अथ रत्नाचलदानम्
तत्र मत्स्यपुराणे
५.८.१ अथातः संप्रवक्ष्यामि रत्नाचलम् अनुत्तमम् ।
मुक्ताफलसहस्रेण पर्वतः स्यात् स उत्तमः ॥ [म्प् ९०.१, हेम् ३७९]
५.८.२ मध्यमः पञ्चशतिकस् त्रिशतेनाधमः स्मृतः ।
चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः ॥ [म्प् ९०.२, हेम् ३८०]
५.८.३ पूर्वेण वज्रगोमेदैर् दक्षिणेनेन्द्रनीलकैः ।
पुष्परागयुतैः कार्यो विद्वद्भिर् गन्धमादनः ॥ [म्प् ९०.३, हेम् ३८०]
५.८.४ वैडूर्यविद्रुमैः पश्चात् संमितो विपुलाचलः ।
पद्मरागैः ससौपर्णैर् उत्तरेण च विन्यसेत् ॥ [म्प् ९०.४, हेम् ३८०]
वज्रगोमेदैः समसंख्यैः समं स्याद् अश्रुतत्वाद् इति न्यायात् । सौपर्णो गारुत्मतः ।
५.८.५ धान्यपर्वतवत् सर्वम् अत्रापि परिकल्पयेत् ।
तद्वद् आवाहनं कृत्वा वृक्षान् देवांश् च काञ्चनान् ॥ [म्प् ९०.५, हेम् ३८०]
५.८.६ पूजयेत् पुष्पपानीयैः प्रभाते च विसर्जनम् ।
पूर्ववद् गुरुऋत्विग्भ्य इमान् मन्त्रान् उदीरयेत् ॥ [म्प् ९०.६, हेम् ३८०]
५.८.७ यथा देवगणाः सर्वे सर्वरत्नेष्व् अवस्थिताः ।
त्वं च रत्नमयो नित्यं नमस् ते हि सदाचल ॥ [म्प् ९०.७, हेम् ३८०]
५.८.८ यस्माद् रत्नप्रसादेन वृष्टिं प्रकुरुते हरिः ।
सदा रत्नप्रसादेन तस्मान् नः पाहि सर्वतः ॥ [म्प् ९०.८, हेम् ३८०]
५.८.९ अनेन विधिना यस् तु दद्याद् रत्नमहागिरिम् ।
स याति वैष्णवं लोकम् अमरेश्वरपूजितः ॥ [म्प् ९०.९, हेम् ३८०]
५.८.१० यावत् कल्पशतं साग्रं वसेच् चेह नराधिपः ।
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥ [म्प् ९०.१०, हेम् ३८०]
५.८.११ ब्रह्महत्यादिकं किंचिद् यद् अत्रामुत्र वा कृतम् ।
तत् सर्वं नाशम् आयाति गिरिर् वज्रहतो यथा ॥ [म्प् ९०.११, हेम् ३८१]
इति रत्नाचलदानम् ॥