बृहस्पतिस्मृतिः

<MISSING_FIG href="../books_images/1681204617.jpg"/>

अथ बृहस्पतिस्मृतिप्रारंभः ॥

इष्ट्वा क्रतुशतं राजा समाप्तवरदक्षिणम् ॥

भगवंतं गुरुं श्रेष्ठं पर्यपृच्छद्बृहस्पतिम् ॥ १ ॥

भगवन्केन दानेन सर्वतः सुखमेधते ॥

यदक्षयं महार्थं च तन्मे ब्रूहि महत्तम ॥ २ ॥

एवमिंद्रेण पृष्टोऽसौ देवदेवपुरोहितः ॥

वाचस्पतिर्महाप्राज्ञो बृहस्पतिरुवाच ह ॥ ३ ॥

सुवर्णदानं भूदानं गोदानं चैव वासव ॥

एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥ ४ ॥

सुवर्णं रजतं वस्त्रं मणिंरत्नं च वासव ॥

सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ ५ ॥

फालकृष्टां महीं दत्त्वा सबीजां सस्यमालिनीम् ॥

यावत्सूर्यकृता लोकास्तावत्स्वर्गे महीयते ॥ ६ ॥

यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्शितः ॥

अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥७॥

दशहस्तेन दंडेन त्रिंशद्दंडान्निवर्त्तनम् ॥

दश तान्येव विस्तारो गोचर्मैतन्महाफलम् ॥ ८ ॥

वृषं गोसहस्रं तु यत्र तिष्ठत्यतंद्रितम् ॥

बालवत्साप्रसूतानां तद्गोचर्म इति स्मृतम् ॥ ९ ॥

विप्राय दद्याच्च गुणान्विताय तपोनियुक्ताय जितेंद्रियाय ॥

यावन्मही तिष्ठति सागरांता तावत्फलं तस्य भवेदनंतम् ॥ १० ॥

यथा बीजानि रोहंति प्रकीर्णानि महीतले ॥

एवं कामाः प्ररोहंति भूमिदानसमर्जिताः ॥ ११ ॥

यथाप्सु पतितः शक्र तैलबिंदुः प्रसर्पति ॥

एवं भूम्याः कृतं दानं सस्ये सस्ये प्ररोहति ॥ १२ ॥

अन्नदाः सुखिनो नित्यं वस्त्रदश्चैव रूपवान् ॥

स नरः सर्वदो भूपो यो ददाति वसुंधराम् ॥ १३ ॥

यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी ॥

स्वयं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् ॥ १४॥

शंखं भद्रासनं छत्रं चरस्थावरवारणाः ॥

भूमिदानस्य पुण्यानि फलं स्वर्गःपुरंदर ॥ १५ ॥

आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः ॥

शूलपाणिश्च भगवानभिनंदंतिभूमिदम् ॥ १६ ॥

आस्फोटयंति पितरः प्रवल्गंति पितामहाः ॥

भूमिदाता कुले जातः स च त्राता भविष्यति ॥ १७ ॥

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ॥

तारयंतीह दातारं जपवापनदोहनैः ॥ १८ ॥

प्रावृता वस्त्रदा यांति नग्नायांति त्ववस्त्रदाः ॥

तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः ॥ १९ ॥

कांक्षंति पितरः सर्वे नरकाद्भयभीरवः ॥

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ॥ २० ॥

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २१ ॥

लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः ॥

श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ २२ ॥

नीलः पांडुरलांगूलस्तृणमुद्धरते तु यः ॥

षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ॥ २३ ॥

यस्य शृगगतं पंकं कूलात्तिष्ठति चोद्धृतम् ॥

पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम् ॥ २४ ॥

पृथोर्यदोर्दिलीपस्यनृगस्य नहुषस्य च ॥

अन्येषां च नरेंद्राणां पुनरन्यो भविष्यति ॥ २५ ॥

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ॥

यस्य यस्य यथा भूमिस्तस्य तस्य तथा फलम् ॥ २६ ॥

यस्तु ब्रह्मघ्नःस्त्रीघ्नो वा यस्तु वै पितृघातकः ॥

गवां शतसहस्राणां हंता भवति दुष्कृती ॥ २७ ॥

स्वदत्तां परदत्तांवा यो हरेत वसुंधराम् ॥

श्वविष्ठायां कृमिभूत्वा पितृभिः सह पच्यते ॥ २८ ॥

आक्षेप्ता चानुर्मता च तमेव नरकं व्रजेत् ॥

भूमिदो भूमिहर्ता च नापरं पुण्यपापयोः ॥

ऊर्ध्वं चाधोऽवतिष्ठेत यावदाभूतसंप्लवम् ॥ २९ ॥

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः ॥

लोकास्त्रयस्तेन भवंति दत्ता यः कांचनं गां च महीं च दद्यात्॥ ३०॥

षडशीतिसहस्राणां योजनानां वसुंधरा ॥

स्वयं दत्ता तु सर्वत्र सर्वकामप्रदायिनी ॥ ३१ ॥

भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति ॥

उभौ तौपुण्यकर्माणौ नियतं स्वर्गगामिनौ॥ ३२ ॥

सर्वेषामेव दानानामेकजन्मानुगं फलम् ॥

हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥३३ ॥

यो न हिंस्यादहं ह्यात्मा भूतग्रामं चतुर्विधम् ॥

तस्य देहाद्वियुक्तस्य भयं नास्ति कदाचन ॥ ३४ ॥

अन्यायेन हृता भूमिर्यैर्नरैरपहारिता ॥

हरंतो हारयंतश्च हन्युरासप्तमं कुलम् ॥ ३५ ॥

हरते हारयेद्यस्तु मंदबुद्धिस्तमोवृतः ॥

स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते ॥ ३६ ॥

असुभिः पतितैस्तेषां दानानामवकीर्तनम् ॥

ब्राह्मणस्य हृते क्षेत्रे हंति त्रिपुरुषं कुलम् ॥ ३७ ॥

वापीकूपसहस्रेण अश्वमेधशतेन च ॥

गवां कोटिप्रदानेन भूमिहर्त्ता न शुद्ध्यति ॥ ३८ ॥

गामेकां स्वर्णमेकं वा भूमेरप्यर्द्धमंगुलम् ॥

हरन्नरकमायाति यावदाभूतसंप्लवम् ॥ ३९ ॥

हुतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंचितम् ॥

अर्धांगुलस्य सीमायां हरणेन प्रणश्यति ॥ ४० ॥

गोवीथीं ग्रामरथ्यां च श्मशानं गोपितं तथा ॥

संपीड्य नरकं याति यावदाभूतसंप्लवम् ॥ ४१ ॥

ऊषरे निर्जले स्थाने प्रास्तं सस्यं विवर्जयेत् ॥

जलाधारस्य कर्तव्यो व्यासस्य वचनं यथा ॥ ४२ ॥

पंच कन्यानृतं हंति दश हंति गवानृतम् ॥

शतमश्वानृतं हंति सहस्रं पुरुषानृतम् ॥ ४३ ॥

हंति जातानजातश्च हिरण्यार्थेऽनृतं वदन् ॥

सर्वं भूम्यनृतं हंति मा स्म भूम्यनृतं वदीः ॥ ४४ ॥

ब्रह्मस्वे न रतिं कुर्यात्प्राणैः कंठगतैरपि ॥

अनौषधमभैषज्यं विषमेतद्धलाहलम् ॥ ४५ ॥

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥

विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम् ॥ ४६ ॥

लोहचूर्णाश्मचूर्णं च विषं च जरयेन्नरः ॥

ब्रह्मस्वं त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥ ४७ ॥

मन्युप्रहरणा विप्रा राजानः शस्त्रपाणयः ॥

शस्त्रमेकाकिनं हंति ब्रह्ममन्युः कुलत्रयम् ॥ ४८ ॥

मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः ॥

चकात्तीव्रतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ४९ ॥

अग्निदग्धाः प्ररोहंति सूर्यदग्धास्तथैव च ॥

मन्युदग्धस्य विप्राणामंकुरो न प्ररोहति ॥ ५० ॥

तेजसाग्निश्च दहति सूर्यो दहति रश्मिना ॥

राजा दहति दंडेन विप्रो दहति मन्युना ॥ ५१ ॥

ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः ॥

तद्धनं कुलनाशाय भवत्यात्मविनाशनम् ॥ ५२ ॥

ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् ॥

गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत् ॥ ५३ ॥

ब्रह्मस्वेन तु यच्छिद्रं तच्छिद्रं न प्ररोहति ॥

प्रच्छादयति तच्छिद्रमप्यत्र तु विसर्पति ॥ ५४ ॥

ब्रह्मस्वेन तु पुष्टानि साधनानि बलानि च ॥

संग्रामे तानि लीयंते सिकतासु यथोदकम् ॥५५ ॥

श्रोत्रियाय कुलीनाय दरिद्राय च वासव ॥

संतुष्टाय विनीताय सर्वभूतहिताय च ॥ ५६ ॥

वेदाभ्यासस्तपो ज्ञानमिंद्रियाणां च संयमः ॥

ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् ॥ ५७ ॥

आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ॥

विनश्येत्पात्रदौर्बल्यात्तच्च पात्रं विनश्यति ॥ ५८ ॥

एवं गां च हिरण्यं च वस्त्रमन्नं महीं तिलान् ॥

अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ॥ ५९ ॥

यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः ॥

बहुश्रुताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥ ६० ॥

कुलं तारयते धीरः सप्त सप्त च वासव ॥ ६१ ॥

यस्तडागं नवं कुपीत्पुराणं वापि खानयेत् ॥

स सर्व कुलमुद्धृत्य स्वर्गलोके महीयते ॥ ६२ ॥

वापीकूपतडागानि उद्यानोपवनानि च ॥

पुनः संस्कारकर्ता च लभते मौक्तिकं फलम् ॥ ६३ ॥

निदाघकाले पानीयं यस्य तिष्ठति वासव ॥

स दुर्गविषमं कृत्स्नं न कदाचिदवाप्नुयात् ॥ ६४ ॥

एकाहं तु स्थितं तोयं पृथिव्यां राजसत्तम ॥

कुलानि तारयेत्तस्यसप्त सप्त पराण्यपि ॥ ६५ ॥

दीपालोकप्रदानेन वपुष्मान्स भवन्नरेः ॥

प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विंदति ॥ ६६ ॥

कृत्वापि पापकर्माणि यो दद्यादन्नमर्थिने ॥

ब्राह्मणाय विशेषेण न स पापेन लिप्यते ॥ ६७ ॥

भूमिर्गावस्तथा दाराः प्रसह्य ह्रियते यदा ॥

न चावेदयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ६८ ॥

निवेदितश्च राजा वै ब्राह्मणैर्मन्युदीपितैः ॥

न निवारयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ६९ ॥

उपस्थिते विवाहे च यज्ञे दाने च वासव ॥

मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः ॥ ७० ॥

धनं फलति दानेन जीवितं जीवरक्षणात् ॥

रूपमारोग्यमैश्वर्यमहिंसाफलमश्नुते ॥ ७१ ॥

फलमूलाशनात्पूजा स्वर्गस्सत्येन लभ्यते ॥

प्रायोपवेशनाद्राज्यं सर्वं च सुखमश्नुते ॥ ७२ ॥

गवाढ्यः शक्र दीक्षायाः स्वर्गगामी तृणाशनः ॥

स्त्रियस्त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत् ॥ ७३ ॥

नित्यस्नायी भवेदर्कः संध्ये द्वे च जपन्द्विजः ॥

नवं साधयते राज्यं नाकपृष्ठमनाशकम् ॥ ७४ ॥

अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥

रसनाप्रतिसंहारे पशून्पुत्रांश्च विंदति ॥ ७५ ॥

नाके चिरं स वसते उपवासी च यो भवेत् ॥

सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥ ७६ ॥

वीरासनं वीरशय्यां वीरस्थानमुपाश्रितः ॥

अक्षय्यास्तस्य लोकाः स्युस्सर्वकामागमास्तथा ॥७७॥

उपवासं च दीक्ष चाअभिषेकं च वासव ॥

कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ ७८ ॥

अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते ॥

पावनं चरते धर्मं स्वर्गलोके महीयते ॥ ७९ ॥

बृहस्पतिमतं पुण्यं ये पठंति द्विजातयः ॥

चत्वारि तेषां वर्द्धंते आयुर्विद्या यशो बलम् ॥ ८० ॥

इति श्रीबृहस्पतिप्रणीतं धर्मशास्त्रं समाप्तम् ॥ १० ॥

<MISSING_FIG href="../books_images/1681204855.jpg"/>

। श्रीः।