<MISSING_FIG href="../books_images/1683363447.jpg"/>
इष्टापूर्ते तु कर्तव्ये ब्राह्मणेन प्रयत्नतः ॥
इष्टेन लभते स्वर्गं पूर्ते मोक्षमवाप्नुयात् ॥ १ ॥
एकाहमपि कर्तव्यं भूमिष्ठमुदकं शुभम् ॥
कुलानि तारयेत्सप्त यत्र गौर्वितृषीभवेत् ॥ २ ॥
भूमिदानेन ये लोका गोदानेन च कीर्तिताः ॥
ताँल्लोकान्प्राप्नुयान्मर्त्यः पादपानां प्ररोपणे ॥ ३ ॥
वापीकूपतडागानि देवतायतनानि च ॥
पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥ ४ ॥
अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् ॥
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥ ५ ॥
इष्टापूर्ते द्विजातीनां सामान्यो धर्म उच्यते ॥
अधिकारी भवेच्छूद्रः पूर्तेधर्मे न वैदिके ॥ ६ ॥
यावदस्थि मनुष्यस्य गंगातोयेषु तिष्ठति ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ७ ॥
देवतानां पितॄणां च जले दद्याज्जलांजलिम् ॥
असंस्कृतमृतानां च स्थले दद्याज्जलांजलिम् ॥ ८ ॥
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ॥
मुच्यते प्रेतलोकात्तु पितृलोकं स गच्छति ॥ ९॥
एष्टव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत् ॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ १० ॥
वाराणस्यां प्रविष्टस्तु कदाचिन्निष्क्रमेद्यदि ॥
हसंति तस्य भूतानि अन्योऽयं करताडनैः ॥ ११ ॥
गयाशिरसि यत्किंचिन्नाम्ना पिंडं तु निर्वपेत् ॥
नरकस्थो दिवं याति स्वर्गस्थो मोक्षमाप्नुयात् ॥ १२
आत्मनो वा परस्यापि गयाक्षेत्रे यतस्ततः ॥
यन्नाम्ना पातयेत्पिडं तं नयेद्ब्रह्म शाश्वतम् ॥ १३ ॥
लोहितो यस्तु वर्णेन शंखवर्णखुरस्तथा ॥
लांगूलशिरसा चैव स वै नीलवृषः स्मृतः ॥ १४ ॥
नवश्राद्धं त्रिपक्षे च द्वादशस्वेव मासिकम् ॥
षण्मासौ चाब्दिकं चैव श्राद्धान्येतानि षोडश ॥ १५॥
यस्यैतानि न कुर्वीत एकोद्दिष्टानि षोडश ॥
पिशाचत्वं स्थिरं तस्य दत्तैःश्राद्धशतैरपि ॥ १६ ॥
सपिंडीकरणादूर्ध्वं प्रतिसंवत्सरं द्विजः ॥
मातापित्रोः पृथक्कुर्यादेकोद्दिष्टं मृतेऽहनि ॥ १७॥
वर्षे वर्षे तु कर्तव्यं मातापित्रोस्तु सन्ततम् ॥
सदैवं भोजयेच्छ्राद्धं पिंडमेकं तु निर्वपेत् ॥१८॥
संक्रातावुपरागे च पर्वण्यपि महालये ॥
निर्वाप्यास्तु त्रपः पिंडा एकतस्तु क्षयेऽहनि ॥ १९ ॥
एकोद्दिष्टं परित्यज्य पार्वणं कुरुते द्विजः ॥
अकृतं तद्विजानीयात्स मातापितृघातकः ॥ २० ॥
अमायां वैक्षयो यस्यप्रेतपक्षेऽथवा यदि ॥
सपिंडीकरणादूर्ध्वं तस्योक्तः पार्वणो विधिः ॥ २१ ॥
त्रिदंडग्रहणादेव प्रेतत्वं नैव जायते ॥
अहन्येकादशे प्राप्ते पार्वणन्तु विधीयते ॥ २२ ॥
यस्य संवत्सरादर्वाक्सपिंडीकरणं स्मृतम् ॥
प्रत्यहं तत्सोदकुंभं दद्यात्संवत्सरं द्विजः ॥ २३ ॥
पत्या चैकेन कर्तव्यं सपिंडीकरणं स्त्रियः ॥
पितामह्यापि तत्तस्मिन्सत्येवन्तु क्षयेऽहनि ॥
तस्यां सत्यां प्रकर्तव्यं तस्याः श्वश्व्रेति निश्चितम् ॥ २४॥
विवाहे चैव निर्वृत्ते चतुर्थेऽहनि रात्रिषु ॥
एकत्वं सा गता भर्तुः पिंडे गोत्रे च सूतके ॥ २५ ॥
स्वगोत्राद् भ्रश्यते नारी उद्वाहात्सप्तमे पदे ॥
भर्तृगोत्रेण कर्तव्या दानपिंडोदकक्रिया ॥ २६ ॥
द्विमातुः पिंडदानं तु पिंडे पिंडे द्विना मतः ॥
षण्णां देयास्त्रयः पिडा एवं दातान मुह्यति ॥ २७ ॥
अथ चेन्मन्त्रविद्युक्तः शारीरैः पंक्तिदूषणैः ॥
अदोषं तं यमः प्राह पंक्तिपावन एव सः ॥ २८ ॥
अग्नौकरणशेषन्तु पितृपात्रे प्रदापयेत् ॥
प्रतिपाद्य पितॄणां च न दद्याद्वैश्वदैविके ॥ २९ ॥
अनग्निको यदा विप्रः श्राद्धं करोति पार्व्वणम् ॥
तत्र मातामहानां च कर्तव्यमुभयं सदा ॥ ३० ॥
अपुत्रा ये मृताः केचित्पुरुषा वा स्त्रियोऽपि वा ॥
तेभ्य एव प्रदातव्यमेकोद्दिष्टं न पार्वणम् ॥ ३१ ॥
यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्द्विजन्मनः ॥
तस्मिन्नहनि कर्तव्या दानपिंडोदकक्रियाः ॥ ३२ ॥
वर्षवृद्ध्यभिषेकादि कर्तव्यमधिकं न तु ॥
अधिमासे तु पूर्वं स्याच्छ्राद्धं संवत्सरादपि ॥ ३३ ॥
स एव हेयो दिष्टस्य येन केन तु कर्मणा ॥
अभिघातान्तरं कार्य्यंतत्रैवाहः कृतं भवेत् ॥ ३४ ॥
शालाग्नौपचते अन्नं लौकिकेनापि नित्यशः ॥
यस्मिन्नेव पचेदन्नं तस्मिन्होमो विधीयते ॥ ३५ ॥
वैदिके लौकिके वापि नित्यं हुत्वा ह्यतंद्रितः ॥
वैदिके स्वर्गमाप्नोति लौकिके हंति किल्बिषम् ॥३६॥
अग्नौव्याहृतिभिः पूर्वं हुत्वा मंत्रैस्तु शाकलैः ॥
संविभागं तु भूतेभ्यस्ततोऽश्नीयादनग्निमान् ॥ ३७ ॥
उच्छेषणं तु नोत्तिष्ठेद्यावद्विप्रविसर्जनम् ॥
ततो गृहबलिं कुर्यादिति धर्मोव्यवस्थितः ॥ ३८ ॥
दर्भाः कृष्णाजिनं मंत्रा ब्राह्मणाश्च विशेषतः ॥
नैते निर्माल्यतां यान्ति योक्तव्यास्ते पुनः पुनः ॥३९॥
पानमाचमनं कुर्यात्कुशपाणिः सदा द्विजः ॥
भुक्त्वानोच्छिष्टतां याति एष एव विधिः सदा ॥४०॥
पान आचमने चैव तर्पणे दैविके सदा ॥
कुशहस्तो न दुष्येत यथा पाणिस्तथा कुशः ॥ ४१ ॥
वामपाणौकुशान्कृत्वा दक्षिणेन उपस्पृशेत् ॥
विनाचामन्ति ये मूढा रुधिरेणाचमंति ते ॥ ४२ ॥
नीवीमध्येषु ये दर्भा ब्रह्मसूत्रेषु ये कृताः ॥
पवित्रांस्तान्विजानीयाद्यथा कायस्तथा कुशाः ॥ ४३ ॥
पिंडे कृतास्तु ये दर्भा यैः कृतं पितृतर्पणम्।
मूत्रोच्छिष्टपुरीषं च तेषां त्यागो विधीयते ॥ ४४ ॥
दैवपूर्वं तु यच्छ्राद्धमदैवं चापि यद्भवेत् ॥
ब्रह्मचारी भवेत्तत्र कुर्याच्छ्राद्धं तु पैतृकम् ॥ ४५ ॥
मातुः श्राद्धं तु पूर्वं स्यात्पितृणांतदनंतरम् ॥
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥ ४६ ॥
ऋतुर्दक्षो वसुः सत्यः कालकामौ धूरिलोचनौ ॥
पुरुरवाआर्द्रवाश्च विश्वेदेवाः प्रकीर्तिताः ॥ ४७ ॥
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ॥
ये चात्र विहिताः श्राद्धे सावधाना भवंतु ते ॥ ४८ ॥
इष्टिश्राद्धे क्रतुर्दक्षो वसुः सत्यश्च दैविके ॥ ४९ ॥
कालः कामोऽग्निकार्य्येषु अधरे धूरिलोचनौ॥
पुरूरवा आर्द्रवाश्च पार्व्वणेषु नियोजयेत् ॥५० ॥
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता ॥
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्म्मशंकया ॥ ५१ ॥
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् ॥
अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यति ॥ ५२ ॥
मातुः प्रथमतः पिण्डं निर्व्वपेत्पुत्रिकासुतः ॥
द्वितीये तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥ ५३ ॥
मृन्मयेषु च पात्रेषु श्राद्धे यो भोजयेत्पितृृन् ॥
अन्नदाता पुरोधाश्च भोक्ता च नरकं व्रजेत् ॥ ५४ ॥
अलाभे मृन्मयं दद्यादनुज्ञातस्तु तैर्द्विजैः ॥
घृतेन प्रोक्षणं कार्य्यं मृदः पात्रं पवित्रकम् ॥ ५५ ॥
श्राद्धं कृत्वा परश्राद्धे यस्तु भुंजीत विह्वलः ॥
पतन्ति पितरस्तस्य लुप्तपिंडोदकक्रियाः ॥ ५६ ॥
श्राद्धं दत्त्वाच भुक्त्वाच अध्वानं योऽधिगच्छति॥
भवन्ति पितरस्तस्य तन्मासं पांसुभोजनाः ॥ ५७ ॥
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ॥
दानं प्रतिग्रहं होमं श्राद्धं कृत्वाष्ट वर्जयेत् ॥ ५८ ॥
अध्वगामी भवेदश्वः पुनर्भोक्ता च वायसः ॥
कर्म्मकृज्जायते दासः स्त्रीगमेन च सूकरः ॥ ५९ ॥
दशकृत्वः पिबेदापः सावित्र्याचाभिमंत्रिताः ॥
ततः सन्ध्यामुपासीत शुद्ध्येत तदनन्तरम् ॥ ६० ॥
आर्द्रवासास्तु यत्कुर्याद्बहिर्जानु च यत्कृतम् ॥
सर्वं तन्निष्फलं कुर्य्याज्जपं होमं प्रतिग्रहम् ॥ ६१ ॥
चान्द्रायणं नवश्राद्धे पराको मासिके तथा ॥
पक्षत्रये तु कृच्छ्रं स्यात्षण्मासे कृच्छ्रमेव च ॥ ६२ ॥
ऊनाब्दिके द्विरात्रं स्यादेकाहः पुनराब्दिके ॥
शावे मासं तु भुक्त्वा वा पादकृच्छ्रं विधीयते ॥ ६३ ॥
सर्पविप्रहतानां च शृंगिदंष्ट्रिसरीसृपैः ॥
आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत् ॥ ६४ ॥
गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितम् ॥
तं स्पृशंति च ये विप्रा गोजाश्वाश्च भवंति ते ॥ ६५ ॥
अग्निदाता तथा चान्ये पाशच्छेदकराश्च ये ॥
तप्तकृच्छ्रेण शुद्ध्यंति मनुराह प्रजापतिः ॥ ६६ ॥
त्र्यहमुष्णं पिबेदापस्त्र्यहमुष्णं पयः पिबेत् ॥
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् ॥ ६७ ॥
गोभूहिरण्यहरणे स्त्रीणां क्षेत्रगृहस्य च ॥
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ॥ ६८ ॥
उद्यताः सह धावन्ते यद्येको धर्मघातकः ॥
सर्व्वे ते शुद्धिमृच्छन्ति स एको ब्रह्मघातकः ॥ ६९ ॥
पतितान्नं यदा भुंक्तेभुंक्ते चंडालवेश्मनि ॥
स मासार्द्ध चरेद्वारि मांंपं कामकृतेन तु ॥ ७० ॥
यो येन पतितेनैव स्पर्शे स्नानं विधीयते ॥
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ ७१ ॥
ब्रह्महाच सुरापायी स्तेयी च गुरुतल्यगः ॥
महान्ति पातकान्याहुस्तत्संसर्गी च पंचमः ॥ ७२ ॥
स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा ॥
कुर्वन्त्यनुग्रहं ये च तत्पापं तेषु गच्छति ॥ ७३ ॥
उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणस्तु कदाचन ॥
तत्क्षणात्कुरुते स्नानमाचामेन शुचिर्भवेत् ॥ ७४ ॥
कुब्जवामनषंढेषु गद्गदेषु जडेषु च ॥
जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ ७५ ॥
क्लीबेदेशान्तरस्थे च पतिते व्रजितेऽपि वा ॥
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥ ७६ ॥
पूरणे कूपवापीनां वृक्षच्छेदनपातने ॥
विक्रीणीते गजं चाश्वं गोवधं तस्य निर्दिशेत् ॥ ७७ ॥
पादेऽङ्गरोमवपनं द्विपादे श्मश्रु केवलम् ॥
तृतीये तु शिखावर्जं चतुर्थे तु शिखावपः ॥ ७८ ॥
चण्डालोदकसंस्पर्शे स्नानं येन विधीयते ॥
तेनैवेच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥ ७९ ॥
चण्डालस्पृष्टभांडस्थं यत्तोयं पिबति द्विजः ॥
तत्क्षणात्क्षिपते यस्तु प्राजापत्यं समाचरेत् ॥ ८० ॥
यदि नोत्क्षिप्यते तोयं शरीरे तस्य जीर्य्यति ॥
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनं चरेत् ॥ ८१ ॥
चरेत्सान्तपनं विप्रः प्राजापत्यं तु क्षत्रियः ॥
तदर्धं तु चरेद्वैश्यः पादं शूद्रे तु दापयेत् ॥ ८२ ॥
रजस्वला यदा स्पृष्टा शुना सूकरवापसैः ॥
उपोष्य रजनीमेकां पंचगव्येन शुद्ध्यति ॥ ८३ ॥
अज्ञानतः स्नानमात्रमा नाभेस्तु विशेषतः ॥
अत ऊर्ध्वं त्रिरात्रं स्यात्तदीयस्पर्शने मतम् ॥ ८४ ॥
बालश्चैव दशाहे तु पंचत्वं यदि गच्छति ॥
सद्य एव विशुद्ध्येत नाशौचं नोदकक्रिया ॥ ८५ ॥
शावसूतक उत्पन्ने सूतकं तु यदा भवेत् ॥
शावेन शुध्यते सूतिर्न सूतिः शावशोधिनी ॥ ८६ ॥
षष्ठेन शुद्ध्येतैकाहं पंचमे द्व्यहमेव तु ॥
चतुर्थ सप्तरात्रं स्यात्रिपुरुषे दशमेऽहनि ॥ ८७ ॥
मरणारब्धमाशौचं संयोगो यस्य नाग्निभिः ॥
आ दाहात्तस्य विज्ञेयं यस्य वैतानिको विधिः ॥ ८८ ॥
आमं मांसं घृतं क्षौद्रं स्नेहाश्च फलसभवाः ॥
अन्यभांडस्थिता ह्येते निष्क्रांताः शुचयः स्मृताः॥ ८९॥
मार्जनीरजसा सक्ते स्नानवस्त्रघटोदके॥
नवांभसि तथा चैवहंति पुण्यं दिवाकृतम् ॥ ९० ॥
दिवा कपित्थच्छायायां रात्रौ दधिषु सक्तुषु ॥
धात्रीफलेषु सर्व्वत्र अलक्ष्मीर्वसते सदा ॥ ९१ ॥
यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ॥
तत्र तत्र तिलैर्होमं गायत्र्यष्टशतं जपेत् ॥ ९२ ॥
इति श्रीमहर्षिलिखितप्रोक्ते धर्मशास्त्रेभाषाटीका सम्पूर्णा ॥ १४ ॥
इति लिखितस्मृतिः समाप्ता ॥ ४१ ॥
<MISSING_FIG href="../books_images/1682508413.jpg"/>