१५ ताम्बूलभक्षणम्

विश्वास-प्रस्तुतिः

अथ ताम्बूलभक्षणम् ।

चण्डेश्वरः

सार्धमासद्वये दद्यात् ताम्बूलं प्रथमं शिशोः ।

मूलम्

अथ ताम्बूलभक्षणम् ।

चण्डेश्वरः

सार्धमासद्वये दद्यात् ताम्बूलं प्रथमं शिशोः ।

मराठी

॥ आतां ताम्बूलभक्षणविधि साङ्गतो. त्याविषयी चण्डेश्वर ह्मणतो-“मुलाला अडीच महिने होताम्च शुभलग्नी प्रथमतः ताम्बूल द्यावा; अर्थात् विड्याचा रस द्यावा.”