१२ कायस्थोत्पत्तिः

विश्वास-प्रस्तुतिः

[२८७]

अथ कायस्थोत्पत्तिः ।

पाद्मे सृष्टिखण्डे ।

सृष्ट्यादौ सदसत्कर्मज्ञप्तये प्राणिनां विधिः ।
क्षणं ध्याने स्थितस् तस्य सर्वकायाद् विनिर्गतः ॥
दिव्यरूपः पुमान् हस्ते मषीपात्रं च लेखनीम् ।
चित्रगुप्त इति ख्यातो धर्मराजसमीपतः ॥
प्राणिनां सदसत्कर्मलेख्याय स नियोजितः ।
ब्रह्मणातीन्द्रियज्ञानी देवाग्र्यो यज्ञभुक् सदा ॥
भोजनाच् च सदा तस्माद् आहुतिर् दीयते द्विजैः ।
ब्रह्मकायोद्भवो यस्मात् कायस्थो जातिर् उच्यते ॥
नानागोत्राश् च तद्वंश्याः कायस्था भुवि सन्ति वै ।

स्कान्दे रेणुकामाहात्म्ये ।

एवं हत्वार्जुनं रामः सन्धाय निशितान् शरान् ।
अन्वधावत् स तान् हन्तुं सर्वान् एवातुरान् नृपान् ॥
केचिद् गहनम् आश्रित्य केचित् पातालम् आविशन् ।
सगर्भा चन्द्रसेनस्य भार्या दाल्भ्याश्रमं ययौ ॥
ततो रामः समायातो दाल्भ्याश्रमम् अनुत्तमम् ।
पूजितो मुनिना रामो ह्य् अर्घ्यपाद्यासनादिभिः ॥
ददौ मध्याह्नसमये तस्मै भोजनम् आदरात् ।
रामस् तु याचयामास हृदिस्थं स्वमनोरथम् ॥
याचयामास रामाच् च कामं दाल्भ्यो महामुनिः ।
ततो द्वौ परमप्रीतौ भोजनं चक्रतुर् मुदा ॥
भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति ।
यत् त्वया प्रार्थितं देव तत्त्वं शंसितुम् अर्हसि ॥

राम उवाच ।

तवाश्रमे महाभाग सगर्भा स्त्री समागता ।
चन्द्रसेनस्य राजर्षेः क्षत्रियस्य महात्मनः ॥
तन् मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने ।
ततो दाल्भ्यः प्रत्युवाच ददामि तव वाञ्छितम् ॥
यन् मया प्रार्थितं देव तन् मे दातुं त्वम् अर्हसि ।
ततः स्त्रियं समाहूय चन्द्रसेनस्य वै मुनिः ॥
रामाय प्रददौ भीतां रामः प्रीतमना अभूत् ।

राम उवाच ।

यत् त्वया प्रार्थितं विप्र भोजनावसरे पुरा ।
तन् मे शंस महाभाग ददामि तव वाञ्छितम् ॥

दाल्भ्य उवाच ।

स्त्रियो गर्भम् अमुं [२८८] बालं तन् मे त्वं दातुम् अर्हसि ।
ततो रामो ऽब्रवीद् दाल्भ्यं यदर्थम् अहम् आगतः ॥
क्षत्रियान्तकरश् चाहं तं त्वं याचितवान् असि ।
प्रार्थितश् च त्वया विप्र कायस्थो गर्भ उत्तमः ॥
तस्मात् कायस्थ इत्य् आख्या भविष्यति शिशोः शुभा ।
कायस्थ एष उत्पन्नः क्षत्रिण्यां क्षत्रियात् ततः ॥
रामाज्ञया स दाल्भ्येन क्षात्रधर्माद् बहिष्कृतः ।
दत्तः कायस्थधर्मो ऽस्मै चित्रगुप्तस्य यः स्मृतः ॥
तद्गोत्रजाश् च कायस्था दाल्भ्यगोत्रास् ततो ऽभवन् ।
दाल्भ्योपदेशकास् ते वै धर्मिष्ठाः सत्यवादिनः ॥
सदाचारपरा नित्यं रता हरिहरार्चने ।
देवविप्रपितॄणां वै अतिथीनां च पूजकाः ॥
माहिष्यवनिता सूनुं वैदेहाद्यं प्रसूयते ।
स कायस्थ इति प्रोक्तस् तस्य कर्म विधीयते ॥

क्षत्राद् वैश्यायां माहिष्या । विप्रायां वैश्यजो वैदेहः ।

लिपीनां देशजातानां लेखनं स समाचरेत् ।
गणकत्वं विचित्रं च बीजपाठी प्रभेदतः ॥
अधमः शूद्रजातिभ्यः पञ्चसंस्कारवान् असौ ।
चातुर्वर्ण्यस्य सेवा हि लिपिलेखनसाधनम् ॥
व्यवसायः शिल्पकर्म तज्जीवनम् उदाहृतम् ।
शिखां यज्ञोपवीतं च वस्त्रम् आरक्तम् अम्भसा ॥
स्पर्शनं देवतानां च कायस्थाद् यो विवर्जयेत् ।

इति कायस्थः ।

मूलम्

[२८७]

अथ कायस्थोत्पत्तिः ।

पाद्मे सृष्टिखण्डे ।

सृष्ट्यादौ सदसत्कर्मज्ञप्तये प्राणिनां विधिः ।
क्षणं ध्याने स्थितस् तस्य सर्वकायाद् विनिर्गतः ॥
दिव्यरूपः पुमान् हस्ते मषीपात्रं च लेखनीम् ।
चित्रगुप्त इति ख्यातो धर्मराजसमीपतः ॥
प्राणिनां सदसत्कर्मलेख्याय स नियोजितः ।
ब्रह्मणातीन्द्रियज्ञानी देवाग्र्यो यज्ञभुक् सदा ॥
भोजनाच् च सदा तस्माद् आहुतिर् दीयते द्विजैः ।
ब्रह्मकायोद्भवो यस्मात् कायस्थो जातिर् उच्यते ॥
नानागोत्राश् च तद्वंश्याः कायस्था भुवि सन्ति वै ।

स्कान्दे रेणुकामाहात्म्ये ।

एवं हत्वार्जुनं रामः सन्धाय निशितान् शरान् ।
अन्वधावत् स तान् हन्तुं सर्वान् एवातुरान् नृपान् ॥
केचिद् गहनम् आश्रित्य केचित् पातालम् आविशन् ।
सगर्भा चन्द्रसेनस्य भार्या दाल्भ्याश्रमं ययौ ॥
ततो रामः समायातो दाल्भ्याश्रमम् अनुत्तमम् ।
पूजितो मुनिना रामो ह्य् अर्घ्यपाद्यासनादिभिः ॥
ददौ मध्याह्नसमये तस्मै भोजनम् आदरात् ।
रामस् तु याचयामास हृदिस्थं स्वमनोरथम् ॥
याचयामास रामाच् च कामं दाल्भ्यो महामुनिः ।
ततो द्वौ परमप्रीतौ भोजनं चक्रतुर् मुदा ॥
भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति ।
यत् त्वया प्रार्थितं देव तत्त्वं शंसितुम् अर्हसि ॥

राम उवाच ।

तवाश्रमे महाभाग सगर्भा स्त्री समागता ।
चन्द्रसेनस्य राजर्षेः क्षत्रियस्य महात्मनः ॥
तन् मे त्वं प्रार्थितं देहि हिंसेयं तां महामुने ।
ततो दाल्भ्यः प्रत्युवाच ददामि तव वाञ्छितम् ॥
यन् मया प्रार्थितं देव तन् मे दातुं त्वम् अर्हसि ।
ततः स्त्रियं समाहूय चन्द्रसेनस्य वै मुनिः ॥
रामाय प्रददौ भीतां रामः प्रीतमना अभूत् ।

राम उवाच ।

यत् त्वया प्रार्थितं विप्र भोजनावसरे पुरा ।
तन् मे शंस महाभाग ददामि तव वाञ्छितम् ॥

दाल्भ्य उवाच ।

स्त्रियो गर्भम् अमुं [२८८] बालं तन् मे त्वं दातुम् अर्हसि ।
ततो रामो ऽब्रवीद् दाल्भ्यं यदर्थम् अहम् आगतः ॥
क्षत्रियान्तकरश् चाहं तं त्वं याचितवान् असि ।
प्रार्थितश् च त्वया विप्र कायस्थो गर्भ उत्तमः ॥
तस्मात् कायस्थ इत्य् आख्या भविष्यति शिशोः शुभा ।
कायस्थ एष उत्पन्नः क्षत्रिण्यां क्षत्रियात् ततः ॥
रामाज्ञया स दाल्भ्येन क्षात्रधर्माद् बहिष्कृतः ।
दत्तः कायस्थधर्मो ऽस्मै चित्रगुप्तस्य यः स्मृतः ॥
तद्गोत्रजाश् च कायस्था दाल्भ्यगोत्रास् ततो ऽभवन् ।
दाल्भ्योपदेशकास् ते वै धर्मिष्ठाः सत्यवादिनः ॥
सदाचारपरा नित्यं रता हरिहरार्चने ।
देवविप्रपितॄणां वै अतिथीनां च पूजकाः ॥
माहिष्यवनिता सूनुं वैदेहाद्यं प्रसूयते ।
स कायस्थ इति प्रोक्तस् तस्य कर्म विधीयते ॥

क्षत्राद् वैश्यायां माहिष्या । विप्रायां वैश्यजो वैदेहः ।

लिपीनां देशजातानां लेखनं स समाचरेत् ।
गणकत्वं विचित्रं च बीजपाठी प्रभेदतः ॥
अधमः शूद्रजातिभ्यः पञ्चसंस्कारवान् असौ ।
चातुर्वर्ण्यस्य सेवा हि लिपिलेखनसाधनम् ॥
व्यवसायः शिल्पकर्म तज्जीवनम् उदाहृतम् ।
शिखां यज्ञोपवीतं च वस्त्रम् आरक्तम् अम्भसा ॥
स्पर्शनं देवतानां च कायस्थाद् यो विवर्जयेत् ।

इति कायस्थः ।

मराठी

आतां कायस्थाञ्ची उत्पत्ति साङ्गतो.

याविषयीं पद्मपुराणाम्त सृष्टिखण्डान्त-“सृष्टीच्या पूर्वी प्राणिमात्राञ्चे चाङ्गले व वाईट कर्म कसें जाणावेम्? ह्मणून सर्व कामें सोडून ब्रह्मदेव क्षणभर ध्यानस्थ बसला. इतक्याम्त दिव्य रूपी आणि हाताम्त दऊत व लेखणी घेतलेला चित्रगुप्तनामक पुरुष त्याच्या शरीरापासून उत्पन्न झाला. त्यास पाहून ब्रह्मदेवाने त्यास यमधर्माजवळ जीवाञ्चे चाङ्गले व वाईट कर्म लि. हिण्यास नेमला. ब्रह्मदेवाच्या कृपेने त्यास अतीन्द्रियज्ञान व देवाम्त मुख्यत्व मिळाले. ज्याहे तूस्तव तो प्रथम यज्ञभाग घेणारा ह्मणून, भोजनाच्या अन्नान्तून ब्राह्मण त्यास प्रतिदिवसीं आहुति देतात.1 ब्रह्मदेवाच्या कायापासून ( देहापासून ) झाला ह्मणून, त्यास कायस्थ2 ह्मणतात. त्याच्या वंशाम्त झालेले अनेक गोत्री भूमीवर प्रसिद्ध आहेत.’ असे साङ्गितले आहे.

स्कन्दपुराणाम्त रेणुकामाहात्म्यान्त-“याप्रमाणे परशुराम सहस्रार्जुनास मारून, ध नुष्यास तीक्ष्ण बाण लावून, सर्व आतुर झालेल्या राजाम्स मारावें ह्मणून त्याञ्च्या मागे भंवला. त्यावेळी कित्येक गहन अरण्यान्त, व कित्येक पातालाम्त लपाले. चन्द्रसेन3 रा जाची स्त्री गर्भिणी होती ती दाल्भ्यऋषीच्या आश्रमास गेली.

मग सर्व राजे पळालेसें पाहून परशुराम-‘क्षत्रियाञ्चे बीजही ठेवणार नाही’ ही आपली प्रतिज्ञा सत्य करण्याक रितां त्या स्त्रीचा गर्भ नाश करावा ह्मणून तिच्या मागून दाल्भ्याच्या आश्रमाम्त गेला. त्यास पाहून ऋषीने सत्कारपूर्वक अर्घ्यपाद्यादिकाने त्याची पूजा करून, मध्यान्हीं आला ह्मणून आदराने त्यास भोजन दिले. त्यावेळी चन्द्रसेनाची स्त्री दाल्भ्याने पाठीशी घेतली आहे असें जाणून, आपला मनोरथ सिद्ध व्हावा एतदर्थ रामाने दाल्भ्यासीं वर मागितला. तो देण्याचे कबूल करून त्याने उलट परशुरामापासीं वर मागितला तो रामाने देतों मटल्यावर, दोघेहि परमसन्तोषानें भोजन करूं लागले. नन्तर दाल्म्याने रामास पुसलें की, जें तूं मागितलेस ते काय ते साङ्ग ? राम ह्मणाला तुझ्या आश्रमाम्त चन्द्रसेन राजाची गर्भिणी स्त्री आली आहे, ती मला दे. मी तिचा घात करणार, हे वाक्य दा ल्भ्याने मान्य करून साङ्गितले की, तुझें इच्छित मी देतो परन्तु मी मागितलें तें दे. असे ह्मणून त्या स्त्रीस बोलावून रामाचे स्वाधीन केली. मग राम सन्तुष्ट होऊन ह्मणतो, हे ऋषे ! भोजन काली में तूं मागिलेम्स ते माग. दाल्भ्य ह्मणाला-हे रामा ! या स्त्रीचा गर्भ मला दे. हे ऐकून राम खिन्न होऊन ह्मणतो-मी क्षत्रियान्तक ह्मणून या गर्भाचा नाश करण्याकरितां आलो असून, तोच तूं मागतोस अतएव-कायाम्त (देहाम्त ) असलेला गर्भ त्वां मागितलास ह्मणून या गर्भास कायस्थ4 असें ह्मणतील, असे बोलून तो राम वाश्रमास गेला.

तो हा कायस्थ नामा, क्षत्रियीचेठायीं झाला असून, रामाज्ञेनें दाल्भ्याने क्षत्र धर्मबहिप्कृत केला. यास चित्रगुप्ताचा धर्म ( लेखन ) दिला. त्याच्या वंशजाम्स दा ल्भ्यगोत्र चालत आहे. दाल्भ्याच्या उपदेशाने ते धर्मिष्ठ सत्यवादी व आचारसम्पन्न शिव, विष्णु देव ब्राह्मण, व अतिथीञ्चे पूजक होत.” माहिष्याची स्त्री ( क्षत्रियापासून, वैश्यस्त्रीस झालेली कन्या ) हिचेठायीं वैदेहापासून (ब्राह्मणीचेठायीं वैश्योत्पन्न ) जो पुत्र होतो त्यासहि कायस्थ5 ह्मणतात.

त्याचे कर्म साङ्गतो. निरनिराळ्या लिपि लिहिणे, बीजगणितादि अनेक प्रकारचे गणित, इत्यादि त्यास विहित आहे. हा शूद्राहून अधम ह्मणून याचे पाञ्चच संस्कार करावे. याने लेखनद्वारा चारहि वर्णाञ्ची सेवा व शिल्प करून, निर्वाह करावा. ब्राह्मणी रीतीची शेण्डी, यज्ञोपवीत, रक्तवस्त्र, याञ्चें धारण व देवस्पर्श इत्यादि करूं नये. हे पूर्वोक्त दाल्भ्यगोत्रीय कायस्थांहून भिन्न आहेत ॥ इति कायस्थोत्पत्तिः॥


  1. ब्राह्मण लोक भोजनाच्या प्रारम्भी ‘चित्राहुति’ ह्मणून देत असतात त्या ह्याच होत. ↩︎

  2. हे चित्रगुप्त कायस्थ होत. हा यान्तला पहिला भेद आहे. याञ्ची गोडे अनेक आहेत. गाग वाच्या पण्डिताने-“कायस्थोत्पत्ति” नांवाचा ग्रम्थ केला आहे त्याम्त याञ्चे धर्म वगैरे सविस्तर साङ्गितले आहेत. ↩︎

  3. हा राजा चन्द्रवंशीय उशीनर राजाच्या कुळान्तला असावा. ↩︎

  4. है चन्द्रसेन कायस्थ. हा याञ्चा दुसरा भेद होय. याञ्चे एकच दाल्भ्य गोत्र आहे. ↩︎

  5. हा यान्तला तिसरा भेद होय. यांस- ‘सङ्करज कायस्थ’ हाणतात. ↩︎