द्वितीयविवाहसमावर्तनाधानादिषुस्वसंस्कारेषुनान्दीश्राद्धंकुर्वनजीवत्पितृकःपितुःपित्रादीनुद्दिश्यपार्वणत्रयंकुर्य अत
पितुर्मातृपितामहीप्रपितामह्यः पितुः पितृपितामहप्रपितामहाः पितुर्मातामहमातुःपितामहमातुःप्रपितामहानान्दीमुखा इति तत्रोच्चारः
अत्रपितुर्मात्रादिजीवनेतत्पार्वणलोपः मृतपितृकस्तुस्वपित्रादीनुद्दिश्येतित्वसंदिग्धम
पितृपितामहयोर्जीवनेपितामहस्यमात्रादिपार्वणत्रयोद्देशःत्रयाणांजीवनेपितृपार्वणलोपः
तत्रसुतसंस्कारे इवसंस्कारेमातृमातामहयोःपार्वणाभ्यामेवनान्दीश्राद्धसिद्धिः
पित्रादित्रयजीवनेमातृमातामहयोश्चजीवनेप्रपितामहस्यपित्रादि अपर्वणत्रयोद्देशेननान्दीश्राद्धम
एवं प्रथमविवाहेपिकर्त्रन्तराभावातवर एवनान्दीश्राद्धंकुर्वनमृतपितृकःस्वपित्रादिनुद्दिश्यजीवत्पितृकस्तु
पितुःपित्रादीनुद्दिश्यकुर्यात जीवत्पितृपितामहस्तुपितामहस्यपित्रादिपार्वणत्रयोद्देशेन
प्रपितामहस्यपिजीवनेप्रपितामहस्यपित्रादिपार्वणत्रयोद्देशेन वा पितृपार्वणलोपेनवानान्दीश्राद्धम
अत्रसर्वत्रपितुः पितामहादेर्वापित्रादिपार्वणोद्देशपक्षेस्वमात्रुमातामययोर्मरणेपिनस्वमातृमातामहयोः
पार्वणंकिंतुपित्रादेर्मातृमातामहयोरेवेतिज्ञेयम इति जीवत्पितृकनान्दीश्राद्धप्रयोगः ॥