१३ दोलारोहः

विश्वास-प्रस्तुतिः

[९७]

अथ दोलारोहः ।

पारिजाते बृहस्पतिः

खट्वारोहस् तु कर्तव्यो दशमे द्वादशे ऽपि वा ।

ज्योतिर्निबन्धे

आन्दोलाशयने पुंसो द्वादशो दिवसः शुभः ।
त्रयोदशस् तु कन्याया न नक्षत्रविचारणा ॥
करत्रये वैष्णवरेवतीषु दितिद्वये चाश्विनकद्वयेषु ।
कुर्याच् छिशूनां नृपतेश् च तद्वद् आन्दोलनं वै सुखिनो भवन्ति ।

मूलम्

[९७]

अथ दोलारोहः ।

पारिजाते बृहस्पतिः

खट्वारोहस् तु कर्तव्यो दशमे द्वादशे ऽपि वा ।

ज्योतिर्निबन्धे

आन्दोलाशयने पुंसो द्वादशो दिवसः शुभः ।
त्रयोदशस् तु कन्याया न नक्षत्रविचारणा ॥
करत्रये वैष्णवरेवतीषु दितिद्वये चाश्विनकद्वयेषु ।
कुर्याच् छिशूनां नृपतेश् च तद्वद् आन्दोलनं वै सुखिनो भवन्ति ।

मराठी

यानन्तर दोलारोहण साङ्गतो.

याविषयी प्रयोगपारिजाताम्त बृहस्पति ह्मणतो- “जन्मदिवसापासून १० व्या, अथवा १२ व्या दिवशी खटारोह करावा (मुलास पाळण्याम्त घालावे.) ज्योतिर्निबन्धान्त- “पु. रुषाला ( मुलग्याला ) पाळण्याम्त निजण्याविषयी १२ वा दिवस शुभकारक, व मुल. गीला १३ वा दिवस शुभ होय. या दिवशी नक्षत्रादिकाञ्चा विचार करण्याचे प्रयोजन नाही. अन्य दिवशी करणार तर-हस्त, चित्रा, स्वाती, श्रवण, रेवती, पुनर्वसु, पुष्य, अश्विनी, भरणी ह्या नऊ नक्षत्रांवर मुलास पाळण्याम्त घालावेम्, व राजास पालखीत बसवावें ह्मणजे ते सुखी होतात,” असे साङ्गितले आहे. याप्रमाणे दिनशुद्धि वगैरे पाहून सम्प्रदायानुसार मुलास पाळण्याम्त घालावेम्. ॥

इति श्रीकमलाकरभट्टविरचिते शूद्रकमलाकरे दोलारोहः॥