ॥
उपास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ।
अभिवाद्य गुरूं पश्चाद् गुरोर्व्व चनकृद्भवेत् ॥ 3.10 ॥
गुरोः पूर्व्वं समुत्तिष्ठेच्छयीत चरमं तथा ॥ 3.11 ॥
मधुमांसाञ्जनं श्राद्धं गीतं नृत्यञ्च वर्ज्जयेत् ।
हिंसापवादवादांश्च स्त्रीलौलाश्चः विशेषतः ॥ 3.12 ॥
मेखलामजिनं दण्डं धारयेच्च प्रयत्नतः ।
अधः शायौ भवेन्नित्यं ब्रह्मचारी समाहितः ॥ 3.13 ॥
एवं कृत्यन्तु कुर्व्वीत वेदस्वीकरणं बुधः ।
गुरवे च धनं दत्त्वा स्नायाच्च तदनन्तरम् ॥ 3.14 ॥
इति शङ्खीये धर्म्मशास्त्रे तृतीयोऽध्यायः ॥ 3 ।
चतुर्थोऽध्यायः ।
विन्देत बिधिवद्भार्य्यामसमानार्षगोत्रजाम् ।
मातृपः पञ्चमीञ्चापि पितृतस्त्वथ सप्तमौम् ॥ 4.1 ॥
ब्राह्मो दैवस्तथैवार्षः पाजापत्यस्तथासुरः ।
गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ 4.2 ॥
एते धर्म्म्यास्तु चत्वारः पूर्व्वं विप्रे प्रकीर्त्तिताः ।
गान्धर्ब्बी रात्रसश्चैव क्षत्रियस्य प्रशस्यते ॥ 4.3 ॥
अप्रार्थितः प्रयत्नेन ब्राह्मस्त परिकीर्त्तितः ।
यज्ञेषु ऋत्विजे दैवमादायार्षस्तु गोद्वयम् ॥ 4.4 ॥
प्रार्थितापप्रदानेन प्राजपत्यः प्रकीर्त्तितः ।
आसुरो द्रविणादानाद्गान्धर्व्वः समयान्मिथः ॥ 4.5 ॥
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ।
तिस्रस्तु भार्य्या विप्रस्य द्वे भार्य्ये क्षत्रियस्य तु ॥ 4.6 ॥
एकैव भार्य्या वैश्यस्य तथा शूद्रस्य कीर्त्तिता ।
ब्राह्मणी क्षत्रिया वैश्या ब्राह्मणस्य प्रकीर्त्तिताः ॥ 4.7 ॥
क्षत्रिया चैव वैश्या च क्षत्रियस्य बिधीयते ।
वैश्यैव भार्य्या वैश्यस्यः शूद्राः शूद्रस्य कीर्त्तिता ॥ 4.8 ॥
आपद्यपि न कर्त्तव्या शूद्रा भार्य्या द्विजन्मना ।
अस्यां तस्य प्रसूतस्य निश्कृतिर्न बिधीयते ॥ 4.9 ॥
तपस्वी यज्ञशीलश्च सर्व्व धर्म्मभृतां वरः ।
ध्रुवं शूद्रत्वमाप्नोति शूद्रश्राद्धे त्रयोदशे ॥ 4.10 ॥
नौयते तु सपिण्डत्वं येषां श्राद्धं कुलोद्गतम् ।
सर्व्वे शूद्रत्वमायान्ति यदि स्वर्गजितास्त ते ॥ 4.11 ॥
सपिण्डीकरणं कार्य्यं कुलजस्य तथा ध्रुवम् ।
श्राद्धं द्वादशकं कृत्वा श्राद्धे प्राप्ते त्रयोदशे ॥ 4.12 ॥
सपिण्डीकरणं नार्हं न च शूद्रस्तथार्हति ।
तस्मात् सर्व्व प्रयत्नेन शूद्रभार्य्यां विवर्ज्जयेत् ॥ 4.13 ॥
पाणिग्राह्यः सवर्णासु गृह्नीयात् क्षत्रिया शरम् ।
वैश्या प्रतोदमाद्याद्वैदले तु द्विजस्मनः ॥ 4.14 ॥
सा भार्य्या या वहेदग्निं सा भार्य्या या पतिव्रता ।
सा भार्य्या या पतिप्राणाः सा भार्य्या या प्राजावती ॥ 4.15 ॥
लालनीया सदा भार्य्या ताड़नीया तथैव च ।
लालिता ताड़िता चैव स्त्री श्रीर्भवति नान्यथा ॥ 4.16 ॥
इति शङ्खीये धर्म्मशास्त्रे चतुर्थोऽध्यायः ॥ 4 ॥
पञ्चमोऽध्यायः ।
पञ्चमूना गृहस्थस्य चुल्ली पेष्यणुपस्करः ।
कण्डनी चोदकुम्भश्च तस्य पापस्य शान्तये ॥ 5.1 ॥
पञ्चयज्ञबिधानञ्च गृही नित्यं न हापयेत् ।
पञ्चयज्ञबिधानेन तत्पापं तस्य नश्यति ॥ 5.2 ॥
देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च ।
ब्रह्मयज्ञो नृयज्ञश्च पञ्चयज्ञाः प्रकीर्त्तिताः ॥ 5.3 ॥
होमो दैवो बलिर्भौतः पित्र्यः पिण्डक्रिया स्मृतः ।
स्वाध्यायो ब्रह्मयज्ञश्च नृयज्ञोऽतिथिपूजनम् ॥ 5.4 ॥
वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः ।
गृहस्थस्य प्रसादेन जीवन्तेते यथाविधि ॥ 5.5 ॥
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
दाता चैव गृहस्थः स्यात् तस्माच्छ्रेष्ठो गृहाश्रमी ॥ 5.6 ॥
यथा भर्त्ता प्रमुः स्त्रीणां वर्णाणां ब्राह्मणो यथा ।
अतिथिस्तद्वदेवास्य गृहस्थस्य प्रभुः स्मृतः ॥ 5.7 ॥
न व्रतैर्नीपवासेन धर्म्मेण विबिधेन च ।
नारी स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ॥ 5.8 ॥
न स्नानेन न होमेन नैवाग्निपरितर्पणात् ।
ब्रह्मचारी दिवं याति स याति गुरूपूजनात् ॥ 5.9 ॥
नाग्निशुश्रुषया क्षान्त्या स्नानेन विबिधेन च ।
वानप्रस्थो दिवं याति यथा भोजनवर्ज्जनात् ॥ 5.10 ॥
न भैक्षैर्न च मौनेन शून्यागाराश्रयेन च ।
योगी सिद्धिमवाप्नोति यथा मैथुनवर्ज्जनात् ॥ 5.11 ॥
न यज्ञैर्दक्षिणाभिश्च बह्निशुश्रूषया न च ।
गृहौ स्वर्गमवाप्नोति यथा चातिथिपूजनात् ॥ 5.12 ॥
तस्मात् सर्व्वप्रयत्नेन गृहस्थोऽतिथिमागतम् ।
आहारशयनार्थेन बिधिवत् परिपूजयेत् ॥ 5.13 ॥
सायं प्रातश्च जुहुयादग्निहोत्रं यथाविधि ।
दर्शश्च पौर्णमासश्च जुहुयाच्च तथाविधिः ॥ 5.14 ॥
यज्ञैर्व्वा पशुवन्धैश्च चातुर्म्मास्यैस्तथैव च ।
त्रैवाधइकारिकान्नेन पिवेत् सोममतन्द्रितः ॥ 5.15 ॥
इष्टिं वैश्वानरीं कुर्य्यात्तथा चाल्पधनो द्विजः ।
न भिक्षेत धनं शूदात् सर्व्वं दद्यादभीप्सितम् ॥ 5.16 ॥
वृत्तिस्तु न त्यजेद्विद्वानृत्विजं पूर्व्वमेव तु ।
कर्म्मणा जन्मना शुद्धं विद्यात् पात्रं बलीततम् ॥ 5.17 ॥
एतैरेव गुणैर्युक्तं धर्म्मार्ज्जितधनं तथा ।
याजयेत्तु सदा विप्रो ग्राह्मस्तस्मात् प्रतिग्रहः ॥ 5.18 ॥
इति शङ्खीये धर्म्मशास्त्रे पञ्चमोऽध्यायः ॥ 5 ॥
सप्तमोऽध्यायः ।
कृस्वेष्टिं बिधिवत् पश्चात् सर्व्ववेदसदक्षिणम् ।
आत्मन्यग्नीन् समारोप्य द्विजो ब्राह्मश्रमी भवेत् ॥ 7.1 ॥
विधूमे न्यस्तमुपले व्यङ्गारे भुक्तवर्ज्जने ।
अतीते पादसम्पाते नित्यं भिक्षां यतिश्चरेत् ॥ 7.2 ॥
न व्यथेत तथालाभे यथालब्धेन वर्त्तयेत् ।
न पाचयेत्तथैवान्नं नाश्रीयात् कस्यचिद्गृहे ॥ 7.3 ॥
मृन्मयालावुपात्राणि यतीनान्तु विनिर्द्दिशेत् ।
तेषां सम्मार्ज्जनाच्छूद्धिरद्भिश्चैव प्रकीर्त्तिता ॥ 7.4 ॥
कौपोनाच्छादनं वासो विभृयादसखश्चरन् ।
शून्यागारनिकेतः स्याद्यत्र सायंगृहो मुनिः ॥ 7.5 ॥
दृष्टिपूतं न्यसेत् पादं वस्रपूतं जलं पिवेत् ।
सत्यपूतं वदेद्वाक्यं मनः पूतं समाचरेत् ॥ 7.6 ॥
चन्दनैर्लिप्यतेऽङ्गं वा भस्मचूर्णैर्विगर्हितैः ।
कल्याणमप्यकल्याणं तयोरेव न संश्रयेत् ॥ 7.7 ॥
सर्व्वभूतहितो मैत्रः समलोष्ट्राश्मकाञ्चनः ।
ध्यानयोगरतो नित्यं भिक्षुर्य्यायात् परां गतिम् ॥ 7.8 ॥
जन्मनायस्तु निर्व्विण्णो मन्यते च तथैव च ।
आधिभिर्ब्याधिभिश्चैव तं देवो ब्राह्मणं विदुः ॥ 7.9 ॥
अशुचित्वं शरीरस्यः प्रियस्य च विपर्य्ययः ।
गर्भावासे च वसतिस्तस्मान्मुच्यत नान्यथा ॥ 7.10 ॥
जगदेतन्निराक्रन्दं न तु सारमनर्थकम् ।
भोक्तव्यमिति निर्व्विण्णो मुच्यते नात्र संशयः ॥ 7.11 ॥
प्राणायामैर्द्दहेद्दोषान् धारणाभिश्च किल्विषान् ।
प्रत्याहारैरसत्सङ्गान ध्यानेनानीश्वरान् गुणान् ॥ 7.12 ॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ 7.13 ॥
मनसः संयमस्तज ज्ञैर्द्धारणेति निगद्यते ।
संहारश्चेन्द्रियाणाञ्च प्रत्याहारः प्रकीर्त्तितः ॥ 7.14 ॥
हृदयस्थस्य योगेन देवदेवस्य दर्शनम् ।
ध्यानं प्रोक्तं प्रवक्ष्यामि सर्व्वस्माद्योगतः शुभम् ॥ 7.15 ॥
हृदिस्था देवताः सर्व्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि ज्योतींषि भूयश्च हृदि सर्व्वं प्रतिष्ठितम् ॥ 7.16 ॥
स्वदेहमरणिं कृत्वा प्रणवञ्चोत्तरारणिम् ।
ध्याननिर्म्मथनाभ्यान्तु विष्णु पश्येद्धृदि स्थितम् ॥ 7.17 ॥
हृद्यर्कश्चन्द्रमाः सूर्य्यः सोमो मध्ये हुताशनः ।
तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः ॥ 7.18 ॥
अणोरणैयान् महतो महौयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तेजोमयं पश्यति वीतशोको धातुः प्रासादान्महिमानमात्मनः ॥ 7.19 ॥
वासुदेवस्तमोऽन्धानां प्रत्यक्षो नैव जायते ।
अज्ञानपटसंवीतैरिन्द्रियैर्व्विषयेप्सुभिः ॥ 7.20 ॥
एष वै पुरूषो विष्णुर्व्यक्ताव्यक्तः सनातनः ।
एष धाता बिधाता च पुराणो निष्कलः शिवः ॥ 7.21 ॥
विदेहमेतं पुरूषं महान्तमादित्यवर्णं तमसः परस्तात् ।
मन्त्रैर्विदित्वा न विभेति मृत्योर्नान्यः पन्था विद्यतेऽयनाय ॥ 7.22 ॥
पृथिव्यापस्तथा तेजोवायुराकाशमेव च ।
पञ्चेमानि विजानीयन्महाभूतानि पण्डितः ॥ 7.23 ॥
चक्षुश्रोत्रे स्पर्शनञ्च रसना ध्राणमेव च ।
वुद्धीन्द्रियाणि जानीयात् पञ्चेमानि शरीरके ॥ 7.24 ॥
शब्दो रुपं तथा स्पर्शो रसो गन्धस्तथैव च ।
इन्द्रियस्थान् विजानीयात् पञ्चैव विषयान् बुधः ॥ 7.25 ॥
हस्तौ पादावुपस्थञ्च जिह्वा पायुस्तथैव च ।
कर्म्मेन्द्रियाणि पञ्चव नित्यं सति शरीरके ॥ 7.26 ॥
मनो वुद्धिस्तथैवात्मा व्यक्ताव्यक्तं तथैव च ।
इन्द्रियेभ्यः पराणौह चत्वारि प्रवराणि च ॥ 7.27 ॥
तथात्मानं तद्व्यतीतं पूरूषं पञ्चविंशकम् ।
तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृत्तयः ॥ 7.28 ॥
इदन्तु परमं शुद्धमेतदक्षरमुत्तमम् ।
अशब्दमरसस्पर्शमरुपं गन्धवर्ज्जितम् ।
निर्द्दुः खमसुखं शुद्धं तद्विष्णोः परमं पदम् ॥ 7.29 ॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवन्धनः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ 7.30 ॥
बालाग्रशतशो भागः कल्पितस्तु सहस्रधा ।
तस्यापि शतशो भागाज्जीवः सूक्ष्म उदाहृतः ॥ 7.31 ॥
महतः परमव्यक्तमव्यक्तात् पुरूषः परः ।
पुरूषान्न परं किलित् सा काष्ठा सा परा गतिः ॥ 7.32 ॥
एषु सर्व्वेषु भूतेषु तिष्ठत्यविरलः सदा ।
दृश्यते त्वग्र्यया वुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ 7.33 ॥
इति शङ्खीये धर्म्मशास्त्रे सप्तमोऽध्यायः ॥ 7 ॥
अष्टमोऽध्यायः ।
क्रियास्नानं प्रवक्ष्यामि यथावद्बिधिपूर्व्वकम् ।
मृद्भिरद्भिश्च कर्त्तव्यं शौचमादौ यथाविधि ॥ 8.1 ॥
जले निमज्ज्य उन्मज्ज्य उपस्पृश्य यथाविधि ।
तीर्थमाबाहनं कुर्य्यात् तत् प्रवक्ष्याम्यशेषतः ॥ 8.2 ॥
प्रपद्य वरूणं देवमम्भसां पतिमर्च्चितम् ।
याचेत देहि मे तीर्थं सर्व्वंपापापनुत्तये ॥ 8.3 ॥
तीर्थमाबाहयिष्यामि सर्व्वाघविनिसूदनम् ।
सान्निध्यमस्मिंस्तोये च क्रियतां मदनुग्रहात् ॥ 8.4 ॥
रूद्रात् प्रपद्य वरदान् सर्व्वानप्सु सदस्तथा ।
सर्व्वानप्सु सदश्चैव प्रपद्ये प्रयतः स्थितः ॥ 8.5 ॥
देवमंशुसदंबह्निं प्रपद्याघनिसूदनम् ।
आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा ॥ 8.6 ॥
रूद्रश्चाग्निश्च सर्पश्च वरूणस्त्वाप एव च ।
शमयन्त्वाशु मे पापं माञ्च रक्षन्तु सर्व्वशः ॥ 8.7 ॥
हिरण्यवर्णेतिः तिसृभिर्ज्जगतीति चतसृभिः ।
शन्नोदेवीति च तथा शन्न आपस्तथैव च ॥ 8.8 ॥
इदमापः प्रबहते द्यूतञ्च समुदीरयेत् ।
एवं सन्मार्ज्जेनं कृत्वा च्छन्द आर्षञ्च देवताः ॥ 8.9 ॥
अघमर्षणसूक्तञ्च प्रपठेत् प्रयतः सदा ॥ 8.10 ॥
छन्दोऽनुष्टुप् च तस्यैव ऋषिश्चैवाघमर्षणः ।
देवता भाववृत्तश्च पापक्षये प्रकीर्त्तितः ॥ 8.11 ॥
ततोऽम्भसि निमग्नः स्यात्रिः पठेदघमर्षणम् ।
प्रपद्यान्मूर्द्धनि तथा महाव्याहृतिभिर्ज्जलम् ॥ 8.12 ॥
यथाश्वमेधः क्रतुराट् सर्व्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्व्वपापप्रणाशनम् ॥ 8.13 ॥
अनेन बिधिना स्नात्वा स्नातवान् धौत वाससा ।
परिवर्ज्जितवासास्तु तीर्थनामानि सञ्जपेत् ॥ 8.14 ॥
उदकस्याप्रदानात्तु स्नानशाटीं न पीड़येत् ।
अनेन बिधिना स्नातस्यीर्थस्य फलमश्रुते ॥ 8.15 ॥
इति शङ्खीये धर्म्मशास्त्रे अष्टमोऽध्यायः ॥ 8 ॥
नवमोऽध्यायः ।
अतः परं प्रवक्ष्यामि शुभामाचमनक्रियाम् ।
कायं कनिष्ठिकामूले तीर्थमुक्तं करस्य तु ॥ 9.1 ॥
अङ्गुष्ठमूले च तथा प्राजापत्यं प्रकीर्त्तितम् ।
अङ्गुल्यग्रे स्मृतं दैवं पित्रं तर्ज्जनिमूलकम् ॥ 9.2 ॥
प्राजापत्येन तीर्थेन त्रिः प्राश्रोयाज्जलं द्विजः ।
द्विः प्रमृज्य मुखं पश्चादद्भिः खं समुपस्पृशेत् ॥ 9.3 ॥
हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः ।
तालुगाभिस्तथा वैश्यः शूद्रः स्पृष्टाभिरन्ततः ॥ 9.4 ॥
अन्तर्जानुः शुचौ देशे प्राङ्भु, खः सुसमाहितः ।
उदङ्भु खाऽपि प्रयतो दिशश्चानबलोकयन् ॥ 9.5 ॥
अद्भिः समुद्धृताभिस्तु हीनाभिः फेनवुद्वुदैः ।
वह्निका चाप्यदग्धाभिरङ्गुलीभिरूपस्पृशेत् ॥ 9.6 ॥
तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं ततः ।
अङ्गुष्ठानामिकाभ्यान्तु श्रवणौ समुपस्पृशेत् ॥ 9.7 ॥
कनिष्ठाङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयं ततः ।
सर्व्वासामेव योगेन नाभिञ्च हृदयं ततः ॥ 9.8 ॥
संस्पृशेत् तु तथा मूर्द्धा यथा चाचमने विधिः ॥ 9.9 ॥
त्रिः प्राश्रीयाद् यदम्भस्तु पीतास्तेनास्य देवताः ।
ब्रह्मा विष्णुश्च रूद्रश्च भवन्तीत्यनुशुश्रुमः ॥ 9.10 ॥
गङ्गा च यमुना चैव प्रीयेते परिमार्ज्जनात् ।
नासत्यदस्रौ पीयेते स्पृष्टे नासापुठद्वये ॥ 9.11 ॥
स्पृष्टे लोचनयुग्मे च प्रीयेते शशिभ स्करौ ।
कर्णयुग्मे यथा स्पृष्टे प्रीयते अनिलानलौ ॥ 9.12 ॥
स्कन्धयोः स्पर्शनादस्य प्रीयन्ते सर्व्वदेवताः ।
मुर्द्धस्तु स्पर्शनादस्य प्रीतस्तु पुरूषो भवेत् ॥ 9.13 ॥
विना यज्ञोपवीतेन तथा मुक्तशिखोऽपि वा ।
अप्रत्रालित पादस्तु आचान्तोऽप्यशुचिर्भवेत् ॥ 9.14 ॥
बहिर्जानुरूपस्पृश्य एकहस्तार्पितैर्जलैः ।
समलाभिस्तथाद्भिश्च नैव शुद्धिमवाप्नुयात् ॥ 9.15 ॥
आचग्य च पुरा प्रोक्तं तीर्थसम्मार्ज्जनं ततः ।
उपस्पृस्य ततः पश्चान्मन्त्रेणानेन धर्म्मतः ॥ 9.16 ॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कार आपोज्योतौरसोऽमृतम् ॥ 9.17 ॥
आचम्य च ततः पश्चादादित्याभिमुखो जलम् ।
उदुत्यं जातवेदसं मन्त्रेण प्रक्षिपेत् ततः ॥ 9.18 ॥
एष एव बिधिः प्रोक्तः सन्ध्यायाञ्ज द्विजातिषु ।
पूर्व्वां सन्धां जपस्तिष्ठेदासीनः पश्चिमां तथा ॥ 9.19 ॥
ततो जपेत् पवित्राणि पवित्रान् वाथ शक्तितः ।
ऋषयो दीर्घसन्ध्यत्वाद्दोर्घमायुरवाप्नुयुः ॥ 9.20 ॥
इति शङ्खीये धर्म्मशास्त्रे नवमोऽध्यायः ॥ 9 ॥
दशमोऽध्यायः ।
सर्व्ववेदपवित्राणि सम्प्रवक्ष्याम्यतः परम् ।
येषां जपैश्च होमैश्च पूयन्ते मानवाः सदा ॥ 10.1 ॥
अघमर्षणं देवव्रतं शुद्धवत्यस्तु यत् सदा ।
कुष्माण्ड्यः पावमान्यश्च सर्व्वसावित्र्य एव च ॥ 10.2 ॥
अभीष्ठरुपदा चैव स्तोमानि व्याहृतिस्तथा ।
भारूण्डानि च सामानि गायत्र्या वै वृतं तथा ॥ 10.3 ॥
पुरूषव्रतञ्च भारञ्च तथा सामव्रतानि च ।
अविज्ञ बार्हस्पत्यञ्च वाक्सूक्तमनृतं तथा ॥ 10.4 ॥
शतरूद्रौमथर्व्व शिरास्त्रिसुपर्णां महाब्रतम् ।
गासूक्तमश्वसूत्तञ्च इन्द्रसूक्तञ्च सामनौ ॥ 10.5 ॥
त्रीनि पुष्पाङ्गदेहानि रथन्तरञ्चाग्निव्रतं वामदेव्यञ्च ।
एतानि गीतानि पुनन्ति जन्तून् जातिस्मरत्वं लभते यदौच्छेत् ॥ 10.6 ॥
इति शङ्खीये धर्म्मशास्त्रे दशमोऽध्यायः ॥ 10 ॥
एकादशोऽध्यायः ।
इति वेदपवित्राण्यभिहितानि एभ्यः सावित्री विशिष्यते ।
नास्त्यघमर्षणात् परं तज्जलेन व्याहृतिभिः परंहोमः ॥ 11.1 ॥
न सावित्र्याः परं जप्यम् । कुशवृष्यामासीनः कुशोत्तरीयः कुशपाणिः प्राङ्मखः सूर्य्याभिमुखो वाक्षमालामादाय देवताध्यायौ तज्जपं कुर्य्यात् । सुवर्ण मणि मुक्ता-स्फाटिकपद्मपत्रवीजाक्षाणमन्यतमेनाक्षमालां कुर्य्यात् । ध्यायन् वामहस्तोपरि वा गणयेत् । आदौ देवतामार्षं चन्दंश्च स्मरेत । ततः सप्रणवव्याहृतिकामादावन्ते च शिरसा गायत्री मावर्त्तयेत् । तथास्याः सविता ऋषिर्व्विश्वामित्रा गायत्रीछन्दः । प्रणवाद्या भूर्भुवः स्वर्म्महर्जनस्तपः सत्यमिति व्याहृतयः । आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् ॥ 11.2 ॥
सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ॥ 11.3 ॥
दशजप्ता तु सा देवौ दिनपापप्रणाशिनी ।
शतं जप्ता तथा सा तु सर्व्वकल्मषनाशिणौ ।
सहस्रं जप्ता सा नृणां पातकेभ्यः समुद्धरेत् ॥ 11.4 ॥
स्वर्णस्तेयौ कृतघ्नश्च ब्रह्महा गुरूतल्पगः ।
सुरापश्च विशुध्येत लक्षजप्तेन सर्व्वदा ॥ 11.5 ॥
प्राणायामत्रयं कृत्वा स्नानकाले समाहितः ।
अहोरात्रकृतात् पापात् तत्क्षणादेव शुध्यति ॥ 11.6 ॥
सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोड़शः ।
अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ॥ 11.7 ॥
हुता देवी विशेषेण सर्व्वकामप्रदायिनी ।
सर्व्वपापक्षयकरी वनस्थभक्तवत्सला ॥ 11.8 ॥
शान्तिकामस्तु जुहुयाद्गायत्रीमयुतैः शुचिः ।
हर्त्तुकामोऽपमृत्युञ्च घृतेन जुहुयात् तथा ॥ 11.9 ॥
श्रीकामस्तु तथा पद्मैविल्वैः काञ्चनकामतः ।
ब्रहमवर्च्चसकामस्तुः जुहुयात् पूर्व्ववत् तथा ॥ 11.10 ॥
घृतयुक्तैस्तिलैर्व्वह्नौ हुत्वा तु सुसमाहितः ।
गायत्र्यायुतहोमात् तु सर्व्व पापैः प्रमुच्यते ॥ 11.11 ॥
पापात्मा लक्षहोमेण पातकेभ्यः प्रमुच्यते ।
ब्रह्मलोकमवाप्नोति प्राप्नुयात् काममीप्सितम् ॥ 11.12 ॥
गायत्री चैव जननी गायत्री पापनाशिनी ।
गायत्र्यास्तु परं नास्ति दिवि चेह च पावनम् ॥ 11.13 ॥
हस्तत्राणपदा देवी पततां नरकार्णवे ।
तस्मात्तामभ्यसेन्नित्यं ब्राह्मणो नियतः शुचिः ॥ 11.14 ॥
गायत्रीजप्यनिरतो हव्यकव्येषु भोजयेत् ।
तस्मिन् न तिष्ठते पापमव्विन्दुरिव भास्करे ॥ 11.15 ॥
जपेनैव तु संसिध्येद्ब्राह्मणा नात्र संशयः ।
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ॥ 11.16 ॥
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ।
नोच्चैर्जप्यं बुधः कुर्य्यात् सावित्र्यस्तु विशेषतः ॥ 11.17 ॥
सावित्रौजप्यनिरतः स्वर्गमाप्नोति मानवः ।
सावित्रौजप्यनिरतो मोक्षोपायञ्च विन्दति ॥ 11.18 ॥
तस्मात् सर्व्व प्रयत्नेन स्नातः प्रयतमानसः ।
गायत्रौञ्च जपेद्भक्त्या सर्व्व पापप्रणाशिनीम् ॥ 11.19 ॥
इति शङ्खीये धर्म्मशास्त्रे एकादशोऽध्यायः ॥ 11 ॥
द्वादशोऽध्यायः ।
स्नातः कृतजपस्तदनु प्राङ्भुखो दिव्येन तीर्थेन देवानुदकेन तर्पयेत् । प्रत्यहं पुरूषसूक्तेनोदकाञ्जलीन् दद्यात् पुष्पाञ्जलीन् भक्त्या । अथ कृतापसव्यो दक्षिणामुखोऽन्तर्ज्जानुः पित्र्येण पितॄणां श्राद्धप्रकारमुदकं दद्यात् । पित्रे पितामहाय पितामह्यै सप्तमात् पुरूषात् पितृपक्षे यावतां नाम जानीयात् । पितृपक्षोयाणां त्रयणां दत्त्वा मातृपक्षीयाणां गुरुणां सम्बन्धवान्धवानाञ्च कृत्वा सुहृदां कुर्य्यात् । भवन्ति चात्र श्लोकाः ।
विना रौप्यसुवर्णेन विना ताम्रतिलेन च ।
विना दर्भेश्च मस्त्रैश्च पितॄणां नोपतिष्ठते ॥ 12.1 ॥
सौवर्णराजताभ्याञ्च खड़्गेनोडुम्वरेण वा ।
दत्तमक्षयतां याति पितॄणान्तु तिलोदकम् ॥ 12.2 ॥
कुर्य्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्ब्बापि पितॄणां प्रीतिमाबहन् ॥ 12.3 ॥
स्नातस्तु तर्पणं कृत्वा पितृणान्तु तिलाम्भता ।
पितृयज्ञमवाप्नोति प्रौणन्ति पितरस्तथा ॥ 12.4 ॥
इति शङ्खीये धर्म्मशास्त्रे द्वादशोऽध्यायः ॥ 12 ॥
चतुर्द्दशोऽध्यायः ।
यद्ददाति गयाक्षेत्रे प्रभासे पुष्करेऽपि च ।
प्रयागे नैमिषारण्ये सर्व्वमानन्त्यमुच्यते ॥ 14.1 ॥
गङ्गायमुनयोस्तीरे तीर्थे वामरकण्टके ।
नर्म्मदायां गयातौरै सर्व्वमानन्त्यमुच्यते ॥ 14.2 ॥
वाराणस्यां कुरूक्षेत्रे भृगुतुङ्गे महालये ।
सप्तारण्येऽसिकूपे च यत् तदक्षयमुच्यते ॥ 14.3 ॥
म्लेच्छदेशे तथारात्री सन्ध्ययाश्च विशेषतः ।
न श्राद्धमाचरेत् प्राज्ञो म्लेच्छदेशे न च व्रजेत् ॥ 14.4 ॥
हस्तिच्छायासूर्य्यमितचन्द्रार्द्धे राहुदर्शने ।
विषुवत्ययने चैव सर्व्वमानन्त्यमुच्यते ॥ 14.5 ॥
प्रौष्ठपद्यामतौतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धन्तु कर्त्तव्यं मधुना पायसेन च ॥ 14.6 ॥
प्रजां पुष्टिं तथा स्वर्गमारोग्यञ्च धनं तथा ।
नॄणां प्राप्य सदा प्रौतिं प्रयच्छति पितामहाः ॥ 14.7 ॥
इति शङ्खीये धर्म्मशास्त्रे चतुर्द्दशोऽध्यायः ॥ 14 ॥
षड़शोऽध्यायः ।
मृन्मयं भाजनं सव्व पुनः पाकेन शुध्यति ।
मलैर्भूत्रैः पुरोषैर्व्वाष्ठीवनैः पूयशोणितैः ॥ 16.1 ॥
संस्पृष्टं नैव शुध्येत पुनः पाकेन मृन्मयम् ।
एतैरेव यदि स्पृष्टं ताम्रसौवर्णराजतम् ॥ 16.2 ॥
शुध्यत्यावर्त्तितं पश्चादन्यथा केवलाम्भसा ।
अम्लोदकेन ताम्रस्य सोसस्य त्रपुषस्तथा ॥ 16.3 ॥
क्षारेण शुद्धिः कांसस्य लौहस्यापि विनिर्द्दिशेत् ।
मुक्तामणिप्रवालानां शिद्धिः प्रक्षालनेन तु ॥ 16.4 ॥
अब्जानाञ्चैव भाण्डानां सर्व्वस्याश्ममयस्य च ।
शाकमूलफलानाञ्च विदलानां तथैव च ॥ 16.5 ॥
मार्ज्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्म्मणि ।
उष्णाम्भसा तथा शुद्धिः सकेशानां विनिर्द्दिशेत् ॥ 16.6 ॥
शय्यासनापणानान्तु सूर्य्यस्य किरणैस्तथा ।
शुद्धिस्तु प्रोक्षणाद्यज्ञे करेकेन्धनयोस्तथा ॥ 16.7 ॥
मार्ज्जनाद्वेश्मनां शुद्धिः क्षितेः शोधस्तु तत्क्षणात् ।
सम्मार्ज्जनेन तोयेन वाससां शुद्धिरिष्यते ॥ 16.8 ॥
बहूनां प्रोक्षणाच्छुद्विर्धान्यादीनां विनिर्द्दिशेत् ।
प्रोक्षणात् संहतानाञ्च काष्ठानाञ्चैव तत्क्षणात् ॥ 16.9 ॥
सिद्धार्थकानां कम्पेन शृङ्गदन्तमयस्य च ।
गोवालाः फलपात्राणामस्थां शृङ्गवतां तथा ॥ 16.10 ॥
निर्यासानां गुड़ानाञ्च लवणानां तथैव च ।
कुसुम्भकुसुमानाञ्च ऊर्णकार्पासयोस्तथा ॥ 16.11 ॥
प्रोक्षणात् कथिता शुद्धिरित्याह भगवान् यमः ।
भूमिष्ठमुदकं शुद्धं तथा शुचि शिलागतम् ॥ 16.12 ॥
वर्णगन्धरसैर्दुष्टैर्व्वर्ज्जितानां तथा भवेत् ।
शुद्धं नदौगतं तोय सर्व्वदैव सुखाकरम् ॥ 16.13 ॥
शुद्धं प्रसारितं पण्यं शुद्धाश्चाश्वादयो मुखे ।
मुखवर्ज्जन्तु गौः शुद्धा मार्ज्जारश्चाश्रमे शुचिः ॥ 16.14 ॥
शय्या भार्य्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ।
आत्मनः कथितं शुद्धं न तच्छद्धं परस्य च ॥ 16.15 ॥
नारीणाञ्चैव वत्सानां शकुनानां शुनां मुखम् ।
रात्रौ प्रसरणे वृक्षे मृगयायां सदा शुचिः ॥ 16.16 ॥
शुद्धा भर्त्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला ।
दैवे कर्म्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥ 16.17 ॥
रथ्याकर्द्दमतोयेन ष्ठीवनाद्येन वाप्यथ ।
नाभेरुद्धं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥ 16.18 ॥
कृत्वा मूत्रपुरौषञ्च लेपगन्धापहं तथा ।
उद्धुतेनाभ्यसा स्नानं मृदा चैव समाचरेत् ॥ 16.19 ॥
मेहने मृत्तिकाः सप्त लिङ्गे द्वे च प्रकीर्त्तिते ।
एकस्मिन् विंशतिर्हस्ते द्बयोर्द्देयाश्चतुर्द्दश ॥ 16.20 ॥
तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।
तिस्रस्तु पादयोर्द्देयाः शौचकामस्य सर्व्वदा ॥ 16.21 ॥
शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
द्बिगुणञ्च वनस्थानां यतोनां द्विगुणं तथा ॥ 16.22 ॥
मृत्तिका च विनिर्द्दिष्टा त्रिपर्व्व पूर्य्यते यथा ॥ 16.23 ॥
इति शङ्खीये धर्म्मशास्त्रे षोड़शोऽध्यायः ॥ 16 ॥
सप्तदशोऽध्यायः ।
नित्यं त्रिषवणस्नायी कृत्वा पर्णकुटी वने ।
अधः शायी जटाधारी पर्णमूलफलाशनः ॥ 17.1 ॥
ग्रामं विशेत भिक्षार्थं स्वकर्म्म परिकीर्त्तयन् ।
एवं कालं समास्थाय वर्षे च द्वादशे गते ॥ 17.2 ॥
रूक्मस्तेयी सुरापायी ब्रह्महा गुरूतल्पगः ।
व्रतेनैकेन शुध्यन्ति महापातकिनश्च ये ॥ 17.3 ॥
यागस्थं क्षत्रियं हत्वा वैश्यं हत्वा तु याजकम् ।
एतदेव व्रतं कुर्य्यादाश्रमं विनिदूषकः ॥ 17.4 ॥
कूटसाक्ष्यं तथैवोक्त्वा निक्षेपञ्च प्रहृत्य च ।
एतदेव व्रतं कुर्य्याच्छक्त्या च शरणागतम् ॥ 17.5 ॥
आहिताग्निः स्त्रियं हत्वा मित्रं हत्वा तथैव च ।
हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ॥ 17.6 ॥
व्रतस्थञ्च द्विजं हत्वा पार्थिवञ्चाकृताश्रमम् ।
एतदेव व्रतं कुर्य्याद्द्विगुणञ्च विशुद्धये ॥ 17.7 ॥
क्षत्रियस्य तु पादोनं तर्दद्धं वैश्यघातने ।
अर्द्धमेव सदा कुर्य्यात् स्त्रीवधे पुरुषस्तथा ॥ 17.8 ॥
पादन्तु सूद्रहत्यायामुद्यक्यागमने तथा ।
गोवधे च तथा कुर्य्यात् परदारगतस्तथा ॥ 17.9 ॥
पशून् हत्वा तथा ग्राम्यान् मासं कुर्य्याद्विचक्षणः ।
आरण्यानां वधे चैव तदर्द्धन्तु विधीयते ॥ 17.10 ॥
हत्वा द्विजं तथा सर्पं जलेशयविलेशयौ ।
सप्तरात्रं तथा कुर्य्याद्व्रतन्तु ब्राह्मणस्तथा ॥ 17.11 ॥
अनथ्यान्तु शतं हत्वा सास्थां दशशतं तथा ।
ब्रह्महत्याव्रतं कुर्य्यात् पूर्णं संवत्सरं तथा ॥ 17.12 ॥
यस्य यस्य च वर्णस्य वृत्तिच्छेदं समाचरेत् ।
तस्य तस्य वधप्रोक्तं प्रायश्चित्तं समाचरेत् ॥ 17.13 ॥
अपहृत्य तु वर्णानां भुवमेव प्रमादतः ।
प्रायश्चित्तमथ प्रोक्तं ब्राह्मणानुमतं चरेत् ॥ 17.14 ॥
गोऽजाश्वस्यापहरणे सीमानां रजतस्य च ।
जलापहरणेचैव कुर्य्यात् संवत्सरं व्रतम् ॥ 17.15 ॥
तिलानां धान्यवस्त्राणां शस्त्राणामामिषस्य च ।
संवत्सरार्द्धं कुर्व्वीत व्रतमेतत् समाहितः ॥ 17.16 ॥
तृणकाष्ठेच तक्राणां रसानामपहारकः ।
मासमेकं व्रतं कुर्य्याद्दन्तानां सर्पिषां तथा ॥ 17.17 ॥
लावणानां गुड़ानाञ्च मूलानां कुसुमस्य च ।
मासार्द्धस्तु व्रतं कुर्य्यादेतदेव समाहितः ॥ 17.18 ॥
लौहानां वैदलानाञ्च सूत्राणां चर्म्मणां तथा ।
एकरात्रं व्रतं कुर्य्यात्तद्वदेव समाहितः ॥ 17.19 ॥
भुक्त्वा पलाण्डुं लशुनं मद्यञ्च कवकानि च ।
नारं मलं तथा मांसं विड़्वराहं खरं तथा ॥ 17.20 ॥
गौधेरकुञ्जरोष्ट्रञ्च सर्व्वं पञ्चनखं तथा ।
क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरं व्रतम् ॥ 17.21 ॥
भक्ष्याः पञ्चनखस्त्वेते गोधाकच्छपशल्वकाः ।
सङ्गश्च शशकश्चैव तान् हत्वा तु चरेद्व्रतम् ॥ 17.22 ॥
हंसं मद्गुरकं काकं काकोलं खञ्जरीटकम् ।
मत्स्यादांश्र तथा मत्स्यात् वलाकाशुकसारिकाः ॥ 17.23 ॥
चक्रवाकं प्लवं कोकं मण्डकं भुजगं तथा ।
मासमेतद्व्रतं कुर्य्यान्नात्र कार्य्या विचारणा ॥ 17.24 ॥
राजीवान् सिंहतुण्डांश्च शकुलांश्च तथैव च ।
पाठौनरोहितौ भक्ष्यौ मत्स्येषु परिकीर्त्तितौ ॥ 17.25 ॥
जलेचरांश्च जलजान् मुखपादान् सुविष्किरान् ।
रक्तपादान् जालपादान् सप्ताहं व्रतमाचरेत् ॥ 17.26 ॥
तित्तिरिञ्च मयूरञ्च लावकञ्चः कपिञ्जरम् ।
बार्द्धीणसं वर्त्तकञ्च भक्ष्यानाह यमः सदा ॥ 17.27 ॥
भुक्ता चैवोभयदतं तथैकशफदंष्ट्रिणः ।
तथा भुक्त्वा तु मासं वै मासार्द्धं व्रतमाचरेत् ॥ 17.28 ॥
स्वयं मृतं वृथामांसं माहिषं वाजमेव च ।
गोश्च क्षीरं विवत्साया महिष्याश्च तथा पयः ॥ 17.29 ॥
सन्धिन्यमेध्यं भक्षित्वा पक्षन्तु व्रतमाचतेत् ।
क्षौराणि यान्यभक्ष्याणि तद्विकाराशने बुधः ॥ 17.30 ॥
सप्तरात्रं व्रतं कुर्य्याद् यदेतत् परिकीर्त्तितम् ।
लोहितान् वृक्षनिर्य्यासान् व्रणानां प्रभवांस्तथा ॥ 17.31 ॥
केवलानि तथान्नानि तथा पर्य्युषितञ्च यत् ।
गुड़पक्वं तथा भुक्त्वा त्रिरात्रन्तु व्रती भवेत् ॥ 17.32 ॥
दधिभक्तञ्च शुक्तेषु यच्चान्यद्दारूसम्भवम् ।
गुड़युक्तं भक्षयित्वा तक्रं नद्न्यमिति श्रुतिः ॥ 17.33 ॥
यवगोधूमजं सत्त्वं विकाराः पयसाञ्चये ।
राजबाहञ्च कुल्यञ्च भैक्ष्यं पर्य्युषितं भवेत् ॥ 17.34 ॥
सजीवपक्वमांसञ्च सर्व्वं यत्नेन वर्ज्जयेत् ।
संवत्सरं व्रतं कुर्य्यात् प्राश्यैतान् ज्ञानतस्तथा ॥ 17.35 ॥
शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ।
बद्धस्य चैव चौरस्यावीरायाश्च तथा स्त्रियः ॥ 17.36 ॥
कर्म्मकारस्य वेणस्य कोरस्य पतितस्य च ।
रूक्भकारस्य तक्ष्णश्च तथा बार्द्धषिकस्य च ॥ 17.37 ॥
कदर्य्यस्य नृशंसस्य वेश्यायाः कितवस्य च ।
गणान्नं भूमिपालान्नमन्नञ्चैवास्त्रजोविनः ॥ 17.38 ॥
सौनकान्न सूतिकान्नं भुक्त्वा मासं व्रतं चरेत् ।
शूद्रस्य सततं भूक्त्वायण्मासान् व्रतमाचरेत् ॥ 17.39 ॥
वैश्यस्य च तथा स्त्रीणां मासमेकं व्रतं चरेत् ।
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ च व्रतं चरेत् ॥ 17.40 ॥
ब्राह्मणस्य तथा मुक्त्वा मासमेकं समाचरेत् ।
अपः सुराभाजनस्थाः पीत्वा पक्षं व्रती भवेत् ॥ 17.41 ॥
शूद्राच्छिष्टाशने मासं पक्षमेकं तथा विशः ।
क्षत्रियस्य तु सप्ताहं ब्राह्मणस्य तथा दिनम् ॥ 17.42 ॥
अथाश्रद्धाशने विद्वान् मासमेकं व्रतौ भवेत् ।
परिवित्तिः परिवेत्ता यथा च परिविद्यते ॥ 17.43 ॥
व्रतं मंवत्सरं कुर्य्याद्दातृयाजकपञ्चमः ।
शुनोच्छिष्टं तथा भुक्त्वा मासमेकं व्रतौ भवेत् ॥ 17.44 ॥
दूषितं केशकोटैश्च मूषिकानकुलेन च ।
मक्षिकामशकेनापि त्रिरात्रन्तु व्रतौ भवेत् ॥ 17.45 ॥
वृथाकृशरमंयावपायसापूपशष्कृलौः ।
भुक्त्वा त्रिरात्रं कुर्व्वीत व्रतमेतत् समाहितः ॥ 17.46 ॥
नील्या चैव क्षतो विप्रः शुना दष्टस्तथैव च ।
त्रिरात्रन्तु व्रतं कुर्य्यात् पंश्चलीदशनक्षतः ॥ 17.47 ॥
पादप्रातापनं बह्नौ क्षिप्त्वा बह्नौ तथाप्यधः ।
कुशैः प्रमृज्य पादौ च दिनमेकं व्रतं चरेत् ॥ 17.48 ॥
क्षत्रियस्तुरणे हत्वा पृष्ठं प्राणपरायणम् ।
संवलसरव्रतं कुर्य्याच्छित्वा पिप्पलपादपम् ॥ 17.49 ॥
दिवा च मैथुनं कृत्वा स्नात्वा दुष्टजले तथा ।
नग्नां परिस्त्रियं दृष्ट्वा दिनमेकं व्रती भवेत् ॥ 17.50 ॥
क्षिप्त्वाग्नावशुचि द्रव्यं तद्वदम्भसि मानवः ।
मासमेकं व्रतं कुर्य्यादपक्रुध्य तथा गुरूम् ॥ 17.51 ॥
तथा विशेषजं पौत्वा पानीयं ब्राह्मणस्तथा ।
त्रिरात्रन्तु व्रतं कुर्य्याद्बामहस्तेन वा पुनः ॥ 17.52 ॥
एकपङ्क्त्यपविष्टषु विषमं यः प्रयच्छति ।
स च तावदसौ पक्षं प्रकुर्य्यात् ब्राह्मणो व्रतम् ॥ 17.53 ॥
धारयित्वा तुलाञ्चैव विषमं वनिजस्तथा ।
सुरालवणपात्रेषु भुक्ता क्षीरं व्रतं चरेत् ॥ 17.54 ॥
विक्रोय पाणिना सद्यस्तिलानि च तथाचरेत् ॥ 17.55 ॥
हुङ्कारं ब्राह्मणस्योक्त्वा हुङ्कारञ्च गरीयसः ।
दिनमेकं व्रतं कुर्य्यात् प्रयतः सुसमाहितः ॥ 17.56 ॥
प्रेतस्य प्रेतकार्य्याणि कृत्वा वै धनहारकः ।
वर्णानां यद्व्रतं प्रोक्तं तद्व्रतं प्रयतश्चरेत् ॥ 17.57 ॥
कृत्वा पापं न गूहेत गुह्यमानं हि बर्द्धते ।
कृत्वा पापं बुधः कुर्य्यात् पर्षदानुमतं व्रतम् ॥ 17.58 ॥
स्थित्वा च श्वापदाकौर्णे बहुव्याधमृगे वने ।
न ब्राह्मणो व्रतं कुर्य्यात् प्राणबाधभयात् सदा ॥ 17.59 ॥
सतो हि जीवतो जीवं सर्व्वपापमपोहति ।
व्रतैः कृच्छ्रेस्तथा दानैरित्याह भगवान् यमः ॥ 17.60 ॥
शरौरं धर्म्मसर्व्वस्वं रक्षणीयं प्रयत्नतः ।
सऱीराच्च्यवते धर्म्मः पर्व्वतात् सलिलं यथा ॥ 17.61 ॥
आलोक्य सर्व्वशास्त्राणि समेत्य ब्राह्मणैः सह ।
प्रायश्चित्तं द्विजो दद्यात् स्वेच्छया न कदाचन ॥ 17.62 ॥
इति शङ्खीये धर्म्मशास्त्रे सप्तदशोऽध्यायः ॥ 17 ॥
अष्टादशोऽध्यायः ।
त्र्यहं त्रिषवणस्नाने प्रकुर्य्याढघमर्षणम् ।
निमज्ज्य नक्तं सरिति न भुञ्जोत दिनत्रयम् ॥ 18.1 ॥
वौरासनं सदा तिष्ठेद्गाञ्च दद्यात् पयस्विनीम् ।
अघमर्षणमित्येतत् कृतं सर्व्वाघनोशनम् ॥ 18.2 ॥
त्रहं सायं त्रहं प्रातस्त्यहमद्यादयाचितम् ।
परं त्रहञ्च नाश्रीयात् प्राजापत्यं चरन् व्रतम् ॥ 18.3 ॥
त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं घृतं पिवेत् ।
त्र्यहमुष्णं पयः पौत्वा वायुभक्षी दिनत्रयम् ॥ 18.4 ॥
तप्तकृच्छ्रं विजानीयादेतदुक्तं सदा व्रतम् ।
द्वादशेनोपवासेन पराकः परिकीर्त्तितः ॥ 18.5 ॥
बिधिनोदकसिद्धानि समश्रीयात् प्रयत्नतः ।
शक्तून् हि सोदकान् मासं कृच्छ्रं वारूणमुच्यते ॥ 18.6 ॥
विल्वैरामलकैर्वापि कपित्थैरथवा शुभैः ।
मासेन लोकेऽतिकृच्छ्रः कथ्यते द्विजसत्तमैः ॥ 18.7 ॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासन्तु कृच्छ्रं सान्तपन् स्मृतम् ॥ 18.8 ॥
व्रतैस्तु त्रहमध्यस्तैर्म्मद्वासान्तपनं स्मृतम् ।
पादद्वयं तथा त्यक्ता शक्तूनां परिवामनात् ।
उपवासान्तराभ्यासात् तुलापुरूष उच्यते ॥ 18.9 ॥
गोपुरौषाशनो भूत्वा मासं नित्य समाहितः ।
ब्रतन्तु वार्द्धिकं कुर्य्यात् सर्व्वपापापनुत्तये ॥ 18.10 ॥
ग्रासं चन्द्रकलावृद्ध्या प्राश्रोयाद्वर्द्धयन् सदा ।
ह्नासयंस्तु कलाहानौ व्रतं चान्द्रायणं स्मृतम् ॥ 18.11 ॥
मन्त्रं विद्बान् जपेद्भक्त्या जुहुयाच्छैव शक्तितः ।
अयं विधिस्तु विज्ञेयः सुधीभिर्विमलात्मभिः ।
पापात्मनस्तु पापेभ्यो नात्र कार्य्या विचारणा ॥ 18.12 ॥
शङ्खप्रोक्तमिदं शास्त्रं योऽधीते प्रयतः सुधौः ।
सर्वपापविनिर्म्मुक्तः स्वर्गलोके महीयते ॥ 18.13 ॥
इति शङ्खीये धर्म्मशास्त्रेऽष्टादशोऽध्यायः ॥ 18 ॥
—————**************——————-
]