औशनसी-स्मृतिः

<MISSING_FIG href="../books_images/1680946434.jpg"/>

अथौशनसं धर्मशास्त्रम् ॥ उशना उवाच ॥

अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम् ॥

अनुलोमविधानं च प्रतिलोमविधिं तथा ॥ १ ॥

सांतरालकसंयुक्तं सर्वं संक्षिप्य चोच्यते ॥

नृपाद्ब्राह्मणकन्यायां विवाहेषु समन्वयात् ॥ २॥

जातः सूतोऽत्र निर्द्दिष्टः प्रतिलोमविधिर्द्विजः ॥

वेदानर्हस्तथा चैषां धर्माणामनुबोधकः ॥ ३ ॥

सूताद्विप्रप्रसूतायां सुतो वेणुक उच्यते ॥

नृपायामेव तस्यैव जातो यश्चर्मकारकः ॥ ४ ॥

ब्राह्मण्यां क्षत्रियाच्चौर्याद्रथकारः प्रजायते ॥

वृत्तं च शूद्रवत्तस्य द्विजत्वं प्रतिषिध्यते ॥ ५ ॥

यानानां ये च वोढारस्तेषां च परिचारकाः ॥

शूद्रवृत्त्यातु जींवति न क्षात्रं धर्ममाचरेत् ॥ ६॥

ब्राह्मण्यां वैश्यसंसर्गाज्जातो मागध उच्यते ॥

बंदित्वं ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥ ७ ॥

प्रशंसावृत्तिको जीवेद्वैश्यप्रेष्यकरस्तथा ॥

ब्राह्मण्यां शूद्रसंसर्गाज्जातश्चण्डाल उच्यते ॥ ८ ॥

सीसमाभरणं तस्य कार्ष्णायसमथापि वा ॥

वध्रीकंठे समाबद्ध्य झल्लरीं कक्षतोऽपि वा ॥ ९॥

मलापकर्षणं ग्रामे पूर्वाह्णेपरिशुद्धिकम् ॥

नापराह्णेप्रविष्टोऽपि बहिर्ग्रामाच्च नैर्ऋते ॥१०॥

पिंडीभूता भवंत्यत्र नो चेद्वध्या विशेषतः ॥

चण्डालाद्वैश्यकन्यायां जातः श्वपच उच्यते ॥ ११ ॥

श्वमांसभक्षणं तेषां श्वान एव च तद्बलम् ॥

नृपायां वैश्यसंसर्गादायोगव इति स्मृतः ॥ १२ ॥

तंतुवाया भवंत्येव वसुकांस्योपजीविनः ॥

शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते ॥ १३ ॥

आयोगवेन विप्रायां जातास्ताम्रोपजीविनः ॥

तस्यैव नृपकन्यायां जातः सूनिक उच्यते ॥ १४ ॥

सूनिकस्य नृपायां तु जाता उद्बंधकाः स्मृताः ॥

निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवंत्यतः ॥ १५ ॥

नृपायां वैश्यतश्चौर्यात्पुलिंदः परिकीर्तितः ॥

पशुवृत्तिर्भवेत्तस्य हन्युस्तान्दुष्टसत्त्वकान् ॥ १६ ॥

नृपायां शूद्रसंसर्गाज्जातः पुल्कस उच्यते ॥

सुरावृतिं समारुह्य मधुविक्रयकर्म्मणा ॥ १७ ॥

कृतकानां सुराणां च विक्रेता पाचको भवेत् ॥

पुल्कसाद्वैश्यकन्यायां जातो रजक उच्यते ॥ १८ ॥

नृपायां शूद्रतश्चौर्य्याज्जातो रंजक उच्यते ॥

वैश्यायां रंजकाज्जातो नर्त्तको गायको भवेत् ॥ १९॥

वैश्यायां शूद्रसंसर्गाज्जातोवैदेहिकः स्मृतः ॥

अजानां पालनं कुर्य्यान्महिषीणां गवामपि ॥ २० ॥

दधिक्षीराज्यतक्राणां विक्रयाज्जीवनं भवेत् ॥

वैदेहिकात्तु विप्रायां जाताश्चर्मोपजीविनः ॥ २१ ॥

नृपायामेव तस्यैव सूचिकः पाचकः स्मृतः ॥

वैश्यायां शूद्रतश्चौर्य्याज्जातश्चक्री स उच्यते ॥ २२ ॥

तैलपिष्टकजीवी तु लवणं भावयन्पुनः ॥

विधिना ब्राह्मणः प्राप्य नृपायां तु समंत्रकम् ॥ २३ ॥

जातः सुवर्ण इत्युक्तः सानुलोमद्विजः स्मृतः ॥

अथ वर्णकियां कुर्वन्नित्यनैमित्तिकीं क्रियाम् ॥ २४ ॥

अश्वं रथं हस्तिनं च वाहयेद्वा नृपाज्ञया ॥

सैनापत्यं च भैषज्यं कुर्याज्जीवेत्तु वृद्धिषु ॥ २५ ॥

नृपायां विप्रतश्चौर्य्यात्संजातो यो भिषक्स्मृतः ॥

अभिषिक्तनृपस्याज्ञां परिपाल्येत्तु वैद्यकम् ॥ २६ ॥

आयुर्वेदमथाष्टांगं तंत्रोक्तं धर्ममाचरेत् ॥

ज्योतिषं गणितं वापि कायिकीं वृद्धिमाचरेत् ॥ २७॥

नृपायां विधिना विप्राज्जातो नृप इति स्मृतः ॥

नृपायां नृपसंसर्गात्प्रमादाद्गूढजातकः ॥ २८ ॥

सोऽपि क्षत्रिय एव स्यादभिषेके च वर्जितः ॥

अभिषेकं विना प्राप्य गोज इत्यभिधायकः ॥ २९॥

सर्वं तु राजवृत्तस्य शस्यते पदवंदनम् ॥

पुनर्भूकरणे राज्ञां नृपकालीन एवच ॥ ३० ॥

वैश्यायां विधिना विप्राज्जातो ह्यंचष्ठ उच्यते ॥

कृष्णाजीवी भवेत्तस्य तथैवाग्नेयवृत्तिकः॥ ३१ ॥

ध्वजिनी जीविका वापि अंबष्ठाः शस्त्रजीविनः ॥

वैश्यायां विप्रतश्चौर्यात्कुंभकारः स उच्यते ॥ ३२ ॥

कुलालवृत्त्या जीवेत नापिता वा भवन्त्यतः ॥

सूतके प्रेतके वापि दीक्षाकालेऽथ वापनम् ॥ ३३ ॥

नाभेरूर्ध्वं तु वपनं तस्मान्नापित उच्यते ॥

कायस्थ इति जीवेत्तु विचरेच्च इतस्ततः ॥ ३४ ॥

काकाल्लौल्यं यमात्क्रौर्यं स्थपतेरथ कृंतनम् ॥

आद्यक्षराणि संगृह्य कायस्थ इति कीर्तितः ॥ ३५ ॥

शूद्रायां विधिना विप्राज्जातः पारशवो मतः ॥

भद्रकादीन्समाश्रित्य जीवेयुः पूतकाः स्मृताः ॥ ३६ ॥

शिवाद्यागमविद्याद्यैस्तथा मंडलवृत्तिभिः ॥

तस्यां वै चौरसो वृत्तो निषादो जात उच्यते ॥

वने दुष्टमृगान्हत्वा जीवनं मांसविक्रयः ॥ ३७ ॥

नृपाज्जातोऽथ वैश्यायां गृह्यायां विधिना सुतः ॥

वैश्यवृत्त्या तु जीवेत क्षत्रधर्म्मं न चारयेत् ॥ ३८ ॥

तस्यां तस्यैव चौर्येण मणिकारः प्रजायते ॥

मणीनां राजतां कुर्य्यान्मुक्तानां वेधनक्रियाम् ॥

प्रवालानां च सूत्रित्वं शाखानां वलयक्रियाम् ॥३९॥

शूद्रस्य विप्रसंसर्गाज्जात उग्र इति स्मृतः ॥

नृपस्य दंडधारः स्याद्दंडं दंड्येषु संचरेत् ॥ ४० ॥

तस्यैव चावसंवृत्त्या जातः शुंडिक उच्यते ॥

जातदुष्टान्समारोप्य शुंडाकर्मणि योजयेत् ॥ ४१ ॥

शूद्रायां वैश्यसंसर्गाद्विधिना सूचिकः स्मृतः ॥ ४२ ॥

सूचिकाद्विप्रकन्यायां जातस्तक्षक उच्यते ॥

शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा ॥ ४३॥

नृपायामेव तस्यैव जातो यो मत्स्यबंधकः ॥

शूद्रायां वैश्यतश्चौर्य्यात्कटकार इति स्मृतः ॥ ४४ ॥

वशिष्ठशापात्त्रेतायां केचित्पारशवास्तथा ॥

वैखानसेन केचित्तु केचिद्भागवतेन च ॥ ४५ ॥

वेदशास्त्रावलंबास्ते भविष्यंति कलौ युगे ॥

कटकारास्ततः पश्चान्नारायणगणाः स्मृताः ॥ ४६ ॥

शाखा वैखानसेनोक्तास्तंत्रमार्गविधिक्रियाः ॥

निषेकाद्याः श्मशानांताः क्रियाः पूजांगसूचिकाः ॥४७॥

पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्मंसमाचरेत् ॥

शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः ॥ ४८ ॥

द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः ॥

सच्छूद्रं तं विजानीयादसच्छूद्रस्ततोऽन्यथा ॥ ४९ ॥

चौर्यात्काकवचो ज्ञेयश्चाश्वानां तृणवाहकः ॥ ५० ॥

एतत्संक्षेपतः प्रोक्तं जातिवृत्तिविभागशः ॥

जात्यंतराणि दृश्यंते संकल्पादित एव तु ॥ ५१ ॥

इत्यौशनसं धर्मशास्त्रं समाप्तम् ॥ ४ ॥

औशनसी स्मृतिः समाप्ता ४.

<MISSING_FIG href="../books_images/1680947245.jpg"/>

<MISSING_FIG href="../books_images/1680947296.jpg"/>

** ॥श्रीः॥**