<MISSING_FIG href="../books_images/1681204617.jpg"/>
अथ बृहस्पतिस्मृतिप्रारंभः ॥
इष्ट्वा क्रतुशतं राजा समाप्तवरदक्षिणम् ॥
भगवंतं गुरुं श्रेष्ठं पर्यपृच्छद्बृहस्पतिम् ॥ १ ॥
भगवन्केन दानेन सर्वतः सुखमेधते ॥
यदक्षयं महार्थं च तन्मे ब्रूहि महत्तम ॥ २ ॥
एवमिंद्रेण पृष्टोऽसौ देवदेवपुरोहितः ॥
वाचस्पतिर्महाप्राज्ञो बृहस्पतिरुवाच ह ॥ ३ ॥
सुवर्णदानं भूदानं गोदानं चैव वासव ॥
एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥ ४ ॥
सुवर्णं रजतं वस्त्रं मणिंरत्नं च वासव ॥
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ ५ ॥
फालकृष्टां महीं दत्त्वा सबीजां सस्यमालिनीम् ॥
यावत्सूर्यकृता लोकास्तावत्स्वर्गे महीयते ॥ ६ ॥
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः ॥
अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥७॥
दशहस्तेन दंडेन त्रिंशद्दंडान्निवर्त्तनम् ॥
दश तान्येव विस्तारो गोचर्मैतन्महाफलम् ॥ ८ ॥
वृषं गोसहस्रं तु यत्र तिष्ठत्यतंद्रितम् ॥
बालवत्साप्रसूतानां तद्गोचर्म इति स्मृतम् ॥ ९ ॥
विप्राय दद्याच्च गुणान्विताय तपोनियुक्ताय जितेंद्रियाय ॥
यावन्मही तिष्ठति सागरांता तावत्फलं तस्य भवेदनंतम् ॥ १० ॥
यथा बीजानि रोहंति प्रकीर्णानि महीतले ॥
एवं कामाः प्ररोहंति भूमिदानसमर्जिताः ॥ ११ ॥
यथाप्सु पतितः शक्र तैलबिंदुः प्रसर्पति ॥
एवं भूम्याः कृतं दानं सस्ये सस्ये प्ररोहति ॥ १२ ॥
अन्नदाः सुखिनो नित्यं वस्त्रदश्चैव रूपवान् ॥
स नरः सर्वदो भूपो यो ददाति वसुंधराम् ॥ १३ ॥
यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी ॥
स्वयं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् ॥ १४॥
शंखं भद्रासनं छत्रं चरस्थावरवारणाः ॥
भूमिदानस्य पुण्यानि फलं स्वर्गःपुरंदर ॥ १५ ॥
आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः ॥
शूलपाणिश्च भगवानभिनंदंतिभूमिदम् ॥ १६ ॥
आस्फोटयंति पितरः प्रवल्गंति पितामहाः ॥
भूमिदाता कुले जातः स च त्राता भविष्यति ॥ १७ ॥
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ॥
तारयंतीह दातारं जपवापनदोहनैः ॥ १८ ॥
प्रावृता वस्त्रदा यांति नग्नायांति त्ववस्त्रदाः ॥
तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः ॥ १९ ॥
कांक्षंति पितरः सर्वे नरकाद्भयभीरवः ॥
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ॥ २० ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २१ ॥
लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः ॥
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ २२ ॥
नीलः पांडुरलांगूलस्तृणमुद्धरते तु यः ॥
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ॥ २३ ॥
यस्य शृगगतं पंकं कूलात्तिष्ठति चोद्धृतम् ॥
पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम् ॥ २४ ॥
पृथोर्यदोर्दिलीपस्यनृगस्य नहुषस्य च ॥
अन्येषां च नरेंद्राणां पुनरन्यो भविष्यति ॥ २५ ॥
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ॥
यस्य यस्य यथा भूमिस्तस्य तस्य तथा फलम् ॥ २६ ॥
यस्तु ब्रह्मघ्नःस्त्रीघ्नो वा यस्तु वै पितृघातकः ॥
गवां शतसहस्राणां हंता भवति दुष्कृती ॥ २७ ॥
स्वदत्तां परदत्तांवा यो हरेत वसुंधराम् ॥
श्वविष्ठायां कृमिभूत्वा पितृभिः सह पच्यते ॥ २८ ॥
आक्षेप्ता चानुर्मता च तमेव नरकं व्रजेत् ॥
भूमिदो भूमिहर्ता च नापरं पुण्यपापयोः ॥
ऊर्ध्वं चाधोऽवतिष्ठेत यावदाभूतसंप्लवम् ॥ २९ ॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ॥
लोकास्त्रयस्तेन भवंति दत्ता यः कांचनं गां च महीं च दद्यात्॥ ३०॥
षडशीतिसहस्राणां योजनानां वसुंधरा ॥
स्वयं दत्ता तु सर्वत्र सर्वकामप्रदायिनी ॥ ३१ ॥
भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ॥
उभौ तौपुण्यकर्माणौ नियतं स्वर्गगामिनौ॥ ३२ ॥
सर्वेषामेव दानानामेकजन्मानुगं फलम् ॥
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥३३ ॥
यो न हिंस्यादहं ह्यात्मा भूतग्रामं चतुर्विधम् ॥
तस्य देहाद्वियुक्तस्य भयं नास्ति कदाचन ॥ ३४ ॥
अन्यायेन हृता भूमिर्यैर्नरैरपहारिता ॥
हरंतो हारयंतश्च हन्युरासप्तमं कुलम् ॥ ३५ ॥
हरते हारयेद्यस्तु मंदबुद्धिस्तमोवृतः ॥
स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते ॥ ३६ ॥
असुभिः पतितैस्तेषां दानानामवकीर्तनम् ॥
ब्राह्मणस्य हृते क्षेत्रे हंति त्रिपुरुषं कुलम् ॥ ३७ ॥
वापीकूपसहस्रेण अश्वमेधशतेन च ॥
गवां कोटिप्रदानेन भूमिहर्त्ता न शुद्ध्यति ॥ ३८ ॥
गामेकां स्वर्णमेकं वा भूमेरप्यर्द्धमंगुलम् ॥
हरन्नरकमायाति यावदाभूतसंप्लवम् ॥ ३९ ॥
हुतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंचितम् ॥
अर्धांगुलस्य सीमायां हरणेन प्रणश्यति ॥ ४० ॥
गोवीथीं ग्रामरथ्यां च श्मशानं गोपितं तथा ॥
संपीड्य नरकं याति यावदाभूतसंप्लवम् ॥ ४१ ॥
ऊषरे निर्जले स्थाने प्रास्तं सस्यं विवर्जयेत् ॥
जलाधारस्य कर्तव्यो व्यासस्य वचनं यथा ॥ ४२ ॥
पंच कन्यानृतं हंति दश हंति गवानृतम् ॥
शतमश्वानृतं हंति सहस्रं पुरुषानृतम् ॥ ४३ ॥
हंति जातानजातश्च हिरण्यार्थेऽनृतं वदन् ॥
सर्वं भूम्यनृतं हंति मा स्म भूम्यनृतं वदीः ॥ ४४ ॥
ब्रह्मस्वे न रतिं कुर्यात्प्राणैः कंठगतैरपि ॥
अनौषधमभैषज्यं विषमेतद्धलाहलम् ॥ ४५ ॥
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम् ॥ ४६ ॥
लोहचूर्णाश्मचूर्णं च विषं च जरयेन्नरः ॥
ब्रह्मस्वं त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥ ४७ ॥
मन्युप्रहरणा विप्रा राजानः शस्त्रपाणयः ॥
शस्त्रमेकाकिनं हंति ब्रह्ममन्युः कुलत्रयम् ॥ ४८ ॥
मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ॥
चकात्तीव्रतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ४९ ॥
अग्निदग्धाः प्ररोहंति सूर्यदग्धास्तथैव च ॥
मन्युदग्धस्य विप्राणामंकुरो न प्ररोहति ॥ ५० ॥
तेजसाग्निश्च दहति सूर्यो दहति रश्मिना ॥
राजा दहति दंडेन विप्रो दहति मन्युना ॥ ५१ ॥
ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः ॥
तद्धनं कुलनाशाय भवत्यात्मविनाशनम् ॥ ५२ ॥
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ॥
गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत् ॥ ५३ ॥
ब्रह्मस्वेन तु यच्छिद्रं तच्छिद्रं न प्ररोहति ॥
प्रच्छादयति तच्छिद्रमप्यत्र तु विसर्पति ॥ ५४ ॥
ब्रह्मस्वेन तु पुष्टानि साधनानि बलानि च ॥
संग्रामे तानि लीयंते सिकतासु यथोदकम् ॥५५ ॥
श्रोत्रियाय कुलीनाय दरिद्राय च वासव ॥
संतुष्टाय विनीताय सर्वभूतहिताय च ॥ ५६ ॥
वेदाभ्यासस्तपो ज्ञानमिंद्रियाणां च संयमः ॥
ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् ॥ ५७ ॥
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ॥
विनश्येत्पात्रदौर्बल्यात्तच्च पात्रं विनश्यति ॥ ५८ ॥
एवं गां च हिरण्यं च वस्त्रमन्नं महीं तिलान् ॥
अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ॥ ५९ ॥
यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ॥
बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ६० ॥
कुलं तारयते धीरः सप्त सप्त च वासव ॥ ६१ ॥
यस्तडागं नवं कुपीत्पुराणं वापि खानयेत् ॥
स सर्व कुलमुद्धृत्य स्वर्गलोके महीयते ॥ ६२ ॥
वापीकूपतडागानि उद्यानोपवनानि च ॥
पुनः संस्कारकर्ता च लभते मौक्तिकं फलम् ॥ ६३ ॥
निदाघकाले पानीयं यस्य तिष्ठति वासव ॥
स दुर्गविषमं कृत्स्नं न कदाचिदवाप्नुयात् ॥ ६४ ॥
एकाहं तु स्थितं तोयं पृथिव्यां राजसत्तम ॥
कुलानि तारयेत्तस्यसप्त सप्त पराण्यपि ॥ ६५ ॥
दीपालोकप्रदानेन वपुष्मान्स भवन्नरेः ॥
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विंदति ॥ ६६ ॥
कृत्वापि पापकर्माणि यो दद्यादन्नमर्थिने ॥
ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ ६७ ॥
भूमिर्गावस्तथा दाराः प्रसह्य ह्रियते यदा ॥
न चावेदयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ६८ ॥
निवेदितश्च राजा वै ब्राह्मणैर्मन्युदीपितैः ॥
न निवारयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ६९ ॥
उपस्थिते विवाहे च यज्ञे दाने च वासव ॥
मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः ॥ ७० ॥
धनं फलति दानेन जीवितं जीवरक्षणात् ॥
रूपमारोग्यमैश्वर्यमहिंसाफलमश्नुते ॥ ७१ ॥
फलमूलाशनात्पूजा स्वर्गस्सत्येन लभ्यते ॥
प्रायोपवेशनाद्राज्यं सर्वं च सुखमश्नुते ॥ ७२ ॥
गवाढ्यः शक्र दीक्षायाः स्वर्गगामी तृणाशनः ॥
स्त्रियस्त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत् ॥ ७३ ॥
नित्यस्नायी भवेदर्कः संध्ये द्वे च जपन्द्विजः ॥
नवं साधयते राज्यं नाकपृष्ठमनाशकम् ॥ ७४ ॥
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥
रसनाप्रतिसंहारे पशून्पुत्रांश्च विंदति ॥ ७५ ॥
नाके चिरं स वसते उपवासी च यो भवेत् ॥
सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥ ७६ ॥
वीरासनं वीरशय्यां वीरस्थानमुपाश्रितः ॥
अक्षय्यास्तस्य लोकाः स्युस्सर्वकामागमास्तथा ॥७७॥
उपवासं च दीक्ष चाअभिषेकं च वासव ॥
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ ७८ ॥
अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते ॥
पावनं चरते धर्मं स्वर्गलोके महीयते ॥ ७९ ॥
बृहस्पतिमतं पुण्यं ये पठंति द्विजातयः ॥
चत्वारि तेषां वर्द्धंते आयुर्विद्या यशो बलम् ॥ ८० ॥
इति श्रीबृहस्पतिप्रणीतं धर्मशास्त्रं समाप्तम् ॥ १० ॥
<MISSING_FIG href="../books_images/1681204855.jpg"/>
। श्रीः।