११ भोज्यान्नाः

विश्वास-प्रस्तुतिः

[२७९]

अथ भोज्यान्नाः ।

अस्य भोज्यान्नत्वम् आह याज्ञवल्क्यः

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥

शूद्रान्नभक्षणे मनुः

राजान्नं तेज आदत्ते शूद्रान्नम् ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥
भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या तु भक्षणं कृच्छ्रं रेतोविण्मूत्रम् एव च ॥

यत् तु शङ्खः

शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ।
चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनः ॥
चण्डालान्नं भूमिपान्नम् अजजीविश्वजीविनाम् ।
शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रतं चरेत् ॥

व्रतं गोमूत्रयावकम् । इदम् अभ्यासे । आमान्ने तु तृतीयांशः । चण्डालान्नं भुक्त्वा त्रिरात्रम् उपवसेत् सिद्धान्नं भुक्त्वा पराकम् इति माधवीये चण्डालान्ने विष्णुना तथोक्तेः । चण्डालान्नम् आमम् । आपदि तु पराशरः

आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत द्रुपदानां शतं जपेत् ॥

इदम् आमान्नपरम्,

नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः ।
आददीतामम् एवास्माद् अवृत्तौ चैकरात्रिकम् ॥

इति मनूक्तेः । यत् तु याज्ञवल्क्यः,

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥

इति, यश् च देवलः,

स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।
ब्राह्मणैर् अपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥

इति, अत्रान्नशब्दो ऽदनीयमात्रपरो न त्व् ओदनपरः । यत् तु भविष्ये,

उपक्षेपणधर्मेण शूद्रान्नं यः पचेद् द्विजः ।
अभोज्यं तद् भवेद् अन्नं स च विप्रः पुरोहितः ॥

उपक्षेपणं शूद्रेण स्वान्नस्य पाकार्थं विप्रगृहे समर्पणम् इति कल्पतरुः । इदं शुश्रूषकभिन्नपरम्,

त्रिषु वर्णेषु कर्तव्यं पक्वभोजनम् एव च ।
शुश्रूषाम् अभिपन्नानां शूद्राणां च वरानने ॥

इति वाराहोक्तेः । तेन देवेभ्यो नैवेद्यम् अपि पक्वेनेति गङ्गावाक्यावली । सर्वं कलीतरपरम् इति शुद्धितत्त्वे उक्तम् । संसृष्टदुष्टभोज्ये ऽन्ने विशेषम् आह अपरार्के शूलपाणौसुमन्तुः

गोरसं चैव सक्तूंश् च तैलं पिण्याकम् एव च ।
अपूपान् भक्षयेच् छूद्राद् यच् चान्यत् पयसा कृतम् ॥

पयसान्यासंसृष्टदुग्धेन कृतं पाकं विना । तेन पायसे दोष एव, पयसेति तृतीयया नैरपेक्ष्यावगतेः, शूद्रजले दोषोक्तेश् च । यच् चेति चकाराद् अपूपेषु पयःकृतेष्व् एव । तेन जलकृते पोलिकादौ दोष एवेत्य् अर्थः । अत्रेदं तत्त्वम् । द्विविधो द्विजः । शूद्रान्नरतस् तन्निवृत्तश् च । आद्यस्य पूर्वोक्तं शूद्रान्नं भोज्यम् । अत एव अपरार्के शूलपाणौहारीतः

कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।
एतानि शूद्रान्नभुजो भोज्यानि मनुर् अब्रवीत् ॥

द्विजैर् एतानि भोज्यानि शूद्रगेहकृतान्य् अपीति शुद्धितत्त्वे कौर्मोत्तरार्धम् । पायसं पाकं विना [२८०] क्षीरेण कृतम्,

आमं शूद्रस्य पक्वान्नं पक्वम् उच्छिष्टम् उच्यते ।

इति शातातपोक्तेः, “यच् चान्यत् पयसा कृतम्” इति पूर्वम् उक्तेः । इदं शूद्रगेहे ऽपि भोज्यम् । तद् उक्तं शूलपाणौ ब्राह्मे

राज्ञां पर्वणि वैश्यानाम् अश्नीयान् मङ्गले गवाम् ।
वासोभूरत्नहेमान्नं सच्छूद्रस्य गृहे तथा ॥

इति । इदम् अपि कलौ वर्ज्यम्,

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम् ।
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥
ब्राह्मणादिषु शूद्रस्य पक्वतादिक्रियापि वा ।

इति च माधवीये पृथ्वीचन्द्रोदयेआदित्यपुराणात् । शूद्रान्ननिवृत्तस्य तु शूलपाणाव् अङ्गिराः

पात्रान्तरगतं ग्राह्यं शूद्रात् स्वगृहम् आगतम् ।
शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ॥
निवृत्तेन न भोक्तव्यं शूद्रान्नं तद् अपि स्मृतम् ।

विष्णुपुराणे

सम्प्रोक्षयित्वा गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

यत् तु याज्ञवल्क्यः,

विकर्मस्थान् द्विजान् शूद्रान् सवासा जलम् आविशेत् ।

इति शूद्रस्पर्शे स्नानम् आह, तद् दासादिभिन्नशूद्रपरं वा, अन्यथा

मूल्यकर्मकराः शूद्रदासीदासास् तथैव च ।
स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥
सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिः ।

इत्यादिविरोधात् । मनुः

अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टम् एव च ।
जग्ध्वा मांसस् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥

ज्ञाने द्विगुणम् ।

मूलम्

[२७९]

अथ भोज्यान्नाः ।

अस्य भोज्यान्नत्वम् आह याज्ञवल्क्यः

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥

शूद्रान्नभक्षणे मनुः

राजान्नं तेज आदत्ते शूद्रान्नम् ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥
भुक्त्वातो ऽन्यतमस्यान्नम् अमत्या क्षपणं त्र्यहम् ।
मत्या तु भक्षणं कृच्छ्रं रेतोविण्मूत्रम् एव च ॥

यत् तु शङ्खः

शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ।
चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविनः ॥
चण्डालान्नं भूमिपान्नम् अजजीविश्वजीविनाम् ।
शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासं व्रतं चरेत् ॥

व्रतं गोमूत्रयावकम् । इदम् अभ्यासे । आमान्ने तु तृतीयांशः । चण्डालान्नं भुक्त्वा त्रिरात्रम् उपवसेत् सिद्धान्नं भुक्त्वा पराकम् इति माधवीये चण्डालान्ने विष्णुना तथोक्तेः । चण्डालान्नम् आमम् । आपदि तु पराशरः

आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि ।
मनस्तापेन शुध्येत द्रुपदानां शतं जपेत् ॥

इदम् आमान्नपरम्,

नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः ।
आददीतामम् एवास्माद् अवृत्तौ चैकरात्रिकम् ॥

इति मनूक्तेः । यत् तु याज्ञवल्क्यः,

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥

इति, यश् च देवलः,

स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।
ब्राह्मणैर् अपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥

इति, अत्रान्नशब्दो ऽदनीयमात्रपरो न त्व् ओदनपरः । यत् तु भविष्ये,

उपक्षेपणधर्मेण शूद्रान्नं यः पचेद् द्विजः ।
अभोज्यं तद् भवेद् अन्नं स च विप्रः पुरोहितः ॥

उपक्षेपणं शूद्रेण स्वान्नस्य पाकार्थं विप्रगृहे समर्पणम् इति कल्पतरुः । इदं शुश्रूषकभिन्नपरम्,

त्रिषु वर्णेषु कर्तव्यं पक्वभोजनम् एव च ।
शुश्रूषाम् अभिपन्नानां शूद्राणां च वरानने ॥

इति वाराहोक्तेः । तेन देवेभ्यो नैवेद्यम् अपि पक्वेनेति गङ्गावाक्यावली । सर्वं कलीतरपरम् इति शुद्धितत्त्वे उक्तम् । संसृष्टदुष्टभोज्ये ऽन्ने विशेषम् आह अपरार्के शूलपाणौसुमन्तुः

गोरसं चैव सक्तूंश् च तैलं पिण्याकम् एव च ।
अपूपान् भक्षयेच् छूद्राद् यच् चान्यत् पयसा कृतम् ॥

पयसान्यासंसृष्टदुग्धेन कृतं पाकं विना । तेन पायसे दोष एव, पयसेति तृतीयया नैरपेक्ष्यावगतेः, शूद्रजले दोषोक्तेश् च । यच् चेति चकाराद् अपूपेषु पयःकृतेष्व् एव । तेन जलकृते पोलिकादौ दोष एवेत्य् अर्थः । अत्रेदं तत्त्वम् । द्विविधो द्विजः । शूद्रान्नरतस् तन्निवृत्तश् च । आद्यस्य पूर्वोक्तं शूद्रान्नं भोज्यम् । अत एव अपरार्के शूलपाणौहारीतः

कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।
एतानि शूद्रान्नभुजो भोज्यानि मनुर् अब्रवीत् ॥

द्विजैर् एतानि भोज्यानि शूद्रगेहकृतान्य् अपीति शुद्धितत्त्वे कौर्मोत्तरार्धम् । पायसं पाकं विना [२८०] क्षीरेण कृतम्,

आमं शूद्रस्य पक्वान्नं पक्वम् उच्छिष्टम् उच्यते ।

इति शातातपोक्तेः, “यच् चान्यत् पयसा कृतम्” इति पूर्वम् उक्तेः । इदं शूद्रगेहे ऽपि भोज्यम् । तद् उक्तं शूलपाणौ ब्राह्मे

राज्ञां पर्वणि वैश्यानाम् अश्नीयान् मङ्गले गवाम् ।
वासोभूरत्नहेमान्नं सच्छूद्रस्य गृहे तथा ॥

इति । इदम् अपि कलौ वर्ज्यम्,

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणाम् ।
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥
ब्राह्मणादिषु शूद्रस्य पक्वतादिक्रियापि वा ।

इति च माधवीये पृथ्वीचन्द्रोदयेआदित्यपुराणात् । शूद्रान्ननिवृत्तस्य तु शूलपाणाव् अङ्गिराः

पात्रान्तरगतं ग्राह्यं शूद्रात् स्वगृहम् आगतम् ।
शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ॥
निवृत्तेन न भोक्तव्यं शूद्रान्नं तद् अपि स्मृतम् ।

विष्णुपुराणे

सम्प्रोक्षयित्वा गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

यत् तु याज्ञवल्क्यः,

विकर्मस्थान् द्विजान् शूद्रान् सवासा जलम् आविशेत् ।

इति शूद्रस्पर्शे स्नानम् आह, तद् दासादिभिन्नशूद्रपरं वा, अन्यथा

मूल्यकर्मकराः शूद्रदासीदासास् तथैव च ।
स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥
सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिः ।

इत्यादिविरोधात् । मनुः

अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टम् एव च ।
जग्ध्वा मांसस् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥

ज्ञाने द्विगुणम् ।

मराठी

याचे (अनुलोमगोपालाचे) अन्न ब्राह्मणादिकाम्स भक्ष्य आहे असें याज्ञवल्क्य ह्मणतो. जसे-“शूद्रामध्ये दास, गोपाल, कुलमित्र, अर्धसीरी (शेतान्तला वाण्टेकरी ), न्हावी व आत्मनिवेदनको ( मी तुझा आहे ह्मणून साङ्गणारा ) हे भोज्यान आहेत." या वाक्याची प्रवृत्ति युगान्तरी होती; पण कलियुगाम्त वर्ण्य आहे. शूद्रान भक्षण केल्यास त्याचा दोष मनूने साङ्गितला आहे. जसे-“राजा, शूद्र व सोनार या तिघाञ्चे अन्न, अनुक्रमें-तेज, ब्रह्मवर्चस (वेदाध्ययनादिकाम्पासून झालेलें तेज ), आयुष्य याञ्चे हरण करितम्. व जिनगराचें अन्न यश हरण करितम्. या चौघाम्पैकी न समजून कोणाचेही अन्न भक्षण केल्यास ३ दिवस उपवास, व जाणून भक्षण केल्यास कृच्छ्र प्रायश्चित्त करावेम्. रेत, विष्ठा व मूत्र भक्षण केले असतांही हेच प्रायश्चित्त करावेम्. जे शङ्ख ह्मणतो की “शूद्र, सोङ्गाड्या, वैद्य, क्रूर, स्त्रीजीवी, ( बायकोच्या कसबावर पोट भरणारा ) व मृग जीवी, ( माकडे, आस्वले वगैरे घरोघर फिरवून त्यांवर पोट भरणारा) याञ्चे अन्न, व चाण्डाल, राजा, अजजीवि ( बोकडांवर पोट भरणारा ), श्वजीवी ( कुत्रे शिकवून त्यां वर पोट भरणारा ), कलाल, व बाळन्तीण, याञ्चे अन्न ब्राह्मणानें भक्षिल्यास १ मासपर्यम्त गोमूत्रयावक1 व्रत करावें.” हे प्रायश्चित्त काही दिवस अन्नभक्षणाचा अभ्यास केल्यास करावे.

व याञ्चे अमान्न भक्षिल्यास पूर्वोक्त प्रायश्चित्ताचा तृतीयाम्श करावा. कारण, “चाण्डा लाचे अमान भक्षिल्यास त्रिरात्र उपवास, व शिजलेले अन्न भक्षिल्यास पराक प्रायश्चित्त करावें.” असें पराशरमाधवीयाम्त चाण्डालान्नाविषयी विष्णूने साङ्गितले आहे, ह्मणून येथे चाण्डालानशब्दाने आमान्न घ्यावे. हेच जर आपत्कालीं भक्षिलें तर, पराशर ह्मणतो “आपत्कालीं ब्राह्मणाने शूद्रगृहीं भोजन केल्यास तो पश्चात्तापानें शुद्ध होतो. नाही तर “दुपदादिवे.” या सूक्ताच्या १०० आवृत्ति कराव्या.” हे अर्मान्नाविषयी समजावे. कारण, शूद्राचे शिजलेले अन्न घेण्याविषयी निषेध आहे. तो-“अश्राद्धी याप्रकारच्या शूद्राचे विद्वान् ब्राह्मणाने सिद्धान्न कधीही खाऊ नये. कदाचित् आपत्ति असल्यास एक रात्र पुरेल इतके आमान्न त्यापासून घ्यावे.” असें मनूने साङ्गितले आहे. जे याज्ञवल्क्यानें “शूद्रजातीपैकी गोपालाञ्चे अन्न घ्यावे.” असे साङ्गितले आहे, व में देवलाने-“आपला दास, न्हावी, गौळी, कुम्भार, व शेती करणारा या ५ शूद्रजातीञ्चे अन्न ब्राह्मणान्नीही भक्षण करावें.” असे साङ्गितले आहे. तेथे अन्नशब्द भक्षणास योग्य अशा धान्याचा वाचक आहे. भाताचा नाही. व जे भविष्यपुराणाम्त “उपक्षेपणानें शूद्रान्न जो ब्राह्मण शिजवून भक्षील तें अन्न अभोज्य व तो जेवणारा ब्राह्मण पुरोहित2 होईल.” या वाक्याम्त जो उपक्षेपण शब्द आहे त्याचा-“शूद्राने आपल्या घरचे आमान्न ब्राह्मणाचे घरीं शिज विण्यास दिलेलें.” असा अर्थ कल्पतरु करितो.

हे शुश्रूषकभिन्न शूद्रपर समजावेम्. का. रण,-“तीनही वर्णात ब्राह्मणाने पक्वान्न भक्षण करावे, व सेवा करणाऱ्या शूद्राचेहि अन्न खावें.” असें वराहपुराणवचन आहे. यावरून-“देवाम्स नैवेद्यही पक्वान्नानेच द्यावा.” असें गङ्गावाक्यावली ग्रन्थाम्त साङ्गितले आहे. “शूद्राचे पक्वान्न भोजन करण्याचा हा सर्वहि विषय युगान्तरीय आहे, तो कलीत वर्ण्य आहे’ असे शुद्धितत्त्वाम्त साङ्गितले आहे. संसष्ट व दष्ट भोज्यान्नाविषयी विशेष प्रकार अपरार्क व शलपाणीम्त समन्तने साङ्गितला आहे. तो-“गोरस, सक्तु, तेल, पेण्ड, अपूप ( कानवले इ० ) व जे अन्य दुधाचे पदार्थ-” येथे-दुधाने केलेले, असे पटले आहे यावरून दुधाम्त अन्य काही न मिसळतां केलेले बासुन्दी इ० दुधाचेच पदार्थ घ्यावे असा अभिप्राय आहे. यावरून पायस भक्षिल्यास त्याम्त गोधूमादिकाञ्चे मिश्रण होतें ह्मणून दोष आहेच. कारण, मूळवचनाम्त ‘पयसा’ असा पयस् शब्दाचा तृतीयाम्त निर्देश केला आहे, त्याने अन्याची अपेक्षा नाहीं असें अवगत होते. व शूद्राकडचे उदक घेतल्यास दोष साङ्गितला आहे. आणखी याम्त ‘यच्च’ असा चकार आहे ह्मणून, अपूप खाणे ते केवळ दुधानेच केलेले असतील तर खावे. पाण्याने केलेल्या पोळ्या इत्यादिक खाल्ल्यास दोष आहे असा अभिप्राय होतो. आतां यान्तील तत्त्व तर पुढे लिहिल्याप्रमाणे-ब्राह्मण २ प्रकारचे आहेत. १ शूद्राचे अन्न भक्षण करणारा व २ रा न भक्षण करणारा. पहिल्यास पूर्वोक्तशूद्रान्न भोजनास योग्य आहे. अतएव अपरार्क व शूलपाणीम्त हारीत ह्मणतो-“भट्टीम्त अथवा तेलाम्त पक्व झालेले पदार्थ पायस व दह्याम्त मिळविलेले सक्तु ही, शूद्रान्नसेवी ब्राह्म णास भोज्य आहेत. असें मनु ह्मणतो.” “हीं पूर्वोक्त शूद्रगृहाम्त केलेली असली तरी ब्राह्मणाने सेवावी." असें शुद्धितत्त्वाम्त कूर्मपुराणान्तील एक श्लोकाचे उत्तरार्ध घेतले आहे. हारीतवचनाम्त पायस शब्द आहे तो, शिजविल्यावाञ्चून, केवळ दुधाने केलेल्याचा वाचक समजावा. कारण,-“शूद्राचे आमान्न शिजलेल्यासारखें व शिजलेलें उष्ट्यासारखें असें ऋषि ह्मणतात.’ असी शातातपोक्ति आहे. व “जे अन्य दुधाने केलेले असेल ते घ्यावे.” असे सुमन्तुवचन आहे. हे शूद्राच्या घरींहि भक्षण करावे. तेम्च शूलपाणीम्त ब्रह्मपुराणाम्त साङ्गितले आहे. जसे- “राजगृहीं पर्व. काली व वैश्यगृहीं गायीच्या मङ्गलकार्यान्त, व शूद्रगृहीम्- वस्त्र, भूमि, रत्न, सुवर्ण, ही त्याम्पासून घेऊन अन्न ब्राह्मणाने भक्षण करावें.” परन्तु हेहि कलीत वर्ण्य आहे. कारण, “शूद्राम्पैकी दास गोपाल इत्यादिकाञ्चे घरीं भोजन करणे व गृहस्थाने दूरची तीर्थयात्रा करणे व ब्राह्मणगृहीं शूद्राने स्वयम्पाक करणे, ही कलीत निषिद्ध आहेत.” अशी पराशरमाधवीयाम्त व पृथ्वीचन्द्रोदयाम्त आदित्यपुराणवचनें घेतली आहेत. येथपर्यम्त शूद्रान्न भक्षण करणाऱ्या ब्राह्मणाविषयी साङ्गितले. आतां शूद्रान्न न घेणाऱ्या ब्राह्मणाविषयीं शूलपाणीम्त अङ्गिरा ऋषीचे वचन आहे. तें-“शूद्राने आमान्न आपल्या घरी आणून दिल्यास, ते त्याकरवी आपल्या भाण्ड्याम्त ओतवून घ्यावें. शूद्रगृहीं-त्याञ्चे अन्न न स्वीकारणाऱ्या ब्राह्मणाने दूध व दहिंसुद्धा सेवू नये. कारण, ‘तेंहि शूद्रान्न असे झटलें आहे.” विष्णुपुराणान्त,-" आपल्या घरी आलेले शूद्रान्न प्रोक्षण करून घ्यावें.” असे साङ्गितले आहे. में याज्ञवल्क्य ह्मणतो की,-" निन्द्यकर्म कर्ते ब्राह्मण व शूद्र याञ्चा स्पर्श झाल्यास, सचैल स्नान करावें." ते दास गोपालादिक जे सच्छूद्र त्यांहून इतर शूद्रस्पर्शाविषयीं अथवा मुळीच स्पर्श न करून घेणाऱ्यांविषयी जाणावेम्. नाहीपेक्षां-" मजुरीने काम करणारे शूद्र, दासी व दास, हे, स्नान, शरीरसंस्कार ( स्त्रियाञ्ची वेणीफणी व पुरुषाञ्चे अङ्गास तैलादिक लावणे), व गृह कर्म करण्याविषयीं दूषित नाहीत. कदाचित् याम्स आशौचादि आल्यास गर्भदास तत्काल व भक्तदास ३ दिवसान्नी पूर्वोक्त कर्मास शुद्ध होतो." इत्यादि वचनांसी वि रोध येईल. मनु ह्मणतो-" अभोज्याचे अन्न व स्त्रीशूद्राञ्चे उच्छिष्ट आणि अभक्ष्य मांस, अज्ञानाने भक्षण केल्यास सप्तरात्रपर्यम्त यवोदक पिऊन रहावे. जाणून भक्षण केल्यास १४ दिबस रहावें."

विश्वास-प्रस्तुतिः

[२८२]

विश्वम्भरशास्त्रे

माहिष्यायां द्विजाज् जात आभीरः क्षीरविक्रयी ।
उदवाहः सुतो विप्राद् वैदेह्यां व्यभिचारतः ॥
स छत्रं धारयेत् कुर्यान् नराणां विक्रयं तथा ।

क्षत्राद् वैश्यायां माहिष्या । वैश्याद् विप्रायां वैदेही ।

विप्रान् निषाद्यां यो जातः पौष्टिकः स्कन्धवाहकः ॥

शूद्र्यां विप्रान् निषादी ।

अम्बष्ठायां द्विजाज् जातः पुत्रः कांस्यस्य कर्मकृत् ।

[२८३] कांस्यपात्राणि चित्राणि रचयेज् जीवनाय सः ॥
शूद्रधर्मेण सर्वत्र स्थितिर् अस्य विधीयते ।
उग्रायां यो द्विजाज् जातः कुम्भकारः स उच्यते ॥
स शूद्राद् धीयते धर्मे घटयेन् मृन्मयान् घटान् ।

जातिविवेके

व्रात्यः क्षत्रियतः शूद्र्यां जातः शूद्रविधानकृत् ।
स कुर्याद् राजपुत्रांश् च शस्त्रास्त्रकुशलान् धनम् ॥
तेभ्यो लब्ध्वात्मवृत्त्यर्थं स्वधर्मम् अनुपालयेत् ।

राजगुरुः

तस्मान् मल्लः सुतो जातः क्षत्रिण्यां व्यभिचारतः ।
राज्ञां कौतुकम् आपाद्य नियुद्धेनार्जयेद् धनम् ॥
वैश्याच् छूद्र्याम् अथाम्बष्ठ्यां जातो वैतालिकाभिधः ॥
जीवनं कामशास्त्रेण स्तुत्या वा बन्दिकर्मणा ।
क्षत्रात् पारसवीपुत्रः किन्नाटस् ताम्रकुट्टकः ॥
वणिग्जनात् तु विप्रायां जातो ऽन्तःपुरपालकः ।
ब्राह्मण्यां जायते वैश्याद् यो ऽसौ वैदेहकाभिधः ॥
शुद्धान्तरक्षणं राज्ञां कुर्याद् अनुपमं हि सः ।
सामान्यवनिताः पोष्यास् तासाम् आद्या च जीविका ॥
पण्याङ्गनानां राज्ञां च कुर्यात् सङ्गं तदिच्छया ।
रूपाजीवासु तास्व् एव विशिष्यासङ्गतो विटः ॥
स एव तासां प्राणेशो नान्यः कान्तो ऽपि तत्पतिः ।
चतुःषष्टिकलाः कामशास्त्रं तदुपजीवनम् ॥

मूलम्

[२८२]

विश्वम्भरशास्त्रे

माहिष्यायां द्विजाज् जात आभीरः क्षीरविक्रयी ।
उदवाहः सुतो विप्राद् वैदेह्यां व्यभिचारतः ॥
स छत्रं धारयेत् कुर्यान् नराणां विक्रयं तथा ।

क्षत्राद् वैश्यायां माहिष्या । वैश्याद् विप्रायां वैदेही ।

विप्रान् निषाद्यां यो जातः पौष्टिकः स्कन्धवाहकः ॥

शूद्र्यां विप्रान् निषादी ।

अम्बष्ठायां द्विजाज् जातः पुत्रः कांस्यस्य कर्मकृत् ।

[२८३] कांस्यपात्राणि चित्राणि रचयेज् जीवनाय सः ॥
शूद्रधर्मेण सर्वत्र स्थितिर् अस्य विधीयते ।
उग्रायां यो द्विजाज् जातः कुम्भकारः स उच्यते ॥
स शूद्राद् धीयते धर्मे घटयेन् मृन्मयान् घटान् ।

जातिविवेके

व्रात्यः क्षत्रियतः शूद्र्यां जातः शूद्रविधानकृत् ।
स कुर्याद् राजपुत्रांश् च शस्त्रास्त्रकुशलान् धनम् ॥
तेभ्यो लब्ध्वात्मवृत्त्यर्थं स्वधर्मम् अनुपालयेत् ।

राजगुरुः

तस्मान् मल्लः सुतो जातः क्षत्रिण्यां व्यभिचारतः ।
राज्ञां कौतुकम् आपाद्य नियुद्धेनार्जयेद् धनम् ॥
वैश्याच् छूद्र्याम् अथाम्बष्ठ्यां जातो वैतालिकाभिधः ॥
जीवनं कामशास्त्रेण स्तुत्या वा बन्दिकर्मणा ।
क्षत्रात् पारसवीपुत्रः किन्नाटस् ताम्रकुट्टकः ॥
वणिग्जनात् तु विप्रायां जातो ऽन्तःपुरपालकः ।
ब्राह्मण्यां जायते वैश्याद् यो ऽसौ वैदेहकाभिधः ॥
शुद्धान्तरक्षणं राज्ञां कुर्याद् अनुपमं हि सः ।
सामान्यवनिताः पोष्यास् तासाम् आद्या च जीविका ॥
पण्याङ्गनानां राज्ञां च कुर्यात् सङ्गं तदिच्छया ।
रूपाजीवासु तास्व् एव विशिष्यासङ्गतो विटः ॥
स एव तासां प्राणेशो नान्यः कान्तो ऽपि तत्पतिः ।
चतुःषष्टिकलाः कामशास्त्रं तदुपजीवनम् ॥

मराठी

विश्वम्भरशास्त्रान्त- " माहिप्यस्त्रीचेठायीं ब्राह्मणापासून उत्पन्न होतो त्यास आ भीर ( गौळी ) ह्मणतात. त्याने गोरस विकून निर्वाह करावा. वैदेहीचेठायीं ब्राह्म णापासून उत्पन्न होतो त्यास उदवाह ह्मणतात. त्याने राजाच्या मस्तकी छत्र धारण व मनुष्यविक्रय करावा. ब्राह्मणापासून निषादीचेठायीं झालेल्यास पौष्टिक ( भोई ) ह्मणावे. त्याने पालखी, म्याने इत्यादि वहावी. अम्बष्ठीचेठायीं ब्राह्मणापासून उत्पन्न होतो त्यास बो गार ह्मणावे. त्याने पोट भरण्यास नानाप्रकारची कांशाची भाण्डी वगैरे करून विकावी: याने शूद्रधर्माने वागावे हे योग्य आहे. उग्रस्त्रीचेठायीं ब्राह्मणापासून उत्पन्न होतो त्यास कुम्मार ह्मणतात. तो शूद्राहून धर्माने कमी आहे. त्याने मातीची भाण्डी करावी." असे साङ्गितले आहे. जातिविवेकान्त-" व्रात्य क्षत्रियापासून, शूद्रीचेठायीं शूद्रविधान कर्ता जो होतो त्याने राजपुत्राम्स शस्त्राम्त कुशल करून त्याम्पासून द्रव्य मिळवून स्वधर्म पालन करावे. यास राजगुरु ह्मणतात. त्यापासून क्षत्रियस्त्रीचेठायीं व्यभिचाराने झा लेल्या पुत्रास मल्ल (पैलवान् ) ह्मणतात. त्याने कसरतीने राजाचा सन्तोष करून द्रव्य मिळवावेम्. वैश्यापासून शूद्री व अम्बष्ठीचेठायीं झालेल्यास वैतालिक ह्मणतात. त्याने काम शास्त्र व राजस्तुति व बन्दीच्या कर्माने निर्वाह करावा. क्षत्रियापासून पारसवीचेठायीं झालेल्यास किन्नाट ह्मणतात. वणिक्जना-(वैश्यस्त्रीचेठायीं शूद्रोत्पन्नास वणिक्जन ह्मणतात.) पासून ब्राह्मणीचेठायीं उत्पन्न झालेल्यास अन्तःपुरपालक ह्मणावेम्. व वैश्या पासून ब्राह्मणीचेठायीं जो वैदेहक नामक होतो; त्याने राजाचे अन्तःपुररक्षण व सा मान्य स्त्रियाञ्चे ( नायकिणी, कुणबिणी, भाविणी इत्यादिकाञ्चे) पोषण करावे. व त्या वरच निर्वाहही करावा. त्या पण्यस्त्रिया राजादिकाम्स पाहिजे असल्यास त्याने नेऊन द्याव्या. (त्याचे काम जुळून द्यावें.) स्वरूपावर पोट भरणाऱ्या-( नायकिणी )चे ठायीं पूर्वोक्त वैदेहकापासून झालेल्यास विट ह्मणतात. तोच त्याञ्चा प्राणपति. अन्याने तिला ठेवली तथापि तो कांहीं कालाच्या मर्यादेने तिचा पति असतो, परन्तु विट हा त्याञ्चा नेहमीचा पति होय. त्याने ६४ कला व कामशास्त्रावर3 निर्वाह करावा."

विश्वास-प्रस्तुतिः

चतुःषष्टिकला भरतेनोक्ताः ।

वेदाङ्गागमशिल्पशास्त्रकविता वक्तृत्वतौर्यत्रिकद्यूतास्त्राद्भुतवादसूपरचनाश् चित्रं पणो वैद्यकम् ।
नानारत्नपुराणलेखपुरुषस्त्रीधातुभाषालिपिप्रज्ञानाटककेलिदन्तितुरगप्रज्ञा च सामुद्रिकम् ॥
शय्याभोजनयुद्धमर्दनविभूषाबन्धसर्वेङ्गितज्ञानं रज्जुतरीकलारथकृतिः सौख्ये ऽष्टभोगेषु धीः ।
त्राणे वारिविषाग्निवारिषु रथारेवाङ्गशीर्षेषु यद् दुर्गारामकृतिः पशुद्वियनमेत्कारः (?) शिवार्चादयः ॥
सुगन्धं वनिता वस्त्रं गीतं ताम्बूलभोजनम् ।
शय्या विभूषा सुरतं भोगाष्टकम् उदाहृतम् ॥
शूद्राद् वैश्यायां यो जातो वणिग्जन इति स्मृतः ।
पारसव्यां च माहिष्यान् मालाकारः स उच्यते ॥
कुसुमानि सशाकानि वर्धयेद् धनवृद्धये ।
स हीनः शूद्रधर्मेभ्यः समूहे पद्मके प्रभुः ॥
सूताज् जातस् तु वैदेह्यां सूतकारः स जायते ।
आयोगव्यां तु करणात् सैरन्ध्रो गन्धकर्मकृत् ॥
पुष्पचन्दनपण्यादिशृङ्गारैस् तस्य जीवनम् ।
पादयोः क्षालनं चैव धम्भिल्लानां प्रसाधनम् ॥
प्रत्यङ्गमर्दनं चैव चन्दनेनानुलेपनम् ।
मृगनाभेश् चन्द्रयोगं शृङ्गाररचनां नवाम् ॥
आजीवनं तु तस्योक्तं तत्स्त्री सैरन्ध्रिका स्मृता ।

विशम्भरशास्त्रे

प्रसाधनोपचतुरा सैरन्ध्रीति प्रकीर्तिता ।
शैवः पाशुपतः कश्चिद् आरूढः पतितो यदि ॥

जङ्गम इति प्रसिद्धः ।

तस्माज् जातः शूद्रपत्न्यां पुत्रो भस्माङ्कुरः स्मृतः ।
शिवार्चनं तु तत् कार्यं शिवदायेन जीवनम् ॥
स जटाभस्मधारी च शिवलिङ्गं प्रपूजयेत् ।
ताम्बूलम् अक्षता द्रव्यं गावः क्षेत्राणि काकिणी ॥
शिवाय प्राणिभिर् दत्तम् अन्यत् किम् अपि भक्तितः ।
चण्डीशं यत् क्षितौ ख्यातं तेन तस्येह जीविका ॥
कुशीलवः सुतो ऽम्बष्ठाद् वैदेह्यां नर्तनादिकृत् ।

जातिविवेके

माहिष्या मागधा चैव शुद्धमार्गकसञ्ज्ञकम् ।
जनयेत् तनयं सो ऽपि शूद्रधर्मविनाकृतः ॥
गीतं चतुर्विधं वाद्यम् अभ्यसेज् जीवनाय सः ।

सङ्गीतशास्त्रे

तत्रादौ त्रिविधं गीतं वाद्यं चापि चतुर्विधम् ।
चतुर्दशविधं नृत्यं गीतपूर्वं विचक्षणैः ॥

चतुर्विधं वाद्यम् आह अमरसिंहः

ततं वीणादिकं वाद्यम् आनद्धं मुरजादिकम् ।
वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥

अयं मृदङ्गजीवी ।

निर्मण्डलक आभीराज् जातो ऽसौ बाणपिच्छकृत् ।
शराणां शरपत्रैश् च रचना तस्य जीविका ॥
उग्रायां मागधाज् जातः कुन्तलश्मश्रुकर्मकृत् ।
स नापित इति प्रोक्तः क्षौरकर्मविधानकृत् ॥

क्षत्राच् छूद्राज उग्रः । वैश्यात् क्षत्राजो मागधः ।

श्मश्रुकर्तनकृच् चैव नखकर्तनकोविदः ।
वृत्त्यानया ग्राममध्ये तिष्ठेद् वर्णेषु सेवकः ॥
नराणां नापितो [२८५] धूर्तः शूद्रेभ्यो ऽभ्यधिकः स्मृतः ।

वृद्धमनुः

शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
अपरो नापितः प्रोक्तः शूद्रधर्माधिको ऽपि सः ॥

याज्ञवल्क्येन तु शूद्र एव नापित उक्तः ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैवेति ।

शङ्खेन तु प्रतिलोमजो ऽयम् उक्तः । यत् तु सूतसंहितायाम् ऊर्ध्वनापितो ऽधोनापितश् चेति द्वैविध्यम् उक्तं तद् व्यवस्थितं ज्ञेयम् ।

मूलम्

चतुःषष्टिकला भरतेनोक्ताः ।

वेदाङ्गागमशिल्पशास्त्रकविता वक्तृत्वतौर्यत्रिकद्यूतास्त्राद्भुतवादसूपरचनाश् चित्रं पणो वैद्यकम् ।
नानारत्नपुराणलेखपुरुषस्त्रीधातुभाषालिपिप्रज्ञानाटककेलिदन्तितुरगप्रज्ञा च सामुद्रिकम् ॥
शय्याभोजनयुद्धमर्दनविभूषाबन्धसर्वेङ्गितज्ञानं रज्जुतरीकलारथकृतिः सौख्ये ऽष्टभोगेषु धीः ।
त्राणे वारिविषाग्निवारिषु रथारेवाङ्गशीर्षेषु यद् दुर्गारामकृतिः पशुद्वियनमेत्कारः (?) शिवार्चादयः ॥
सुगन्धं वनिता वस्त्रं गीतं ताम्बूलभोजनम् ।
शय्या विभूषा सुरतं भोगाष्टकम् उदाहृतम् ॥
शूद्राद् वैश्यायां यो जातो वणिग्जन इति स्मृतः ।
पारसव्यां च माहिष्यान् मालाकारः स उच्यते ॥
कुसुमानि सशाकानि वर्धयेद् धनवृद्धये ।
स हीनः शूद्रधर्मेभ्यः समूहे पद्मके प्रभुः ॥
सूताज् जातस् तु वैदेह्यां सूतकारः स जायते ।
आयोगव्यां तु करणात् सैरन्ध्रो गन्धकर्मकृत् ॥
पुष्पचन्दनपण्यादिशृङ्गारैस् तस्य जीवनम् ।
पादयोः क्षालनं चैव धम्भिल्लानां प्रसाधनम् ॥
प्रत्यङ्गमर्दनं चैव चन्दनेनानुलेपनम् ।
मृगनाभेश् चन्द्रयोगं शृङ्गाररचनां नवाम् ॥
आजीवनं तु तस्योक्तं तत्स्त्री सैरन्ध्रिका स्मृता ।

विशम्भरशास्त्रे

प्रसाधनोपचतुरा सैरन्ध्रीति प्रकीर्तिता ।
शैवः पाशुपतः कश्चिद् आरूढः पतितो यदि ॥

जङ्गम इति प्रसिद्धः ।

तस्माज् जातः शूद्रपत्न्यां पुत्रो भस्माङ्कुरः स्मृतः ।
शिवार्चनं तु तत् कार्यं शिवदायेन जीवनम् ॥
स जटाभस्मधारी च शिवलिङ्गं प्रपूजयेत् ।
ताम्बूलम् अक्षता द्रव्यं गावः क्षेत्राणि काकिणी ॥
शिवाय प्राणिभिर् दत्तम् अन्यत् किम् अपि भक्तितः ।
चण्डीशं यत् क्षितौ ख्यातं तेन तस्येह जीविका ॥
कुशीलवः सुतो ऽम्बष्ठाद् वैदेह्यां नर्तनादिकृत् ।

जातिविवेके

माहिष्या मागधा चैव शुद्धमार्गकसञ्ज्ञकम् ।
जनयेत् तनयं सो ऽपि शूद्रधर्मविनाकृतः ॥
गीतं चतुर्विधं वाद्यम् अभ्यसेज् जीवनाय सः ।

सङ्गीतशास्त्रे

तत्रादौ त्रिविधं गीतं वाद्यं चापि चतुर्विधम् ।
चतुर्दशविधं नृत्यं गीतपूर्वं विचक्षणैः ॥

चतुर्विधं वाद्यम् आह अमरसिंहः

ततं वीणादिकं वाद्यम् आनद्धं मुरजादिकम् ।
वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥

अयं मृदङ्गजीवी ।

निर्मण्डलक आभीराज् जातो ऽसौ बाणपिच्छकृत् ।
शराणां शरपत्रैश् च रचना तस्य जीविका ॥
उग्रायां मागधाज् जातः कुन्तलश्मश्रुकर्मकृत् ।
स नापित इति प्रोक्तः क्षौरकर्मविधानकृत् ॥

क्षत्राच् छूद्राज उग्रः । वैश्यात् क्षत्राजो मागधः ।

श्मश्रुकर्तनकृच् चैव नखकर्तनकोविदः ।
वृत्त्यानया ग्राममध्ये तिष्ठेद् वर्णेषु सेवकः ॥
नराणां नापितो [२८५] धूर्तः शूद्रेभ्यो ऽभ्यधिकः स्मृतः ।

वृद्धमनुः

शूद्रकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः ।
अपरो नापितः प्रोक्तः शूद्रधर्माधिको ऽपि सः ॥

याज्ञवल्क्येन तु शूद्र एव नापित उक्तः ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैवेति ।

शङ्खेन तु प्रतिलोमजो ऽयम् उक्तः । यत् तु सूतसंहितायाम् ऊर्ध्वनापितो ऽधोनापितश् चेति द्वैविध्यम् उक्तं तद् व्यवस्थितं ज्ञेयम् ।

मराठी
  • ६४ कला भरताने साङ्गितल्या आहेत. त्या-" वेदाङ्गज्ञान १, आगमज्ञान २, शिल्पज्ञान ३ , शास्त्रज्ञान ४ , कविता करणे ५, वक्तृत्व ६ , तौर्यत्रिक ( नाच गायनादि )७, जुगारखे ळ ८, अस्त्रज्ञान ९, अद्भुतवाद करणे १०, स्वयम्पाक करणे ११, चित्रे काढणे १२, वैद्यकीकरणे १३, रत्नपरीक्षा १४, पुराणज्ञान १५, ग्रन्थलेखन १६, पुरुषधातुपरीक्षा १७, स्त्रीधातुपरीक्षा १८, अनेक भाषा व लिपि जाणणे १९, नाट्यज्ञान २०, हत्ती घोडे इत्यादिकाञ्ची परीक्षा करणे २१, सामुद्रिक ज्ञान २२, शय्याकल्पन २३, भोजनरसज्ञान २४, युद्धकौशल्य २५, अङ्गमर्दन २६, अलङ्कार घालण्याचें ज्ञान २७, विलक्षण गाण्ठी मा रणे २८, सर्वाञ्चे इङ्गित जाणणे २९, रेशमादिकाञ्चे गोफ वळणे ३०, नौका वाहण्याचे ज्ञान ३१, गायनादिक कलाञ्चे ज्ञान ३२, रथाची कृति ३३, सुगन्धज्ञान ३४, स्त्रीसम्भोगज्ञान4 ३५, वस्त्रस्वीकरण ३६, गायन ३७, ताम्बूलमक्षण ३८, शय्या ३९, विशिष्ट अलङ्कार ४०, सुरतक्रीडा ४१, उदकंस्तम्भन ४२, विषस्तम्भन ४३, अग्निस्तम्भ ४४, रथ वाहणे ४५, अङ्गक्रीडा ४६, मस्तकक्रीडा ४७, किल्ले बान्धणे ४८, बाग करणे ४९, सर्व प्र. कारच्या पशूचे दमन ५०, बाण घडविणे ५१, बाण सोडणे ५२, शिवपूजादि ज्ञान ५३, अष्टभोगज्ञान5 ५४, कीरादि पक्ष्याञ्चे भाषण जाणणे ५५, वेणी घालणे ५६, वृक्षादिकाञ्चें आयुष्य जाणणे ५७, खाणीचें ज्ञान ५८, नानातहेच्या पुष्पमाला करणे ५९, कपडे शि वणे ६०, समस्यापूरण ६१, गारुड ६२, खड्गबन्धादि श्लोकरचना ६३, हस्तलाघव ६४, ह्या होत.

पारसवीचेठायीं माहिष्यापासून झालेल्यास मालाकार ( माळी) असें ह्मणतात. त्याने फुलझाडे व भाजीपाला लावून त्याजवर द्रव्य मिळवावेम्. तो शूद्राहून हीन आहे. सू तापासून वैदेहीचेठायीं झालेल्यास सूतकार ह्मणतात.आयोगवीचेठायीं वैदेहापासून उ त्पन्न झालेल्यास मैत्रेयक मणतात. त्याने प्रातःकाली घण्टा ( तास ) वाजवाव्या व मङ्गलगायन करावेम्. आयोगवीचेठायीं करणापासून झालेल्यास सैरन्ध्र ह्मणतात. त्याने राजादिकाञ्च्या अङ्गास सुगन्धितैलादिक लावावे. पुष्प चन्दनादिक शृङ्गारिक पदार्थाञ्चा विक्रय करावा व राजाचे पाय घासावे. ही त्याची निर्वाहक, होत. आणखी केश विचरणे, तैलमर्दन, चन्दन लावणे, कस्तूरीचे वेलबुट्टे काढणे, नवी नवी शृङ्गाररचना करणे हेही त्याचे जीवन होय. " त्याच्या बायकोस सैरन्धिका ह्मणावें." तिनविषयीं विश्वम्भर शास्त्रान्त-“वेणीफणी व अलङ्कार घालण्याविषयी चतुर, अशा स्त्रीस सैरन्ध्री6 ह्मणतात. शैव अथवा पाशुपत ( जङ्गम ) कोणीहि आरूढपतित होऊन, त्यापासून शूद्रस्त्रीचेठायीं जर पुत्र झाला तर त्यास भस्माङ्कुर7 ह्मणावेम्. त्याने शिवपूजन व त्याचे निर्माल्य विसर्जनादिक8 करावे. शिवाच्या वृत्तीवर9 निर्वाह करावा.

जटा भस्म इत्यादि धारण करून, शिवलिङ्गाची पूजा करावी. ताम्बूल, अक्षता, द्रव्य, गायी, शेते, व कवड्या इत्यादि में इतरान्नी शिवालाच अर्पण केले असेल त्यावर निर्वाह करावा. त्या द्रव्यात चण्डीश असें ह्मणतात. “वैदेहीचठायीं अम्बष्ठापासून झालेल्यास कुशीलव ह्मणतात. त्याने नाच तमाशे करावे.” असे साङ्गितले आहे. जातिविवेकान्त-“माहिष्यापासूत मागधीचेठायीं जो शुद्ध मार्गक नांवाचा पुत्र होतो; तोहि शूद्रधर्मबहिष्कृत होय. त्याने निर्वाहार्थ ४ प्रकारच्या गायनाचा अभ्यास करावा.” गायनाविषयीं सङ्गीतशास्त्राम्त साङ्गितले आहे की,-“३ प्रकारचे गायन ४ प्रकारचे वाद्य व १४ प्रकारचा नाच ही सर्व गायनपूर्वक आहेत. असें कुशलानीं वर्णन केले आहे.’ ४ प्रकारचे वाद्य अमरसिंहाने साङ्गितले आहे तें-“वीणा दिक वाद्याम्स तत १, मुरजा (मृदङ्ग)-दिकाम्स आनद्ध २, पांवा, शङ्ख इत्यादिकाम्स सुषिर ३, व तास झाम्ज इत्यादिकाम्स घन ह्मणतात, असे ४ प्रकार आहेत.” हे कर्म करणारास मृदङ्गजीवि ( मृदङ्गी) ह्मणतात. आभीरापासून निर्मडलकनामक होतो. त्याने बाण घडवावे, व त्याम्स पङ्खादिक लावावे. “उग्रस्त्रीचेठायीं मागधापासून होतो त्यास नापित ह्मणतात. त्यानेम्, हजामती करून लोकाञ्चा चेहरा बनवावा. याने केश व नखें छेदन करण्याविषयी चतुर असावेम्. गांवाम्त राहून चारहि वर्णाञ्ची श्मश्रुकर्मरूप सेवा करून पोट भरावेम्. मनुष्याम्त हा मोठा धूर्त आहे. हा शूद्राहून किञ्चित् उम्च प्रतीचा आहे.” तृ द्धमनु ह्मणतो-“शूद्रकन्येचेठायीं ब्राह्मणापासून झालेला व त्याने संस्कार केलेला हा पूर्वोक्त नापिताहून भिन्न व शूद्राहून धर्माने किञ्चित् अधिक होय.” याज्ञवल्क्याने तर, शूद्रासच नापित हटले आहे. [ शूद्रेषु दासगोपाल. हे वचन पहा. ] शङ्खाने तर यासच प्रतिलोमज झटले आहे. जे मृतसंहितेन्त,-“उर्ध्वनापित व अधोनापित9” असे २ प्रकार साङ्गितले आहेत, ते देशभेदानें व्यवस्थित जाणावे.


  1. जब अथवा ते न मिळतील तर गहूं गोमूत्राम्त भिजवून खाणे याला ‘गोमूत्रयावक’ ह्मणतात. ↩︎

  2. येथे ‘पुरोहित होईल.’ असे साङ्गितले आहे; यावरून पुरोहित निन्द्य आहे हे अर्थात् सिद्ध होते. पुरो. हितपणास निन्द्यत्व धर्मशास्त्राम्त अनेक ठिकाणी वर्णन केले आहे. यजमानाने कांहीं अविधि कर्म केले तर यजमानापेक्षा पुरोहितास दोष अधिक साङ्गितला आहे. याविषयीं वसिष्ठाने रामास साङ्गितले आहे की “हे पौरोहित्य अतिनिद्य आहे हे मी जाणत असून इक्ष्वाकुच्या वंशाम्त तूं साक्षात् विष्णु अवतार घेणार असे समजल्यावरून मी हे पतकरलें आहे.” याविषयी अध्यात्मरामायण अयोध्याकाण्ड पहा. ↩︎

  3. वात्स्यायन नांवाच्या ऋषीने कामसूत्रे केली आहेत. त्यांसच कामशास्त्र ह्मणतात. जयदेव इत्यादि कवीनी रतिमञ्जरी वगैरे ग्रम्थ केले आहेत; पण ते सर्व वर साङ्गितलेल्या कामसूत्राच्या आधारें रचले असावे, असे वाटते. ↩︎

  4. स्त्रीसम्भोग पश्वादिकांसही माहीत आहे; पण त्याविषयीञ्चें जे कौशल्य ते काही महत्त्वाचे आहे झणून न्याचे येथे ग्रहण केले आहे. याविषयीं वात्स्यायन ऋषीनं केलेले कामदर्शन पहावम्. ह्मणजे ज्याला त्या दर्शनाची माहिती नाही त्याचे आणि पश्वादिकाञ्चे विषयमेवन समान आहे असे वाटेल. ↩︎

  5. सुगन्ध, स्त्री, वस्त्र, गायन, विडा, बिछाना, अलङ्कार आणि सुरत याम्स भोगाष्टक ह्मणतात. याविषयीं स्कन्दपुराण सत्याद्रिखण्ड अ० २६ श्लो. ४७ पहा. ↩︎

  6. काही सङ्कट प्राप्त झाल्यामुळे-पतीचा वियोग होउन अथवा त्याच्यासह दुसऱ्याच्या घराम्त व्यभिचा. रादि न करितां सेवा करून पोट भरणारीस ‘सैरन्ध्री’ ह्मणतात. हे द्रौपदी-विराटराजाच्या घरी होती त्यावेळी तिला सैरन्ध्री ह्मणत, व दमयन्ती-सुबाहुराजाच्या घरी होती त्यावेळी तिलाही सैरन्ध्रीच ह्मणत यावरून सिद्ध होतेम्. अमरसिंहानेही-“सैरन्ध्री परवेश्मस्था” असें ह्मटलें आहे. ↩︎

  7. साम्प्रत ज्याम्स ‘गुरव’ ह्मणतात ते हेच असावे. बहुतकरून हिन्दुस्थानान्तल्या सर्व प्रदेशाम्त जी जी जुनाट शिवस्थाने आहेत तेथे वतनदार पुजारी गुरव असतात. याम्त कित्येक लिङ्गायत आहेत. व कित्येक तर-जानवीं घालणारे,विधवाञ्चे केशवपन वगैरे करून ब्राह्मणासारखे वागणारे असे आहेत, आणि कित्येक शूदासारखे वा गणारे आहेत. त्यान्तून ब्राह्मणासारखे वागणारे हे कुण्ड अथवा गोलक असावे. आणि शूद्रासारखे वागणारे ते ‘भस्माङ्कुर’ असावे असे वाटते. ↩︎

  8. शिवाचे निर्माल्यविसर्जन ब्राह्मणाने करूं नये . [ याविषयी धर्मसिन्धु प० ३ पूर्वार्ध हेच प्रकरण पहा.] अतएव ह्या सङ्करजातीची त्या कामी योजना केली असावी. - ५ केवळ शिवाचा नैवेद्य, तीर्थ, प्रसाद वगैरे घेऊ नये. जर त्याम्त शालग्राम( विष्णु ) असेल तर प्र. हण करण्यास प्रत्यवाय नाही. याविषयी धर्मसिन्धु प० ३ पूर्वार्ध पूजाप्रकरण पहा. ↩︎

  9. मलवार वगैरे देशाम्त ( खालचे ) केश काढणारे न्हावी आहेत तेच अधोनापित होत. याञ्ची उत्पत्ति पुढे साङ्गेल. ↩︎ ↩︎