१४ प्रत्यभिवादनम्

तत्रान्त्यस्वरः प्लुतःकार्यः तद्यथा आयुष्यमान्‌भवसौम्यदेवदत्ता ३ एकारौकारान्तेनाम्नि हरा ३

इ शम्भा ३ उ इति संध्यक्षरविश्लषेण पूर्वभागाकारःप्लुत

इति अनुप्रवचनीयार्थभिक्षायांभिक्षाभवान्ददातुभिक्षांभवतदिददात्वितिवाभवच्छब्दमध्यकभिक्षावाक्यप्रयोगः

अन्यभिक्षायामादावन्तेवाभवच्छब्द इति ॥