१० निर्माल्यविनियोगः

विश्वास-प्रस्तुतिः

अथ निर्माल्यविनियोगः

इयं1 पूजा च देवतीर्थेन कार्या, मार्जनार्चनबलिकर्मभोजनानि देवतीर्थेनेति हारीतोक्तेः ।

ब्राह्मे

ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते ।
रुद्राङ्गलग्नम् अग्नौ तु दहेत् सर्वं च तत्क्षणात् ॥
शिष्टेभ्यस् त्व् अथ देवेभ्यो दत्तं दिनेषु निक्षिपेत् ।

मूलम्

अथ निर्माल्यविनियोगः

इयं1 पूजा च देवतीर्थेन कार्या, मार्जनार्चनबलिकर्मभोजनानि देवतीर्थेनेति हारीतोक्तेः ।

ब्राह्मे

ब्रह्माङ्गलग्नं विप्रेभ्यो वैष्णवं च प्रदीयते ।
रुद्राङ्गलग्नम् अग्नौ तु दहेत् सर्वं च तत्क्षणात् ॥
शिष्टेभ्यस् त्व् अथ देवेभ्यो दत्तं दिनेषु निक्षिपेत् ।

मराठी

यानन्तर निर्माल्याचा विनियोग साङ्गतो. पूजा करणे ती देवतीर्थाने करावी. कारण,-“मार्जन, पूजन, बलिकर्म, व भोजन, ही देवतीर्थाने करावी,” असे हारीत ह्मणतो. ब्राह्मपुराणान्त - “ब्रह्म्याच्या, व विष्णूच्या अङ्गास लागलेलें ब्राह्मणाम्स द्यावेम्; शिवलिङ्गाम्स लागलेलें पूजाद्रव्य, अग्नीत तत्काळ जाळाव. अवशिष्ट देवाम्स दिलेलें पूनाद्रव्य भिकाऱ्याम्स द्यावें,” असे साङ्गितले आहे.

विश्वास-प्रस्तुतिः

मदनपारिजाते गारुडे

धात्रीफलेन यत् पुण्यं जयन्त्याः समुपोषणे ।
खगेन्द्र स लभेन् मर्त्यस् तुलसीपूजनेन तत् ॥

नृसिंहपुराणे

शतपुष्पं बिल्वपत्रं चम्पकं तगरं [१४८] तथा ।
करवीरं तथाश्वेतं पालाशं कुशपुष्पकम् ॥
वनमालाप्य् अशोकं च सेवन्ती कुड्ममालती ।
त्रिसन्ध्यं तथा श्वेतं कुन्दं च शतपत्रकम् ॥
मल्लिका चैव जाती च सर्वपुष्पाद् विशिष्यते ।

पत्राण्य् अपि तत्रैव

अपामार्गं भृङ्गराजं शमीपत्रं च खादिरम् ।
दूर्वा च कुशपत्रं च दमनं गरुकं तथा ॥
ततः श्रेष्ठं बिल्वपत्रं ततश् च तुलसी वरा ।
पल्लवान्य् अपि चैषां स्युः शस्तान्य् अर्चाविधौ हरेः ॥
अगस्त्यवृक्षसम्भूतौ कुसुमैर् असितैः सितैः ।
ये ऽर्चयिष्यन्ति देवेशं तैः प्राप्तं वैष्णवं पदम् ॥

तथा

तुलसीमालया विष्णुः केतक्या वापि पूजितः ।
समासहस्रं सुप्रीतो भवते मधुसूदनः ॥

शिवे वर्ज्यानि तत्रैव

जपा बन्धूकसिन्दूरं तथा त्रैसन्धिके ह्य् उभे ।
नदन्ती केतकी यूथी मालती कुटजानि वा ॥
घुसृणं च कुमारं च प्रमादेनापि नार्पयेत् ।
बर्बरीसर्जपराणि तथा च कुमुदद्वयम् ॥

विष्णुरहस्ये

जलं पर्युषितं त्याज्यं पत्राणि कुसुमानि च ।
तुलस्यगस्त्यबिल्वानि गाङ्गं वारि न दुष्यति ॥

विशेषस् तु मत्कृते निर्णयसिन्धौ पूर्तकमलाकरे च ज्ञेयः ।

मूलम्

मदनपारिजाते गारुडे

धात्रीफलेन यत् पुण्यं जयन्त्याः समुपोषणे ।
खगेन्द्र स लभेन् मर्त्यस् तुलसीपूजनेन तत् ॥

नृसिंहपुराणे

शतपुष्पं बिल्वपत्रं चम्पकं तगरं [१४८] तथा ।
करवीरं तथाश्वेतं पालाशं कुशपुष्पकम् ॥
वनमालाप्य् अशोकं च सेवन्ती कुड्ममालती ।
त्रिसन्ध्यं तथा श्वेतं कुन्दं च शतपत्रकम् ॥
मल्लिका चैव जाती च सर्वपुष्पाद् विशिष्यते ।

पत्राण्य् अपि तत्रैव

अपामार्गं भृङ्गराजं शमीपत्रं च खादिरम् ।
दूर्वा च कुशपत्रं च दमनं गरुकं तथा ॥
ततः श्रेष्ठं बिल्वपत्रं ततश् च तुलसी वरा ।
पल्लवान्य् अपि चैषां स्युः शस्तान्य् अर्चाविधौ हरेः ॥
अगस्त्यवृक्षसम्भूतौ कुसुमैर् असितैः सितैः ।
ये ऽर्चयिष्यन्ति देवेशं तैः प्राप्तं वैष्णवं पदम् ॥

तथा

तुलसीमालया विष्णुः केतक्या वापि पूजितः ।
समासहस्रं सुप्रीतो भवते मधुसूदनः ॥

शिवे वर्ज्यानि तत्रैव

जपा बन्धूकसिन्दूरं तथा त्रैसन्धिके ह्य् उभे ।
नदन्ती केतकी यूथी मालती कुटजानि वा ॥
घुसृणं च कुमारं च प्रमादेनापि नार्पयेत् ।
बर्बरीसर्जपराणि तथा च कुमुदद्वयम् ॥

विष्णुरहस्ये

जलं पर्युषितं त्याज्यं पत्राणि कुसुमानि च ।
तुलस्यगस्त्यबिल्वानि गाङ्गं वारि न दुष्यति ॥

विशेषस् तु मत्कृते निर्णयसिन्धौ पूर्तकमलाकरे च ज्ञेयः ।

मराठी

मदनपारिजाताम्त गरुड पुराणान्त-" आवळीची फळे अर्पण केल्याने, व जयं तीच्या उपोषणाने में पुण्य प्राप्त होत ने मनुष्यानी तुलमीन विष्णुपूजन केल्याने मिळेनें अम मागितले आहे." नृसिंहपुराणान्त-" शतपुप्प ( शोप ). बलाचे पान, चम्पक, तगर, कार, शुभ्र पळसाचे पुष्प, शुभ्र दर्भाचे पुष्प, वनमाला, अशोक, शेवन्ती, बटमोगरा, त्रिसन्ध्य (तिरसङ्गी), पाढरा कु.द, शतपत्र, ( कमल ), व मलिका (मोगरी), जाती (नाई), ही सर्व पुप्पाम्न पूनला विशेष योग्य आहेत, " असे माङ्गितले आहे. पन्त्रहि तेथेच साङ्गि तली आहेत. नी - " आघाडा, माका, शमीपत्र, बैरपत्र, दुर्वा, दर्भपत्र, दवणा, व गरुक ही श्रेष्ठ आहेत. यांहून श्रेष्ठ, बेल, व त्यान्तूनही तुळमीपत्र श्रेष्ठ होय. या सर्वाञ्ची कोमळ पान विष्णुपूनम अतिप्रशस्त आहेत. अगम्त्याच्या लाल किंवा शुभ्र पुप्पान्नी जे विष्णुपूना करितील त्यास विष्णुपद मिळंल, " अमें साङ्गितले आहे. तसञ्च,-“तुलसी मालेने किवा केनकीने विष्णुपूजन केले असता तो १००० वर्षे सन्तुष्ट होतो,” असे सां गितले आहे. शिवाविषयी वर्ग फुलें त्यान्नच ( नृ० पु०) साङ्गितली आहेत. ती– “दा सवन्ती, दुपारी, सिन्दूर, २ सन्धिक ( तिग्मङ्गी ) नदन्नी, केतकी, यूथी ( जुई, ), मालती, कुटन ( इन्द्रजव ), घुसृण ( केशर ), व कुमार ( काण्टशवनी ), यान्नी असावधपणानेही शिवपूजा करूं नये. अर्थात् ही वज आहेत. “बर्बरी, सर्न (अर्जुनवृक्ष) पत्रे, व २ कुमुदें ही शिवाम अपू नयेत " असे साङ्गितले आहे. विष्णुरहस्यान्त-“उदक, पत्रे, शिळी पुष्पेम्, पनेस धेऊ नयेत. परन्तु तुलसी, अगस्त्य, बेल आणि गङ्गोदक ही शिळी घेतल्यास दोप नाही,” असें सागितले आहे. याचा विशेष विचार निर्णयसिन्धु व पूर्तकमलाकराम्त पहावा.


  1. प्- अपि ↩︎ ↩︎