विश्वास-प्रस्तुतिः
[२३८]
जातिनिर्णयप्रकरणम् ।
अथ शूद्रधर्माः ।
तत्रानुपनीतद्विजाः शूद्रसमाः,
शूद्रेण हि समस् तावद् यावद् वेदे न युज्यते ।
इति मनूक्तेः । साम्यं च कर्मानधिकारमात्रेण, न तु स्नानपञ्चयज्ञाद्य् अस्ति । “प्राग् उपनयनात् कामचारवादभक्षाः” इति गौतमोक्तेः । श्राद्धं तु मन्त्रवद् भवत्य् एव,
नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ।
इति मनूक्तेः । ब्रह्म वेदः । पाद्मे सृष्टिखण्डे ऽपि ।
अमावास्याष्टकाकृष्णपक्षपञ्चदशीषु च ।
एतच् चानुपनीतो ऽपि कुर्यात् सर्वेषु पर्वसु ॥
श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ।
भार्याविरहितो ऽप्य् एतत् प्रवासस्थो ऽपि नित्यशः ॥
शूद्रो ऽप्य् अमन्त्रवत् कुर्याद् अनेन विधिना बुधः ॥
एवं तीर्थे । विशेषस् तु निर्णयसिन्धौ श्राद्धाधिकारे ज्ञेयः ।
मूलम्
[२३८]
जातिनिर्णयप्रकरणम् ।
अथ शूद्रधर्माः ।
तत्रानुपनीतद्विजाः शूद्रसमाः,
शूद्रेण हि समस् तावद् यावद् वेदे न युज्यते ।
इति मनूक्तेः । साम्यं च कर्मानधिकारमात्रेण, न तु स्नानपञ्चयज्ञाद्य् अस्ति । “प्राग् उपनयनात् कामचारवादभक्षाः” इति गौतमोक्तेः । श्राद्धं तु मन्त्रवद् भवत्य् एव,
नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ।
इति मनूक्तेः । ब्रह्म वेदः । पाद्मे सृष्टिखण्डे ऽपि ।
अमावास्याष्टकाकृष्णपक्षपञ्चदशीषु च ।
एतच् चानुपनीतो ऽपि कुर्यात् सर्वेषु पर्वसु ॥
श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ।
भार्याविरहितो ऽप्य् एतत् प्रवासस्थो ऽपि नित्यशः ॥
शूद्रो ऽप्य् अमन्त्रवत् कुर्याद् अनेन विधिना बुधः ॥
एवं तीर्थे । विशेषस् तु निर्णयसिन्धौ श्राद्धाधिकारे ज्ञेयः ।
मराठी
आतां शूद्रधर्म साङ्गतो.
त्याम्त अनुपनीत द्विन शूद्रतुल्य आहेत. कारण, " जोपर्यम्त उपनयन होऊन, वेदयुक्त आला नाही तोपर्यम्त ब्राह्मणगोत्रज असूनही, शूद्रतुल्य आहे,’ असी मनूक्ति आहे. हे अनुपनीत द्विजाञ्चे शूद्रांशी साम्य केवळ कर्माच्या अनधिकारापुरते आहे. अनुपनीतास ममन्त्रक स्नान, व पञ्चमहायज्ञादिक करण्याचा अधिकार नाही; कारण, “ उपनयनापूर्वी यथेच्छ वागणे, बोलणें व अभक्ष्य ( कान्दा लसूण इत्यादि ) भक्षण करणं ही असतात, " अशी गौतमोक्ति आहे. अनुपनीताम्स जर श्राद्ध करण्याचा प्रसङ्ग येईल तर तं समन्त्रक होते, कारण, “उपनयनापूर्वी श्राद्धावाञ्चून इतरत्र वेदमन्त्र मणूं नये,” अमी मनूक्ति आहे. पद्मपुराणाम्त सृष्टिखण्डान्त-" अमावास्या, तीन अष्टका, भाद्रपदकृष्णपक्ष, व पौर्णिमा या दिवसीं व इतर पर्वकालीं अनुपनीतान्नीही श्राद्ध करावम्. हे साधारण असून, सर्व इच्छित फल देणारे आहे. उपनयनानन्तर प्रवामाम्त किंवा स्त्रीरहित असेल तथापि हं नित्य क रावेम्. ज्ञात्या शूद्रानेंहि याच विधीने अमन्त्रक श्राद्ध करावेम्, ’’ असे साङ्गितलं आहे. हाच विधि तीर्थश्राद्धासहि लागू आहे. विशेष विचार निर्णयसिन्धूत श्राद्धाधिकाराम्त पहावा.