२० विष्णोःप्रियाणि

अथविष्णोःप्रियाणि मालतीजातीकेतकीमल्लिकाशोकचम्पकपुन्नागबकुलो

त्पलकुन्दकरवीरपाटलातगरपुष्पाणि अन्यानिचसुरभीणिविष्णोः प्रियाणि

अपामार्गभृङ्गराजखदिरशमीदूर्वाकुशदमनबिल्वतुलसीपत्राण्युत्तरोत्तराधिकप्रियाणि

तुलसीसर्वाधिका जातिपुष्पसहस्त्रेणमालार्पणेकल्पकोटिसहस्त्रंविष्णुपुरेवासः

आम्रमञ्जर्यापूजनेगोकोटिदानफलम् ॥