२९ अशौचापवादः

विश्वास-प्रस्तुतिः

[१९९]

अथाशौचापवादः ।

शुद्धितत्त्वे कौर्मे

सद्यः शौचं समाख्यातं दुर्भिक्षे वाप्य् उपद्रवे ।
डिम्बाहवहतानां च विद्युता पार्थिवैर् द्विजैः ॥

उपद्रवेत्य् अन्तमारके । पराशरो ऽपि ।

उपसर्गमृते चैव सद्यःशौचं विधीयते ।

उपसर्गो ऽत्यन्तमारक इति शूलपाणि-हारलतादयः । तथा मुमूर्षोर् दानादौ नाशौचम् ।

आपद्य् अपि च क्लिष्टानां सद्यःशौचं विधीयते ।

इति याज्ञवल्क्योक्तेः । शुद्धिरत्नाकरे दक्षो पि ।

स्वस्थकाले त्व् इदं सर्वं सूतकं परिकीर्तितम् ।
आपद्गतस्य सर्वस्य सूतके ऽपि न सूतकम् ॥

प्रचेताः

कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥
कारवः सूपकारा वा शिल्पिनश् चैलधावकाः ॥

लघुविष्णुः

व्रतयज्ञविवाहेषु श्राद्धे होमे ऽर्चने जपे ।
आरब्धे सूतकं न स्याद् अनारब्धे तु सूतकम् ॥
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥

यत् तु विष्णुः “न व्रतिनां व्रते” इति, तद् अप्य् आरब्धपरम् । त्रिंशच्छ्लोक्याम्

न प्रारब्धेषु दानोपनयनयजनश्राद्धयुद्धप्रतिष्ठाचूडातीर्थार्थ-यात्राजप-परिणयनाद्युत्सवेष्व् एतदर्थे ।

अपिशब्देन भारत-हरिवंशादिश्रवणे ऽपि नाशौचम्,

गृहीतनियमस्यापि न स्याद् अन्यस्य कस्यचित् ।

इति ब्राह्मोक्तेः । चन्द्रिकायां जाबालिः

सन्ध्या पञ्च महायज्ञा नैत्यकं स्मृतिकर्म च ।
तन्मध्ये हापयेत् तेषां दशाहान्ते पुनः क्रिया ॥

ग्रहणे त्व् आशौचमध्ये ऽपि श्राद्धदानादि कार्यम् एव,

तावद् एव भवेच् छुद्धिर् यावन् मुक्तिर् न दृश्यते ।

इति लैङ्गोक्तेः ।

मूलम्

[१९९]

अथाशौचापवादः ।

शुद्धितत्त्वे कौर्मे

सद्यः शौचं समाख्यातं दुर्भिक्षे वाप्य् उपद्रवे ।
डिम्बाहवहतानां च विद्युता पार्थिवैर् द्विजैः ॥

उपद्रवेत्य् अन्तमारके । पराशरो ऽपि ।

उपसर्गमृते चैव सद्यःशौचं विधीयते ।

उपसर्गो ऽत्यन्तमारक इति शूलपाणि-हारलतादयः । तथा मुमूर्षोर् दानादौ नाशौचम् ।

आपद्य् अपि च क्लिष्टानां सद्यःशौचं विधीयते ।

इति याज्ञवल्क्योक्तेः । शुद्धिरत्नाकरे दक्षो पि ।

स्वस्थकाले त्व् इदं सर्वं सूतकं परिकीर्तितम् ।
आपद्गतस्य सर्वस्य सूतके ऽपि न सूतकम् ॥

प्रचेताः

कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥
कारवः सूपकारा वा शिल्पिनश् चैलधावकाः ॥

लघुविष्णुः

व्रतयज्ञविवाहेषु श्राद्धे होमे ऽर्चने जपे ।
आरब्धे सूतकं न स्याद् अनारब्धे तु सूतकम् ॥
प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः ।
नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया ॥

यत् तु विष्णुः “न व्रतिनां व्रते” इति, तद् अप्य् आरब्धपरम् । त्रिंशच्छ्लोक्याम्

न प्रारब्धेषु दानोपनयनयजनश्राद्धयुद्धप्रतिष्ठाचूडातीर्थार्थ-यात्राजप-परिणयनाद्युत्सवेष्व् एतदर्थे ।

अपिशब्देन भारत-हरिवंशादिश्रवणे ऽपि नाशौचम्,

गृहीतनियमस्यापि न स्याद् अन्यस्य कस्यचित् ।

इति ब्राह्मोक्तेः । चन्द्रिकायां जाबालिः

सन्ध्या पञ्च महायज्ञा नैत्यकं स्मृतिकर्म च ।
तन्मध्ये हापयेत् तेषां दशाहान्ते पुनः क्रिया ॥

ग्रहणे त्व् आशौचमध्ये ऽपि श्राद्धदानादि कार्यम् एव,

तावद् एव भवेच् छुद्धिर् यावन् मुक्तिर् न दृश्यते ।

इति लैङ्गोक्तेः ।

मराठी

आतां आशौचापवाद साङ्गतो.

याविषयी शुद्धितत्त्वाम्त कूर्मपुराणान्त-" दुष्काळ किंवा मोठा उपद्रव ( महामारी व गरे ) देशभर आल्याम व युद्धाम्त मेल्याम व विद्युलतने व रानाने अथवा ब्राह्मणाने मा रल्याम तत्काल शुद्धि होते, " असं माङ्गितलं आहे. पराशरही ह्मणतो की,-" उप मगानें मेल्यास तत्काल शुद्धि विहित आहे. " " यथे उपमर्गशब्दानं महामारी सम जावी," असे शूलपाणिहारलतादिक ह्मणतात. तमम्च मरणोन्मुग्वाम प्रायश्चित्तदानादि करण्याम आशौच नाहीम्; कारण,-“सङ्कटाम्त व रोगानं पीडित झालेल्याम्म तत्काल शुद्धि,” अमी याज्ञवल्क्योक्ति आहे. शुद्धिरनाकराम्त दक्षही ह्मणतो की,-“हें पूर्वोक्त सर्व आशौच स्वस्थकाली (सङ्कट नसतां ) धरावेम्. आपत्तीम्त आशौच असताहि ते नाही. असें धर्मज्ञान्नी साङ्गितले आहे.” प्रचेता ह्मणतो-“स्वयम्पाकी, परीट, वैद्य, दासी, दास, राजे, तत्सेवक याम्स आशौच अमतांहि म्पर्शदोष नाही.” लघुविष्णु ह्मणतो “व्रत, यज्ञ, विवाह, श्राद्ध, होम, पूजा, जप, याञ्चा आरम्भ झाल्यावर समाप्तीपर्यम्त आशौ चदोष नाही, समाप्तीनन्तर आहे.” आरम्भशब्दाची व्याख्या पुढे लिहिल्याप्रमाणे-“यज्ञान आचार्यवरण, व्रताम्त व सत्राम्त सङ्कल्प, विवाहादिकाम्त नान्दीश्राद्ध व पार्वणश्राद्धाम्त स्वयम्पाक झाला ह्मणजे त्या कर्माम आरम्भ झाला असें जाणावें.’ में विष्णूने झटले आहे की, “वतकर्त्याम्स व्रताम्त आशौच नाही,” तंही आरम्भानन्तर असें जाणावेम्. त्रिंशच्छोकी त-“दान, उपनयन, यज्ञ, श्राद्ध, युद्ध, देवप्रतिष्ठा, चौल, तीर्थयात्रा, जप व विवाह इत्यादिकाम्त आरम्भानन्तर आशौच नाही,’ असे साङ्गितले आहे. या वाक्याम्त अपि शब्द आहे ह्मणून, नियमाने भारत व हरिवंशश्रवणास आरम्भ केल्यावरही आशौच नाही असे सिद्ध होते; कारण,-“ज्याने नियम स्वीकारला आहे त्याम इतर कोणाचेही आशौच धरावें लागत नाही,” असे ब्राह्मपुराणवचन आहे1. चन्द्रिकेत जाबालि ह्मणतो-“सन्ध्यापञ्चमहायज्ञादि नित्यकर्मे आशौचाम्त बम्द करून, तें सरल्यावर पुनः सुरू करावी. ग्रहणनिमित्तक आशौचान्तही श्राद्धादि करावेच;” कारण-“तोपर्यम्त शुद्धि नाही, जोपर्यम्त शुद्ध बिम्ब दिसले नाही. ते दिसल्यानन्तर सर्व कर्मास शुद्धि आहे.” अमी लिङ्गपुराणोक्ति आहे.


  1. येथे नियमित कांहीं कमें आरम्भिल्यानन्तर आशौच आले तर, ते धरूं नये अशा अभिप्रायाची बरीच वचने दिली आहेत व ती सर्व सयुक्त आहेत, असें असनां साम्प्रत तसं आचरण करीत नाहीत याचं कारण काय ? शाखाकडे पाहतो कोण! ↩︎