कृष्णाष्टम्यांराधाकुण्डेस्नानंमथुरामण्डलवासिभिःकार्य्म्सारुणोदयव्यापिनीतदभावेसूर्योदयव्यापिनीग्राह्या ।