विश्वास-प्रस्तुतिः
अथ मातृकापूजनम्।
[८०]
ततः कर्ता तण्डुलपुञ्जेषु ।
गौरीपद्माशचीमेधासावित्रीविजयाजया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥
धृतिः पुष्टिस् तथा तुष्टिर् आत्मनः1 कुलदेवताः ।
गणेशेनाधिका ह्य् एता वृद्धौ पूज्यास् तु षोडश ॥
ब्राह्मी माहेश्वरी वैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥
इति गणेशपूर्वका गौर्यादिषोडशब्राह्म्यादिसप्त च नामभिर् मातॄर् आवाह्य, कुड्ये घृतेन पञ्च सप्त वा धाराः कृत्वा, वसुधारायै नम इत्य् आवाह्य, षोडशोपचारैः सम्पूज्य, नान्दीश्राद्धं कुर्यात् ।
मूलम्
अथ मातृकापूजनम्।
[८०]
ततः कर्ता तण्डुलपुञ्जेषु ।
गौरीपद्माशचीमेधासावित्रीविजयाजया ।
देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥
धृतिः पुष्टिस् तथा तुष्टिर् आत्मनः1 कुलदेवताः ।
गणेशेनाधिका ह्य् एता वृद्धौ पूज्यास् तु षोडश ॥
ब्राह्मी माहेश्वरी वैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः ॥
इति गणेशपूर्वका गौर्यादिषोडशब्राह्म्यादिसप्त च नामभिर् मातॄर् आवाह्य, कुड्ये घृतेन पञ्च सप्त वा धाराः कृत्वा, वसुधारायै नम इत्य् आवाह्य, षोडशोपचारैः सम्पूज्य, नान्दीश्राद्धं कुर्यात् ।
मराठी
आतां मातृकापूजन साङ्गतो.
वर साङ्गितल्याप्रमाणे पुण्याहवाचन केल्यावर, कर्त्याने तान्दुळाञ्चे २४ पुञ्जके करून, त्यांवर मातृका वगैरे देवताञ्चे अवाहन करावे. ते असे की,-
गौर्यै नमः । गौरीम् आवाहयामि १ पद्मायै नमः । पद्मां आवाहयामि २ शच्यै नमः । शचीम् आवाहयामि ३ मेधायै नमः । मेधां आवाहयामि ४ सावित्र्यै नमः । सावित्रीम् आवाहयामि ५ विजयायै नमः । विजयाम् अवाहयामि ६ जयायै नमः । जयाम् आवाहयामि ७ देवसेनायै नमः । देवसेनाम् आवाहयामि ८ स्वधायै नमः । स्वधाम् आवाहयामि ९ स्वाहायै नमः । स्वाहाम् आवाहयामि १० मातृभ्यो नमः । मातॄः आवाहयामि ११ लोकमातृभ्यो नमः । लोकमातॄः आवाहयामि १२ धृत्यै नमः । धृतिम् आवाहयामि १३ पुष्ट्यै नमः । पुष्टिम् आवाहयामि १४ तुष्ट्यै नमः । तुष्टिम् आवाहयामि १५ मम कुलदेवतायै नमः । कुलदेवताम् आवाहयामि १६
या सोळा; आणि,
ब्राह्म्यै नमः । ब्राह्मीम् आवाहयामि १ माहेश्वर्यै नमः । माहेश्वरीम् आवाहयामि २ कौमार्यै नमः । कौमारीम् आवाहयामि ३ वैष्णव्यै नमः । वैष्णवीम् आवाहयामि ४ वाराह्यै नमः । वाराहीम् आवाहयामि ३ इन्द्राण्यै नमः । इन्द्राणीम् आवाहयामि ६ चामुण्डायै नमः । चामुण्डाम् आवाहयामि ७
या सात, आणि - “गणपतये नमः । गणपतिम् आवाहयामि” १ ही एक मिळून या २४ देवताञ्चे आवाहन करून; भिन्तीवर तुपाच्या पाञ्च, किंवा सात धारा करून,- “वसुधारायै नमः । वसुधाराम् आवाहयामि असे आवाहन करून,-
गौरी पद्मा शची मेधा सावित्री विजया जया ॥
देवसेना स्वधा स्वाहा मातरो लोकमातरः ९
धृतिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवता ॥
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश
२ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही च तथेन्द्राणी चामुण्डाः सप्त मातरः
इत्यादि मन्त्रान्नी, व - वसुधारायै नमः याना ममन्त्राने आवाहित देवताञ्चे षोडशोपचार पूजन करावें. याला मातृकापूजन ह्मणतात. हे झाल्यानन्तर नान्दीश्राद्ध करावें.